________________
नवमो भवी।
मराइच्च-दा
मराइचागमणो समं परियणेण पमोयविलसन्तलोयणो भयवओ वन्दणनिमित्तं अोज्झानयरिसामी समागओ पसन्नचन्दो। कया कहा। भयवओ पूया । तो वन्दिऊण चेइए समराइचवायगं च उबक्ट्ठिो तस्स पुरओ। भणियं च ण । भयवं, एस एत्य नाहिनन्दणो
पढमधम्मचक्कवट्टी सुणीयइ । ता किं परेणं नासि धम्मो; अहं आप्ति, कहमेस पढमधम्मचकवटि त्ति । भयवया भणियं । सोम्म, १९४०॥
सुण । इह भर हवासे इमीए ओसप्पिणीए एस भयवं पढमधम्मचकवट्टी । न उण परेण नासि धम्मो, किं तु अणाइमन्ता तित्थयरा, तप्परूविओ य धम्मो अणाइमं चेव । राइणा भणियं । भयवं, किमेसा ओसप्पिणी सव्वत्थ हवइ, भयवया भणियं । सोम्म, नहि अवि य पञ्चसु भरहेमुं पञ्चसु य एरवएम, विदेहेसु पुण अवढिओ कालो। तेसु सव्वकालमेव हवन्ति धम्मनायगा तित्थयरा चक्कचट्टिणो वासुदेवा बलदेवा य, तहा सिज्झन्ति पाणिणो । भरहेरखएमु अणवडिओ कालो, न सम्वकालमेव एयमेवं हवइ, किंतु
RECE%
॥९४०॥
RECACARECARE
%
समं परिजनेन प्रमो, विलसद्लोचनो भगवतो वन्दननिमित्तमयोध्यानगरीस्वामी समागतः प्रसन्नचन्द्रः । कृता भगवतः पूजा । ततो वन्दित्रा चैत्यानि समरादित्यवाचकं चोपविष्टस्तस्य पुरतः । भणितं च तेन । भगवन् ! एषोऽत्र नाभिनन्दनः प्रथमधर्मचक्रवर्ती श्रयते, ततः किं परेण नासीद् धर्मः, अथासीद्, कथमेष प्रथमधर्मचक्रवर्तीति । भगवता भणितम् । सौम्य ! शृणु। इह भरतवर्षेऽस्यामवसर्पिण्यामेष भगवान् प्रथमधर्मचक्रवर्ती । न पुनः परेण नासीद् धर्मः, किन्तु अगदिमन्तस्तीर्थकराः, तन्प्ररूपितश्च धर्मोऽनादिमानेव । राज्ञा भणितम् । भगवन् ! किमेषाऽवसर्पिणी सर्वत्र भवति । भगवता भणितम् । सौम्य ! नहि अपि च पञ्चसु भरतेषु पञ्चसु चैरवतेषु, विदेहेषु पुनरवस्थितः कालः । तेषु सर्वकालमेव भवन्ति धर्म नायकास्तीर्थकराश्चक्रवर्तिनो वासुदेवा बलदेवाश्च, तथा सिध्यन्ति प्राणिनः । भरतैरवतेषु अन वस्थितः कालः, न सर्वकालमेव एतदेवं भवति, किन्तु प्रवर्तते कालचक्रम् । तत् पुनः प्रमाणतो विंशतिसागरोपमकोटाकोटीमानम्
Jain Educati
n ational
For Private & Personal Use Only
-wivayainelibrary.org