________________
समराइच्चकहा।
नवमो भवो।
॥९४२॥
॥९४२
SARASHRESTHA
मत्तगया य भिङ्गा तुडियङ्गा दीवजोइचित्तङ्गा । चित्तरसा मणियङ्गा गेहागारा अणियणा य । मत्तङ्गएम मज्जं मुहपेज्जं भायणाणि भिङ्गम् । तुडियङ्गेमु य संगयतुडियाणि बहुप्पगाराणि || दीवसिहा जोइसनामया य 'निच्चं करेन्ति उज्जोयं । चित्तङ्गेसु य मल्लं चित्तरसा भोयणटाए ॥ मणियम य भूमणवराणि भवणाणि भवणरुक्खेमु । आइण्णेसु य पत्थिव वत्थाणि बहप्पगाराणि ॥
एएमु य अन्नेसु य नरनारिगणाण ताणमुवभोगो । भविया पुणब्भवरहिया इय सबन्नू जिणा बेन्ति ।। न खलु एयाण विसिट्ठा धमाधम्मसना । खीयमाणाणि य आउयपमाणाणि हवन्ति जीव सुसमारम्भकालो। मुसमारम्भकाले उण दपलिओवमाउया. पमाणेण दोन्नि गाउयाणि । उपभोगपरिभोगा वि जणा(काला)णुहावेण ऊणाणुहावा । न खलु एयाण वि विसिट्ठा
मत्तङ्गकाश्च भृङ्गाः तूर्याङ्गा दीपज्योतिश्चित्राङ्गाः । चित्ररसा भणिताङ्गा गेहाकारा 'अनग्नाश्च ।। मत्तङ्गकेषु मद्यं सुखपेयं भाजनानि भृङ्गेषु । तूर्याङ्गेषु च संगततूर्याणि बहुप्रकाराणि ।। दीपशिखा ज्योतिर्नामकाश्च नित्यं कुर्वन्ति उद्योतम् । चित्राङ्गेषु च माल्यं चित्ररसा भोजनार्थम् ॥ भणिताङ्गेषु च भूषणबराणि भवनानि झवनवृशेषु । आकीर्णेषु च पार्थिव ! वस्त्राणि बहुप्रकाराणि ॥
एतेषु चान्येषु च नरनारीगणानां तेषामुपभोगः । भविकाः ! पुनर्भवरहिता इति सर्वज्ञा जिना वन्ति ॥ न खल्वेतेषां विशिष्टा धर्माधर्मसंज्ञा । क्षीयमाणानि चायुःप्रमाणानि भवन्ति यावत् सुषमारम्भकालः । सुषमारम्भकाले पुनर्द्विपल्यो१य आइपणा पा.मा.। २ दिवं पा.शा.। ३ तह अणियगेम धणिय (प्रवचन०प०३१४-२) ४ भविष पुण-डे. शा.। ५ खीणमाणाणि पा.हा.। ६ जाव | सुसमारम्भकाले उण डे.शा.। ७ तिमु चेव तरुमु किंतु जणाणुभावेण पा. ज्ञा.1८ अणियणा अणिगणा अनग्ना:-अविद्यमाना नग्ना येभ्यस्ते. विविधवनदायित्वात् ।
Jain Education
Conal
For Private & Personal Use Only
W
elibrary.org