________________
समराइच्चे
कहा ।
॥ ९४३ ॥
Jain Educatio
धमाधम्मसन्ना । खीयमाणाणि य आउयपमाणाणि हवन्ति जाव सुसमदुस्समारम्भकालो । सुसमदुस्समारम्भकाले उण एगपलिओ - माया, पमाणेण एगं गव्यं हवइ । उवभोगपरिभोगा वि जंणा (काल) णुभावेण ऊणाणुभावा । न खलु एयाण वि विसिट्ठा धम्माधम्मसाहव । खीणपाया य इमीए ओयरइ एत्थ भयवं पढमपुहड्वई सयलकलासिप्पदेसओ वन्द णिज्जो सुरासुराण × जयगुरू तेलोकबन्धू अन्नाण तिमिरनासनो भवियकुमुयायरससी X पढमधम्मच कवट्टी आदितित्थगरो त्ति । तओ पवत्तए वारेज्जाइकिरिया दानसी तवभावणामओ य विसिद्वधम्मो । खीयमाणाणि य आउयपमाणाणि हवन्ति जाय दुस्समसुसमारम्भकालो । दुस्समसुसमारम्भकाले उण चउरासीपुच्वलक्खाउ, पमाणेण पञ्चधणुसयाणि । उपभोगपरिभोगा उण जैणा (काला) णुहावेण ऊँणाणुहावा । अइक्कमड़ पमायुष्काः, प्रमाणेन द्वे गव्यूते । उपभोगपरिभोगा अपि जना (काला) नुभावेन ऊनानुभावाः । न खल्वेतेषामपि विशिष्टा धर्माधर्मसंज्ञा । श्रीयमाणानि चायुः प्रमाणानि भवन्ति यावद् सुषमदुःपमारम्भकालः । सुषमदुःषमारम्भकाले पुनरेकपल्योपमायुष्काः प्रमाणेन एक गव्यूनं भवति । उपभोगपरिभोगा अपि जना (काला) नुभावेन ऊनानुभावाः । न खल्वेतेषामपि विशिष्टा धर्माधर्मसंज्ञा भवति । क्षीणप्रायायां चास्यामवतरत्यत्र भगवान् प्रथमपृथिवीपतिः सकलकलाशिल्पदेशको वन्दनीयः सुरासुराणां जगद्गुरुत्रैलोक्यबन्धुरज्ञानतिमिरनाशनो भविक कुमुदाकरशशी प्रथमधर्मचक्रवर्ती आदितीर्थकर इति । ततः प्रवर्तते विवाहादिक्रिया दानशीलतपोभावनामयश्च विशिष्टधर्मः । क्षीयमाणानि चायुः प्रमाणानि भवन्ति यावद् दुःषमसुषमारम्भकालः । दुःषमसुषमारम्भकाले पुनश्चतुरशीतिपूर्वलक्षायुष्काः प्रमाणेन पश्च धनुःशानि । उपभोगपरिभोगाः पुनर्जना (काला) नुभावेन ऊनानुभावाः । अतिक्रामति कल्पतरुकल्पः अपि च प्रवरौषध्यादिकेभ्यो भवन्ति
१ आउपमाणाणि डे. ज्ञा. । २ एवं उव-डे. ज्ञा. । X एतच्चिह्नान्तर्गतः पाठो नास्ति डे. शा. । ३ आउमाणाणि डे. ज्ञा. । इश्यधिकः पा. शा. । ५ नास्ति डे, डा. । ६ जणाणुहावा य डे. ज्ञा. ।
४ 'हवति'
tional
For Private & Personal Use Only
नवमो भवो ।
॥९४३
elibrary.org