SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ मराहच्चकहा। ॥७६९॥ पुचदिसार निवडिया ससिसाणन्दवाहविन्दु ब्व । जाया कजलकलुसा तमभरिया धरणिविवरोहा ॥ मयणधणुजीवरावो न मणहरो तुरियखलणगमणेण । अहिसारियाण नेउरचलवलयरको पवित्थरिओ ॥ उल्लसियरिक्खरयणं वियम्भिउद्दामवारुणीगन्धं । जायं मियङ्कसुहयं भुवणं खीरोयमहणं व ।। एवंविहे पओसे सविसेसं सज्जियं महारम्मं । हरिसियमणो कुमारो समागओ नवर वासहरं ॥ ओहामियमुरसुन्दररिरुवाए वहुए सपरिवाराए । पप्फुल्लवयणकमलाए सेवियं सुरविमाणं व ॥ निउणेहि कंचि कालं गमिउं हिटाउ हासखेडेहिं । अविसजियाउ वहुयाए निग्गयाओ सहीओ से ।। अबोभमङ्गमङ्गण पेल्लिउं नेहपरिणइवसेण । सुत्तं वरवहुमिहुणं जहासुहं निहुयनीसासं॥ CALUGAREASIGURAS पूर्वदिशि निपतिताः शशिसंगानन्दबाष्पबिन्दव इव । जात : कज्जलकलुषाः तमोभृता धरणीविवरौघाः ॥ मदनधनुर्जीवाराव इव मनोहररत्वरितस्खलनगमनेन । अभिसारिकाणां नूपुरचलवलयरवः प्रविस्तृतः ॥ उल्लसितऋक्षरत्नं विजृम्भितोदामवारुणीगन्धम् । जातं मृगाङ्कसुभगं भुवनं क्षीरोदमथनमिव ।। एवंविधे प्रदोषे सविशेष सज्जितं महारम्यम् । हृष्टमनाः कुमारः समागतो नवरं वासगृहम् ॥ तुलितसुरसुन्दरीरूपया वध्वा सपरिवारया । प्रफुल्लवदनकमलया सेवितं सुरविमानमिव ॥ निपुणः कश्चित्कालं गमयित्वा हृष्टा हास्यखेलैः ! अविसर्जिता वध्वा निर्गताः सख्यस्तस्याः ॥ अन्योन्यमङ्गमङ्गेन पीडयित्वा स्नेहपरिणतिवशेन । सुप्तं वरवधूमिथुनं यथासुखं निभृतनिःश्वासम ।। ne ducato For Private & Personal Use Only elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy