SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ राइञ्चसमकहा। नवमो भवो। ॥९४५॥ भरहवासे इमीए ओसप्पिणीए एस भयवं पढमधम्मचकवट्टी, न उण परेण नासि धम्मो ति ॥ राइणा भणियं एवमेयं, अवणीओ अम्हाण मोहो; भयवया अणुग्गिहीओ अहं इच्छामि अणुसहि ॥ ___एत्थन्तरंमि समागओ तत्थ अच्चन्तमज्झत्यो संगओ बुद्धीए परलोय भीरू परिणओ वओवत्थाए इन्दसम्माहिहाणो माहणोत्ति । वन्दिऊण भयवन्तं गुरुं च उवविट्ठो गुरुसमीवे । भणियं च णेण । भयवं, जमेयं तुम्ह समए नाणावरणिज्जाइलक्खणं अटप्पगारं कम्ममुत्तं, एयं विसेसओ कहमेस जीवो बन्धति । भयवया भणियं । सोम, सुण । एवं सैमए पढिज्जइ । नाणपडिणीययाए नाणनिण्हवणयाए नाणन्तराएणं नाणपओसेणं नाणञ्चासायणाए नाणविसंवायणजोएणं नाणावरणिज कम्मं बन्धइ। एवं दंसणपडिणीययाए जाव दंसणविसंवायणजोपणं दसणावरणिज्जं कम्बन्ध । पाणाणुकम्पणयाए भूयाणुकम्पणयाए जीवाणुकम्पणयाए सत्ताणुकम्पणयाए बहूर्ण ॥९४५॥ भगवन् ! एवमेतद् , अपनीतोऽस्माकं मोहः, भगवताऽनुगृहीतोऽहमिच्छाम्यनुशास्तिम् । अत्रान्तरे समागतस्तत्रात्यन्तमध्यस्थः संगतो बुद्धथा परलोकभीरुः परिणतो वयोऽवस्थया इन्द्रशर्माभिधानो ब्राह्मण इति । वन्दित्वा भगवन्तं गुरुं चोपविष्टो गुरुसमीपे । भणितं च तेन । भगवन् ! यदेतद् युष्माकं समये ज्ञानावरणीयादिलक्षणमष्टप्रकारं कर्मोक्तम् , एतद् विशेषतः कथमेष जीवो बध्नाति । भगवता मणितम् । सौम्य ! शृणु एवं समये पठयते । ज्ञानप्रत्यनीकतया, ज्ञाननिहूनवतया, ज्ञानान्तरायण, ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादनयोगेन ज्ञानावरणीय कर्म वध्नाति । एवं दर्शनप्रत्यनीकतया, यावद् दर्शनविसंवादनयोगेन दर्शनावरणीयं कर्म बध्नाति । प्राणानुकम्पनतया, भूतानुकम्पनतया, जीवानुकम्पनतया, सत्त्वानुकम्पनतया बहूनां प्राणानां भूतानां जीवानां उन्नावरकरु बा १ तुम्हाण पा.शा.।२ अम्ह समए पा.शा.। ३ मुणिउजइ डे. ज्ञा.। ४-पडणीययाए दे.शा.। ५ नाणस्सा-पा.शा.। ६-पडणीययाए डे.शा.। ८७ Jain Education ellonal For Private & Personal use only [widelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy