SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ नमराइच्चकहा । ॥९३९॥ Jain Educatio ational विलसन्तसालिहजियमणिमयथम्मालिनिमियसो हिल्लं । कच्छन्तरोरुमणहर परिलम्बियमोत्तिओऊलं ॥ गन्भहर भित्तिविरइयजलन्तरयणोहदीवयसणाहं । तियसतरुकुसुम जलरुहपयरच्चियमणियडुच्छ || सेवागयसुरचारणवर विलयारमहुरसंगीयं । उज्झन्तागरुपरिमलघणवासियदिसिवहाभोयं ॥ विविहतवते यदि पन्तमुणिय परमत्थसुद्धभावाणं । चारणमुणीण थुहर निसुणण संमुइयसिद्धयणं ॥ arranger भओ तियसनाहनमियस्स । मुणिवइणो पडिमाए विहूसियं उसहसामिस्स ॥ तं पेच्छिक सम्मं मणिमय मोवाणविमलपन्तीए । आरुहिऊण सतोसं भुवणगुरू वन्दिओ तेण ॥ दिऊणय निसणी एगदे से । समागया तत्थ चारणर्मुणी विज्झाहरा सिद्धा य । वन्दिओ णेहिं भयवं । एत्थन्तरंमि मुणियस विलसच्छालभञ्जिकामणिमयस्तम्भालिनिर्मितशोभावद् । कक्षान्तरोरुमनोहर परिलम्बितमौकिकावचूलम् ॥ गर्भगृहभित्तिविरचितज्वलद्रत्नौघदीपकसनाथम् । त्रिइ तरुकुसुम जलरुहप्रकरार्चितमणितटोत्सङ्गम् ॥ सेवागतसुरचारणवरवनितारव्यमधुर संगीतम् । दह्यमानः गुरुपरिमलघनवासित दिक्पथाभोगम् ॥ विविधतपःतेजोदीप्यमानज्ञातपरमार्थशुद्धभावानाम् । चारणमुनीनां स्तुतिरवनिःश्रवणसं मुदितसिद्धजनम् ॥ धर्मवचक्रवर्तिनो भगवतस्त्रिदशनाथनतस्य । मुनिपतेः प्रतिमया विभूषितं ऋषभस्वामिनः ॥ तद् दृष्ट्वा सम्यग् मणिमयसोपानविमलपङ्क्त्या । आरुह्य सतोषं भुवनगुरुर्वन्दितस्तेन ॥ वन्दित्वा च निषण्ण एकदेशे । समागतास्तत्र चारणमुनयो विद्याधराः सिद्धाश्च । वन्दितस्तैर्भगवान् । अत्रान्तरे ज्ञातसमरादित्यागमनः १ - सोमाण डे. ज्ञा. । २ -मुणि- डे. ज्ञा. For Private & Personal Use Only नवमो भवो । ॥९३९॥ nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy