SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ समराइच्च-५ कहा। नवमो भवो। ॥९४६॥ ९४६॥ Aऊऊस पाणाणं भूयाणं जीवाणं सत्ताणं अदुक्खणयाएँ असोयणयाएं अकॅरणयाए अपरियावणयाएं सायावेयणिज्ज कम्मं बन्धइ । परदुक्खणयाए जाव परियावणयाए असायावेयणिज्ज कम्म बन्धः । तिव्वकोहयाए तिब्बमाणयाए तिव्यमाययाए तिव्वलोहयाए तिव्वदंसणमोहणिजयार तिव्वचरित्तमोहणिज्जयाए मोहणिज्ज कम्मं बन्धइ । महारम्भयाए महापरिग्गहयाए पश्चेन्दियवहेणं कुणिमाहारेणं जीवो निरयाउयं कम्मं बन्धइ । माइल्लयाए अलियवयणेणं कूडतुलकूडमाणेणं तिरिक्खजोणियाउयं कम्मं बन्धइ। पगइविणीययाए साणुकोस- याए अमच्छरिययाए मणुस्साउयं कम्मं बन्धइ । सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिज्जराए देवाउयं कम्म बन्धइ । कायउज्जुययाए भावुज्जुययाए भामुज्जुययाए अविसंवायणजोएणं सुहनामं कम्मं बन्धइ । कायअणुज्जुययाए जाव विसंवायण नोएणं असुहनामं ति । जाइकुलरूवतवसुयललाभइस्सरियामएणं उच्चागोयं कम्मं बन्धइ। जाइमएणं जाव इस्सरियमएणं नीयागोयं कम्मं बन्धइ । दाणलाभभोगउवभोगवीरियन्तराएणं अन्तरायं कम्मं बन्धइ । एवं भो देशणुप्पिया, एयं विसेसओ एस जीवो सत्त्वानामदुःखनतयाऽशोचनतयाऽखेदनतयाऽपरितापनत या सातवेदनीय कर्म बध्नाति । परदुःखनतया यावत् परितापनतयाऽसातवेदनीयं कर्म बध्नाति । तीव्रक्रोधतया तीवमानतया तीव्रमायतया तीव्रलोभतया तीब्रदर्शनमोहनीयतया तीव्रचारित्रमोहनीयतया मोहनीयं कर्म बध्नाति । महारम्भतया महापरिग्रहतया पञ्चन्द्रियवधेन मांसाहारेण जीवो निरयायुःकम बध्नाति । मायिकतया अलीकवचनेन कूटतुलाकूटमानेन तिर्यग्योनिकायुः कर्म बध्नाति । प्रकृतिविनीततया सानुक्रोशत याऽमत्सरिकतया मनुष्यायुः कर्म बध्नाति । सरागसंयमेन संयमासंयमेन बालतपःकर्मणाऽकामनिर्जरया देवायुः कर्म बध्नाति । कायऋजुकत या भावऋजुकतया भाषऋजुकतयाऽविसंवादनयोगेन शुभनाम कर्म बध्नाति । कायानृजुकतया यावद् विसंवादनयोगेनाशुभनामेति । जातिकुलरूपतपःश्रुतबललाभैश्वर्यामदेनोच्चगोत्रं कर्म बध्नाति । जातिमदेन यावद् १ अतिप्पणयाए अपिट्टणयाए इत्यधिकः पा. ज्ञा.। २ अमच्छरियाए डे. शा. । tional W Jain Education For Private & Personal use only anelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy