SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ कहा । समराइच्च- येवमियं कारणं । किं बहुणा जंपिणं । नेहि मं अज्ज रयणीए गुणचन्दसमीत्रं, जेण अज्जेव समाणेमि विग्गहं ति । वाणमन्तरेण भणियं । सायत्तमेयं, तओ पयङ्गवित्तिकालो चेन एसो ति । संपहारिऊण सह पहाणपरियणेणं ठिओ गमणसज्जो विग्गहो । अइक्कन्तो वासरो, समागया मज्झरयणी । भणियं वाणमन्तरेणं 'एस देसयालो' त्ति । अप्पपञ्चमो उच्चलिओ विग्गहो । विज्जापहावेण नीओ वाणमन्तरेण पवेसिओ गुणचन्दवासभत्रणे । दिट्ठो य णेण पसुत्तो कुमारो। भणिओ य धीरगरुयं । भो भो गुणचन्द, मए सह विग्गहं काऊ वीसत्यो सुसि । ता उट्ठेहि संपयं, करेहि हंत्थियारं ति । 'साहु, साहु भो विगह, साहु, सोहणी ते ववसाओ' ति भण माणो उओ कुमारी । गहियमणेण खग्गं । एत्थन्तरंमि इमं वइयरमायणिऊण धाविया अङ्गरक्खा, निवारिया कुमारेण । भणिया यण । भो भो साविया मम सरीरदोहयाए; न एत्थ अन्ने पहरियव्वं । किं न आवज्जिया तुम्भे इमस्स इमिणा ववसारण । ता रजन्यां गुणचन्द्रसमीपम्, येनाद्यैव समाप्नोमि विग्रहमिति । वानमन्तरेण भणितम् - स्वायत्तमेतत् । ततः पतङ्गवृत्तिकाल एव संप्रधार्य सह प्रधानपरिजनेन स्थितो गमनसज्जो विग्रहः । अतिक्रान्तो वासरः, समागता मध्यरजनी | भणितं वानमन्तरेण एष देशकाल इति । आत्मपञ्चम उच्चलित विग्रहः । विद्याप्रभावेण नीतो वानमन्तरेण प्रवेशितो गुणचन्द्रवास भवने । दृष्टश्च तेन प्रसुप्तः कुमारः । भणितश्च धीरगुरुकम् । भो भो गुणचन्द्र ! मया सह विप्रहं कृत्वा विश्वस्तः स्वपिषि । तत उत्ति साम्प्रतम् कुरु युद्धम् । 'साधु साधु भो विग्रह ! साधु शोभनस्ते व्यवसायः' इति भणन्नुत्थितः कुमारः । गृहीतमनेन खड्गम् । अत्रान्तरे इमं व्यतिकरमाकर्ण्य धाविता अङ्गरक्षकाः, निवारिताः कुमारेण । भणिताश्च तेन - भो भोः शापिता मम शरीरद्रोहतया नात्रान्येन प्रहर्तव्यम् । किं नावर्जिता यूयमस्यानेन व्य १ कारेहि डे. शा. । २ हथियार (दे.) युद्धम् . 1190411 Jain Educationational For Private & Personal Use Only अट्टमो भवो । ॥७७५।। library.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy