________________
समराइच्च
पवत्तए कालचक्कं । तं पुण पमाणओ वीससागरोवमकोडाकोडिमाणं । एत्थ ओसप्पिणी :उस्सप्पिणी य। एक्केकाए छबिहा कालपरूवणा । तं जहा । सुसमभुपमा सुपमा सुसमदुस्समा दुस्समसुसमा दुस्समा दुस्समदुस्सम त्ति । एयाओ य ऐयपमाणाओ हवन्ति । मुसमसुसमा पवाहरूवेण चत्तारि सागरोक्मकोडाकोडीओ, सुसमा तिण्णि, सुसमदुस्समा दोन्नि, दुस्समसुसमा एगा सागरोवमकोडाकोडी ऊणा बायालीसेहिं वरिससहस्सेहि। इगवीसवरिससहस्समाणा दुस्समा, इगवीसवरिससहस्समाणा चेव दुस्समदुस्सम त्ति । तत्थ मुसमसुसमाए पारम्भसमयंमि तिपलिओवमाउया लोया, पमाणेण तिणि गव्वृयाणि ।
उवभोगपरीभोगा जम्मन्तरमुकयबीयजायाओ। कप्पतरुसम्हाओ होन्ति किलेसं विणा तेसिं॥ ते पुण दसप्पगारा कप्पतरू समणसमयके ऊहिं । धीरेहि विणिहिट्ठा मणोरहापूरगा एए॥
॥९४१।।
HALASAADIOMASHAL
अत्रावसर्पिणी उत्सर्पिणी च एकैकस्याः षविधा कालप्ररूपणा । तद् यथा-सुषमसुषमा, सुषमा, सुषमदुःषमा, दुःषमसुषमा, दुषमा, दुःषमदुषमेति । एताश्चैतत्प्रमाणा भवन्ति । सुषमसुषमा प्रवाहरूपेण चतस्रः सागरोपमकोटाकोटयः, सुषमा तिस्रः, सुषमदुःषमा द्वे दुःषमसुषमा एका सागरोपमकोटाकोटी ऊना द्विचत्वारिंशद्भिर्वर्षसहस्रैः । एकविंशतिवर्षसहस्रमाना दुःषमा, एकविंशतिवर्षसहस्रमानैव दुःषमदुःषमेति । तत्र सुषमसुषमायाः प्रारम्भसमये त्रिपल्योपमायुष्का लोकाः, प्रमाणेन त्रीणि गव्यूतानि ।
उपभोगपरिभोगा जन्मान्तरसुकृतबीजजातात् । कल्पतरुसमूहाद् भवन्ति क्लेशं विना तेषाम् ।।
ते पुनर्दशप्रकाराः कल्पतरवः श्रमणसमयकेतुभिः । धीरैर्विनिर्दिष्टा मनोरथापूरका एते ॥ १ एवंपमाणाओ ति डे. शा. । पा. ज्ञा. । २ तिन्नि चेव गाउयाणि पा. शा. ।
Jain Education
For Private & Personal Use Only
AllMelibrary.org