________________
5
34-%
अट्ठमो भो ।
॥७७४॥
%
समराइच्च-16
कन्ता कइवि दियहाँ । कहा।
एत्यन्तरंमि कहंचि परिभमन्तो समागओ तमुद्देसं वाणमन्तरो । दिवो य णेण वाहयालीगओ कुमारो । गहियो कसाएहि । चि.
न्तियं च णेण । एसो सो दुरायारो। अहो से धीरुथया, न तीरए एस अम्हारिसेहिं वावाइउं । आढतं च णेण इमं दुग्गं । ता एय॥७७४|| सामिणो सहायत्तणेण अगरेमि एयरस त्ति । चिन्ति ऊण दिवो य णेण पासायतलसंठिओ विग्गहो । बहुमनिओ विग्गहेणं । भणियं
च णेण । किमत्थं पुण भवं इहागओ त्ति । वाणमन्तरेण भणियं । तुह सहायनिमित्त । वेरिओ वि य मे एस दुरायारगुणचन्दो, न सक्कुणोमि एयस्स उययं पेच्छिउं । अद्धवावाइओ य छुट्टो महं एस अओज्झाए सनिभोगवावडत्तणेण । दिट्ठो न अन्तराले, दिट्ठो य संपयं मलयपत्थिरण । ता अलं ताव मम मलयगमणेणं । समाणेमि अन्तरे भवओ विग्गहं ति । विग्गहेण भणियं । जइ एवं, ता निरुद्धश्च पर्यवहारः' । अतिक्रान्ताः कत्यपि दिवसाः । । अत्रान्तरे कथंचित् परिभ्रमन् समागतस्तमुदेश वानमन्तरः । दृश्च तेन 'बाह्यालीगतः कुमारः । गृहीतः कषायैः । चिन्तितं च तेनएष स दुराचारः, अहो तस्य धीरगुरुकना, न शक्यते एषोऽस्मादृशैापादयितुम् । आरब्धं चानेनेई दुर्गम् (ग्रहीतुम् ) । तत एतस्वामिनः सहायत्वेनापकरोम्येतमिति । चिन्तयित्वा दृष्टश्च तेन प्रासादतलसंस्थितो विग्रहः । बहु मतो विग्रहेण । भणितं च तेन-किमर्थं पुनभवान् इहागत इति । वानमन्तरेण भगितम्-तव सहायनिमित्तम् । वैरिकोऽपि च मे एष दुराचारगुणचन्द्रः, न शक्नोम्येतस्योदयं प्रेक्षितुम् । अर्धव्यापादितश्च छुटितो ममैपोऽयोध्यायां स्वनियोगव्यापृतत्वेन । न दृष्टोऽन्तराले, दृष्टश्च साम्प्रतं मलयप्रस्थितेन । ततोऽलं तावन्मम मलयगमनेन । 'समाप्नोम्यन्तरे भवतो विग्रहमिति । विग्रहेण भणितम्--यद्येवं ततः स्तोकमिदं कारणम् । किं बहुना जल्पितेन । नय मामद्य . १ पज्जोहार (दे.) धान्पादिप्रवेशः (१)। २ वाहयाली (दे.) अश्वखेलनभूमिः । ३ समापेः रुमाणः । (८-४-१४२)
SASSESSES ESSENCE
%
%
Jain Education
Lonal
For Private & Personal use only
www.jainelibrary.org