________________
राइञ्चसमकहा।
नवमो भवो।
॥९४५॥
भरहवासे इमीए ओसप्पिणीए एस भयवं पढमधम्मचकवट्टी, न उण परेण नासि धम्मो ति ॥ राइणा भणियं एवमेयं, अवणीओ अम्हाण मोहो; भयवया अणुग्गिहीओ अहं इच्छामि अणुसहि ॥ ___एत्थन्तरंमि समागओ तत्थ अच्चन्तमज्झत्यो संगओ बुद्धीए परलोय भीरू परिणओ वओवत्थाए इन्दसम्माहिहाणो माहणोत्ति । वन्दिऊण भयवन्तं गुरुं च उवविट्ठो गुरुसमीवे । भणियं च णेण । भयवं, जमेयं तुम्ह समए नाणावरणिज्जाइलक्खणं अटप्पगारं कम्ममुत्तं, एयं विसेसओ कहमेस जीवो बन्धति । भयवया भणियं । सोम, सुण । एवं सैमए पढिज्जइ । नाणपडिणीययाए नाणनिण्हवणयाए नाणन्तराएणं नाणपओसेणं नाणञ्चासायणाए नाणविसंवायणजोएणं नाणावरणिज कम्मं बन्धइ। एवं दंसणपडिणीययाए जाव दंसणविसंवायणजोपणं दसणावरणिज्जं कम्बन्ध । पाणाणुकम्पणयाए भूयाणुकम्पणयाए जीवाणुकम्पणयाए सत्ताणुकम्पणयाए बहूर्ण
॥९४५॥
भगवन् ! एवमेतद् , अपनीतोऽस्माकं मोहः, भगवताऽनुगृहीतोऽहमिच्छाम्यनुशास्तिम् ।
अत्रान्तरे समागतस्तत्रात्यन्तमध्यस्थः संगतो बुद्धथा परलोकभीरुः परिणतो वयोऽवस्थया इन्द्रशर्माभिधानो ब्राह्मण इति । वन्दित्वा भगवन्तं गुरुं चोपविष्टो गुरुसमीपे । भणितं च तेन । भगवन् ! यदेतद् युष्माकं समये ज्ञानावरणीयादिलक्षणमष्टप्रकारं कर्मोक्तम् , एतद् विशेषतः कथमेष जीवो बध्नाति । भगवता मणितम् । सौम्य ! शृणु एवं समये पठयते । ज्ञानप्रत्यनीकतया, ज्ञाननिहूनवतया, ज्ञानान्तरायण, ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादनयोगेन ज्ञानावरणीय कर्म वध्नाति । एवं दर्शनप्रत्यनीकतया, यावद् दर्शनविसंवादनयोगेन दर्शनावरणीयं कर्म बध्नाति । प्राणानुकम्पनतया, भूतानुकम्पनतया, जीवानुकम्पनतया, सत्त्वानुकम्पनतया बहूनां प्राणानां भूतानां जीवानां
उन्नावरकरु
बा
१ तुम्हाण पा.शा.।२ अम्ह समए पा.शा.। ३ मुणिउजइ डे. ज्ञा.। ४-पडणीययाए दे.शा.। ५ नाणस्सा-पा.शा.। ६-पडणीययाए डे.शा.।
८७ Jain Education
ellonal
For Private & Personal use only
[widelibrary.org