SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ समराइच्च- अहमो भवो। ॥७७७॥ ॥७७७॥ गन्तूण निवेएमि एयस्स विणिवाय, जणेमि एयपरियणस्स सोयं । एवमवि कए समाणे अवगयं चेव एयस्स त्ति । चिन्तिऊण पयट्टो अजोज्झामन्तरेण । इओ य 'उद्धेहि भो महापुरिस उटेहि, कुणसु हस्थियारं' ति भणिऊण मुक्को कुमारेण विग्गहो । न उत्थिओ एसो । भणियं च णेण । देव, कीइसं देवेण सह हथियारकरणं । अजुत्तमेयं पुब्बि पि, विसेसओ संपर्य । विणिजिओ अहं देवेण । पत्ते वि वावावणे'न वावाइओ' ति अहिययरं वावाइओ ति । ता कि इमिणा असिलिट्रचेटिएणं । कुमारेण भणियं । उचियमेयं तह महाणुभाक्याए । अहवा किमेत्थ अच्छरीयं, ईइसा चेव महावीरा हवन्ति । विग्गहेण भणियं । देव, कीइसा मम महाणुभावया महावीरया या किंवा इयाणि बहुणा जंपिएणं । विनवेमि देवं । देउ देवो समाणति नियनरिन्दाणं, वावाएन्तु में एए, पेक्खउ य देवो ममावि कावुरिस चेट्टियं ति । कुमारेण भणियं । सोहणो कावुरिसो, जो एवमज्झवसइ पसुतं च सत्तुं विणा पहारेण बोहेइ । ता किं एइणा असंबद्धप| एवमपि कृते सति अपकृतमेवैतस्येति । चिन्तयित्वा प्रवृत्तोऽयोध्यामन्तरेण ।। इतश्च 'उत्तिष्ठ भो महापुरुष ! उत्तिष्ठ, कुरु युद्धम्' इति भणित्वा मुक्तः कुमारेण विग्रहः । नोत्थित एषः । भणितं च तेन-देव ! कीदृशं देवेन सह युद्धकरणम् । अयुक्तमेतत्पूर्वमपि, विशेषतः साम्प्रतम् । विनिर्जितोऽहं देवेन । प्राप्तेऽपि व्यापादने 'न व्यापादितः' इति अधिकतरं व्यापादित इति । ततः किमनेनालिष्टचेष्टितेन । कुमारेण भणितम्-उचितमेतत् तव महानुभावतायाः । अथवा किमत्राश्चर्यम् ईशा एव महावीरा भवन्ति । विग्रहेण भणितम्-देव ! कीदृशा मम महानुभावता महावीरता च, किंवेदानी बहुना जल्पितेन, विज्ञपयामि देवम् । ददातु देवः समाज्ञप्ति निजनरेन्द्राणाम् , व्यापादयन्तु मामेते, प्रेक्षतां च देवो ममापि कापुरुषचेष्टितमिति । कुमारेण भणितम्-शोभनः कापुरुषः, य एवमध्यवस्यति, प्रसुप्तं च शत्रु विना प्रहारेण बोधयति । ततः किमेतेनासंबद्धप्रलापेन । दत्तास्त्वया मम AAAAका Jain cation a l For Private & Personal Use Only Mainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy