SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ समराहच्च-४ कहा। नवमो भवो। ॥९४४॥ ॥९४४ कप्पतरुकप्पो, अवि य पवरोसहिमाइए हिंतो हवन्ति ऊणाणुहावा य । हवइ य विसिद्धा धम्माधम्मसन्ना, जओ इमीए हवन्ति तित्थयरा चकवट्टिणो वासुदेवा बलदेवा य । खीयमाणाणि य आउप्पमाणाणि हवन्ति जाव दुस्समारम्भकालो । दुस्समारम्भकाले य पायं वाससयाउया, पमाणेण सत्तहत्या । उवभोगपरिभोगा य ओसहिमाइएहितो हवन्ति ऊणाणुहावा य । हवइ तहा य हीयमाणा विसिट्ठा धम्माधम्मसन्ना, जो इमीए वि अणुवत्तए तित्थं, पहबन्ति य मिच्छत्तकोहमाणम. यालोहा। खीयमाणाणि य आउपमाणाणि हवन्ति जाव दुस्समदुस्समारम्भकालो । दुस्समदुस्समारम्भकाले वीसवरिसाउया पाएण दुहत्यपमाणेण पजन्ते य सोलसवरिसाउया पमाणेणं एगहत्था । उवभोगपरिभोगा उ अमणोरमेहि मंसमाईहितो हवन्ति ऊणाणुहावा य, धणियं न हवइ य विसिट्टा धम्माधम्मसन्ना । एवमेसा ओसप्पिणी । उस्सप्पिणी वि पच्छाणुपुबीए एवंविहा चेव हवइ । एवमेयं पवत्तए कालचक्कं । एवं च इह ऊनानुभावाश्च । भवति च विशिष्टा धर्माधर्मसंज्ञा, यतोऽस्यां भवन्ति तीर्थकराश्चक्रवर्तिनो वासुदेवा बलदेवाश्च । क्षीयमाणानि चायु:प्रमाणानि भवन्ति यावद् दुःषमारम्भकालः । दुःषमारम्भकाले च प्रायो वर्षशतायुष्काः प्रमाणेन सप्तहस्ताः । उपभोगपरिभोगाश्च ओषध्यादिफेभ्यो भवन्ति ऊनानुभावाश्च । भवति तथा च हीयमाना विशिष्टा धर्माधर्मसंज्ञा, यतोऽस्यामप्यनुवर्तते तीर्थम् , प्रभवन्ति च मिथ्यात्वक्रोधमानमायालोमाः । क्षीरमाणानि चायुःप्रमाणानि भवन्ति यावद् दुःषमदुःषमारम्भकालः । दुःषमदुःपमारम्भकाले विंशतिवर्षायुष्काःप्रायेण द्विहस्तप्रमाणेन पर्यन्ते च षोडशवर्षायुष्काः प्रमाणेनैकहस्ताः । उपभोगपरिभोगास्तु अमनोरमैमासादिभिर्भवन्ति ऊनानुभावाश्च, गाढं न भवति च विशिष्टा धर्माधर्मसंज्ञा । एवमेषाऽवसर्पिणी । उत्सपिण्यपि पश्चानुपूर्ध्या एवंविधैव भवति । एवमेतत् प्रवर्तते कालचक्रम् । एवं चेह भरतवर्षेऽस्यामवसर्पिण्यामेष भगवान् प्रथमधर्मचक्रवर्ती, न पुनः परेण नासीद् धर्म इति । राज्ञा भणितम् । १ विसिट्ठोसहि-पा. ज्ञा. । २-लोहमावा पा.हा. | ३ मणार्ग पि पा. शा.। Jain Education relational For Private & Personal use only Clipelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy