SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अट्ठमो भवो। कहा। ॥७७२॥ यपयाणाइनीइमग्गो सम्ममवगच्छि ऊण अवसरविइण्णविग्गहेण पराइओ विग्गहेणं । जाणावियमिणं राइणो मेत्तीबलस्स । कुवियो राया, सयमेव पयट्टो अमरिसेणं । विश्नत्तो कुमारेण । ताय, न खलु केसरी सियाले कर्म विहेइ । सियालप्पाओ विग्गहो । ता अलं तमि संरम्भेण । आणवेउ में ताओ, जेण पावेइ सो तायकोवाणलपयङ्गत्तणं ति । राइणा भणियं । जइ एवं, ता गेण्हिऊण मम्गासनसंठिए नरवई लहुं गच्छसु । कुमारेण भणियं । महापसाओ । अलं च तन्निमित्तं खेइएहिं सेसनरवईहिं। खुद्दो खु सो तबस्सी । ता अलं तमि 8 सवाए ति भणिऊण अहासन्निहियसेनसंगओ 'अलं तायपरिहवलेससवणे अणवणीए एयंमि विसयसेवणाए वि' मोत्तण रयणवई गओ विग्गहोरि विग्गहेण कुमारो। पत्तो य मासमेत्तेण कालेण तस्स विसयं । विगहो वि य 'कुमारो सयमागओ' त्ति वियाणिऊण समस्सिओ दुग्गं । ठिओरोहगसंजत्तीएरोहिओ कुमारेण । बिइयदियहे य उक्कडयाए अमरिसस्सअणब्भत्थयाए नीईणं भिच्चयाए विग्ग ॥७७२॥ CASES वगत्यावसरवितीर्णविग्रहेण पराजितो विग्रहेण । ज्ञापितमिदं राज्ञो मैत्रीबलस्य । कुरितो राजा, स्वयमेव प्रवृत्तोऽमण | विज्ञप्तः कुमारेणतात ! न खलु केशरी शगाले क्रमं विदधाति । शृगालपायो विप्रहः । ततोऽलं तस्मिन् संरम्भेण । आज्ञापयतु मां तातः, येन प्राप्नोति स तातकोपानलपतङ्गत्वमिति । राज्ञा भणितम्-यद्येवं ततो गृहीत्वा मार्गासन्नसंस्थितान् नरपतीन् लघु गच्छ । कुमारेण भणितम्-महाप्रसादः । अलं च तन्निमित्तं खेदितैः शेषनरपतिभिः । क्षुद्रः खलु स तपस्वी । ततोऽलं तस्मिन् शङ्कयेति । भणित्वा यथासन्निहितसैन्यसंगतः 'अलं तातपरिभवलेशश्रवणेऽनपनीते एतस्मिन् विषयसेवनयाऽपि' इति मुक्त्वा रत्नवतीं गतो विग्रहोपरि विग्रहेण कुमारः । प्राप्तश्च मासमात्रेण कालेन तस्य विषयम् । विग्रहोऽपि च 'कुमारः स्वयमागतः' इति विज्ञाय समाश्रितो दुर्गम् । स्थितो रोधकसंयात्रया' । रुद्धः कुमारेण । १ संजत्ति (द.) तैयारी' इति भाषायाम् । A Jain Education Lational For Private & Personal Use Only Milinelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy