SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ मिराइच्चकड़ा । ॥७६८ ॥ Jain Education अह eिfuser दियहं भुवणुज्जोयण समत्तवावारो । अवररयणायरं मज्जिउं व तुरियं गओ सूरो || दिवसविरमंमि जया मउलावियकमललोयणा नचिणी । अइदूसहस्रर विओयजणियपसरन्तमुच्छ व्व ।। अत्थमियंमि दिणयरे दइयंमि व वड्ढियाणुरायमि । स्यणिवहू सोएण व तमेण तुरियं तओ गहिया || अवहत्थियमित्ते दुज्जणे व पत्ते पत्रोससमयमि । चकाई भएण व विहडियाइ अनोन्ननिरवेक्खं ॥ आसन्नचन्द पिययम समागमाए व नइयलसिरीए । दियह सिरिमाणजणयं गहियं वरतारयाहरणं ॥ पुव्वदिसावहुवणं तोसेण व नियसमागमकरणं । उज्जोवेन्तो जोण्हानिवहेण समुग्गओ चन्दो || मासिणीण माणो मयलञ्छणचन्दिमाए छिप्पन्तो । अगणिय सहिउवएस नट्ठो घणतिमिरनिवहो व्व ॥ अतिक्रान्ता कापि वेला मनोहरविनोदेन । पठितं कालपाठकेन । अथ हिण्डा दिवस भुवनोद्योतनसमाव्यापारः । अपररत्नाकरं मज्जितुमिव त्वरितं गतः सूरः ॥ दिवसविरमे जाता मुकुलितकमललोचना नलिनी । अतिदुः सह सूरी वियोगजनितप्रसरन्मूर्च्छत्र ॥ अस्तमिते दिनकरे दयिते इव वर्धितानुरागे । रजनीवधूः शोकेनेव तमसा त्वरितं ततो गृहीता ॥ हस्ति मित्रे दुर्जने प्राप्ते प्रवसमये । चक्रवाका भयेनेव विघटिता अन्योन्यनिरपेक्षम् ॥ आसन्नचन्द्रप्रियतमसमागमयेव नभस्तलश्रिया । दिवसश्रीमानजनकं गृहीतं वरतारकाभरणम् ॥ पूर्वदिग्वधूवदनं तोपेणेव निजसमागमकृतेन । उद्योतयन् ज्योत्स्नानिवहेन समुद्गतश्चन्द्रः || मनस्विनीनां मानो मृगलाञ्छनचन्द्रिकया स्पृश्यमानः । अगणयित्वा सख्युपदेशं नष्टो घनतिमिरनिवह इव ॥ ational For Private & Personal Use Only भवो । ॥७६८|| inelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy