________________
अट्ठमो
भवो।
७७३॥
%CRECORE
समराइच्च-ला
हस्स समिहिययार सामिणो अल्लियणियाववएसेण असाहिऊण कुमारस्स समारतो समंतहरो (समरो)। पयट्टमाओहणं । विसमयाए कहा। दुग्गस्स पीडिजमाणं पि कुमारसेन्नं अभग्गमाणपसरं ति अहिययरमाढतं जुज्झिउं। जाओ महासंगामो । वियाजिओ कुमारेण ।
निसामिओ णेणं । नियत्तियं कहकहवि सेन्नं । भणिया य राय उत्ता । अजुत्तमिमं अयत्तसज्झे पओयणे अत्ताणमायासिउं । समस्सिओ ||७७३॥
ताव एसो दुग्गं । रोहियं चिमं अम्हेहिं । न एत्य अवसरो पलाइयव्यस्स । इट्ठा य मे कुलउत्तया, न बहुमओ तेसिं नासो। सामो य पढमो नीईणं । अप्पो य एसो विग्गहो भुत्तो य ताएणं ठिओ संबन्धिपक्खे । ता न जुत्तगयंमि एगपए पोरुसं दसेउं । आढत्तो य अविणयनासणोवाओ । अओ मम सरीरदोहयाए साविया तुब्भे, जहा पुणो वि एरिस न कायव्वं ति । तेहि भणियं । जं देवो आणवेइ । विसालबुद्धिणा उवलद्धो विसओ। विइण्णाइंगामागरमडम्बाई रायपुत्ताणं । निरुद्धाइं गाढगुम्मयाई, निरुद्धोय पज्जोहारो। अइ| द्वितीयदिवसे च उत्कटतयाऽमर्षस्य, अनभ्यस्ततया नीतीनां भृत्यतया विग्रहस्य सन्निहिततया स्वामिनो अर्पितनिजव्यपदेशेन अकथयित्वा| कुमार समारब्धः समरः । प्रवृत्तमायोधनम् । विषमतया दुर्गस्य पीड्यमानमपि कुमारसैन्यमभग्नमानप्रसरमित्यधिकतरमारब्धं योद्धम् । जातो महासंग्रामः । विज्ञातः कुमारेण । निशामितस्तेन । निवर्तितं कथंकथमपि सैन्यम् । भणिताश्च राजपुत्राः । अयुक्तमिदमयत्नसाध्ये प्रयोजने आत्मानमायासयितुम् । समाश्रितस्तावदेष दुर्गम् । रुद्धं चेदमस्माभिः । नात्रावसरः पलायितव्यस्य । इष्टाश्च मे कुलपुत्रकाः, न बहुमतस्तेषां नाशः । साम च प्रथमं नीतीनाम्, अल्पश्चष चिग्रहो भुक्तश्च तातेन स्थितः संबन्धिपक्षे । ततो न युक्तमेतस्मिन्नेकपदे पौरुषं दर्शयितुम् । आरब्धश्च अविनयनाशनोपायः । अतो मम शरीरद्रोहतया शापिता यूयम् , यथा पुनरपीदृशं न कर्तव्यमिति । तैर्भणितम्-यद् देव आज्ञापयति । विशालबुद्धिनोपलब्धो विषयः । वितीर्णानि प्रामाकरमडम्बानि राजपुत्राणाम् । निरुद्धानि गाढगुल्मकानि,
* अयं पाठो नास्ति पा. ज्ञा. । १ जुत्तो पा.शा. । २ जुत्तिजुत्त-पा. शा.
ME%
Jain Education International
For Private & Personal Use Only
www.janelibrary.org