________________
मराइच्चकहा ।
॥७७१॥
Mast
उधराहरसिहरं सूरो अह वियङतुङ्गमारूढो । आरतमण्डलो तिमिरनिवहसंजायरोसो व्व ॥ यदुक्खाई चकवायाई । दुहियमह कं व न कुणइ उय भो सुहियं सुमित्तस्स ॥ कुमारगुणचन्दोत्रिय उचिए रयणिविरामसमए गीयमङ्गलुम्मी सेण पहाउयतूरसदेण विवोहिओ समाणो काऊण तक्खणोचियमावस उचिलाए चैव निग्गओ उज्जागदंसणवडियाए । ठिओ तत्थ मणोहारिणा विणोरण कंचि कालं । तओ पविट्ठो नयरिं । कयं उचियकरणिज्जं । एवं च पइदिणं स्यणवईए सह पवडूमाणाणुरायं सोक्खमणुहवन्तस्त्र अइकन्तो कोइ कालो ||
अनया राइणो मेचीबलस्स विथको पञ्चन्तवासी विग्गहो नाम राया। पेसिओ णेण तस्सुवरिं विवखेवो । दप्पुद्धरत्तणेण अकयथाण
उदयधराधरशिखरं सूरोऽथ विकटतुङ्गमारूढः । आरक्तमण्डलस्तिमिरनिवह संजातशेष इव ॥
घटिता विषमविघटितवियोगदुःखाः चक्रवाकाः । दुःखितमथ कमिव न करोति उदयः सुखितं सुमित्रस्य ॥ प्रविकसितकमलनयना मधुकर गुञ्जद्बद्धसंगीता । पवनधूतपत्रहरता जाता शुभदर्शना नलिनी ॥
कुमारगुणचन्द्रोऽपि च उचिते रजनीविरामसमये गीतमङ्गलोन्मिश्रेण प्राभातिकतूर्यशब्देन विबोधितः सन् कृत्वा तत्क्षणोचतमावश्यकमुचितवेलायामेव निर्गत उद्यानदर्शनोद्देशन ' । स्थितस्तत्र मनोहारिणा विनोदेन कञ्चित्कालम् । ततः प्रविष्टो नगरीम् । कृतमुचितकरणीयम् । एवं च प्रतिदिनं रत्नवत्या सह प्रवर्धमानानुरागं सौख्यमनुभवतोऽतिक्रान्तः कोऽपि कालः । अ मैत्रीबलस्य विरुद्धः प्रत्यन्तवासी विग्रहो नाम राजा, प्रेषितस्तेन तस्योपरि विक्षेपः, दर्पोद्धुरत्वेन अकृतस्थानप्रयाणादिनीतिमार्गः सम्यग१ वडिया (दे.) उद्देशः, अभिप्रायः । २ विथक्क (दे.) विरुद्धः |
Jain Education national
For Private & Personal Use Only
अट्टमो भवो ।
॥७७१ ॥
Winelibrary.org