________________
समराइच्चकहा।
FASHREE
अट्ठमो भवो।
॥७६७॥
॥७६७॥
अहिणन्दिज्जमाणो पउररामायणेण महया विमदेण पत्तो रयणवहजभावासयं । ओइण्णो करिवराओ। पउत्ता कश्चणमुसलताडणाइ. लक्षणो विही । पवेसिओ वहुयाहरयं । दिहा य णेण चित्तयम्मबिम्ब पि ओहसन्ती रूवाइसएण रई पि विसेसयन्ती मणहरविला. संहिं ईसि पलम्बाहरा चकवायमिहुणसरिसेणं थणजुयलेण तिवलीतरङ्गसोहियमुहिगेज्झमज्झा असोयपल्लवागारेहिं करेहिं विस्थिण्णनियम्बबिम्बा थलकमलाणुगारिणा चलणजुयलेण सव्वागारदसणी या सव्वङ्गमैद्धासिया मयणेण कुण्डमिवामयस्स रासी विय मुहाणं निहाणमिव रईए आगरो विय आणन्दरयणाणं मुणीण वि मणहारिणिं अवत्थमणुहवन्ती रयणवह त्ति । हरिसिओ चित्तेणं । कयं च णेण सिद्धाएसवयणाओ पाणिग्गहणं । भमियाई मण्डलाई, पउत्तो आयारो, संपाडिया जणोवयारा । तओ तं घेत्तूण गओ निययभवणं । कयं उचियकरणिज्जं । अइक्कन्ता काइ वेला-मणहरविणोएणं । पढियं कालपाढएणं । मार्गतो (पृष्टतः) विशालबुद्धिप्रमुखा वयस्याः । ततो वाद्यमानेन मङ्गलतूर्येण प्रनृत्यन्तीभिरिवनिताभी रथवरादिगतराजलोकपरिवृतोऽभिनन्धमानः पौररामाजनेन महता विमर्दन (संघर्षण) प्राप्तो रलवती जन्यावासम् । अवतीर्णः करिवरात् । प्रयुक्तः काञ्चनमुशलताडनादिलक्षणो विधिः । प्रवेशितो वधूगृहम् । दृष्टा च तेन चित्रकर्मधिम्बमप्युपहसन्ती रूपातिशयेन रतिमपि विशेषयन्ती मनोहरविलासै रीपत्तलम्बाधरा चक्रवाकमिथुनसहशेन स्तनयुगलेन त्रिवलीतरङ्गशोभित मुष्टिग्राह्यमध्या अशोकपल्लवाकाराभ्यां कराभ्यां विस्तीर्णनितम्बबिम्बा स्थलकमलानुकारिणा चरणयुगलेन सर्वाकारदर्शनीया सर्वाङ्गमध्यासिता मदनेन कुण्डमिवामृतस्य राशिरिब सुखानां निधानमिव रत्या आकर इव आनन्दरत्नानां मुनीनामपि मनोहारिणीमवस्थामनुभवन्तीरत्नवतीति । हृष्टश्चित्तेन । कृतं च तेन सिद्धादेशवचनात्पाणिग्रहणम् । भ्रान्तानि मण्डलानि, प्रयुक्त आचारः, संपादिता जनोपचाराः । ततस्तां गृहीत्वा गतो निजभवनम् । कृतमुचितकरणीयम्
१ सोहियमज्जा हे. ज्ञा. पा. ज्ञा. २ -समद्धासिया डे. ज्ञा. ३ जन्ना (जन्या) 'जान' इति गुर्जरभाषायाम् ।
Jain Educatio
n
al
For Private & Personal Use Only
hinelibrary.org