________________
-
अट्ठमो
मिराइच्चकहा।
kestere
भवो।
॥७७०॥
॥७७०॥
%A4%
t
तीव कुपुरिसरिद्धि ब्व झिजिउ तुरियमेव आढत्ता । रयणी सरिसित्थीण वि अणवेक्खियपिययमविओयं ॥ पच्चूसमारुएण व नीओ नहकोट्टिमाउ अवरन्त । तारानिवहो सुपओसरइयसियकुसुमपयरो व्व ॥ दियहपियविरहकायररामायणजणियहिययनिव्वेयं । भुवर्णमि मुहल कुक्कुडबन्दिणसदो पवित्थरिओ॥ होन्तनिसाबहुसहविओयचिन्ताउलो व्व निसिणाहो । जाओ भुवणुज्जोयणनियकज्जनियचवावारो॥ चालियलवङ्गचन्दणनमेरुसुरदारुगन्धसंवलिओ । अवहियसुरयायासं विलयाण वियम्भिओ पवणो ॥ खेड्डमहिसारियाओ वियद्धपिययमकयं भैरन्तीओ । नियगेहाइ सहरिसं गयाउ रोमनियङ्गीओ॥ उज्झियताराहरणा पुव्वदिसा मच्छरेण वायम्बा । जाया अवरदिसामुहलग्गं दद्रूण व मियत ॥ सावत्कुपुरुषऋद्धिरिव क्षेतुं त्वस्तिमेवारब्धा । रजनी सदृशस्त्रीणामप्यनपेक्षितप्रियतमवियोगम् ॥ प्रत्यूषमारुतेनेव नीतो नभःकुट्टिमादपरान्तम् । तारानिवहः सुप्रदोषरचितसितकुसुमप्रकर इव ॥ दिवसप्रियविरहकातररामाजनजनितहृदयनिवेदम् । भुवने मुखरकुर्कुटबन्दिशब्दः प्रविस्तृतः ॥ भविष्यन्निशावधूदुःसहवियोगचिन्ताकुल इव निशानाथः । जातो भुवनोयोतननिजकार्यनिवृत्तव्यापारः ।। चालितलवङ्गचन्दननमेरुसुरदारुगन्धसंवलितः । अपहृतसुरतायासं वनितानां विजृम्भितः पवनः ॥ क्रीडामभिसारिका विदग्धप्रियतमकृतां स्मरन्त्यः । निजगेहानि सहर्ष गता रोमाञ्चिताङ्गयः ।।
उज्झितताराभरणा पूर्वदिग् मत्सरेणेवाताम्रा । जाताऽपरदिग्मुखलग्नं दृष्ट्वेव मृगाङ्कम् ॥ १ सरेतीओ पा. शा. २ स्मरेरि-भूर-भर-भल-लइ-विम्हर-सुमर-पपर-पम्हहाः (८-४-७४ ) इति स्मरतेर्भरादेशर ॥
tistes
AE
Jain Education
national
For Private & Personal Use Only
Milinelibrary.org