________________
पराइच्च
कहा।
९८० ॥
वक्खायं जं भणियं समराइच्च गिरिसेणपणे उ । एगस्स तओ मोक्खो ऽणन्तो बीयरस संसारो ।। गुरुवणपङ्कयाओ सोऊण कहाणयाणुराण । अनिउणमहणा वि दढं बालाइ अणुग्गहट्टाए । अविरहियनाणदंसणचरियगुणधरस्स विरइयं एयं । जिणदत्तायरियस्स उ सीसावयवेण चरियं ति ॥ जं विरऊण पुष्णं महाणुभावचरियं मए पत्तं । तेणं इहं भवविरहो होउ सैंया भवियलोयस्स ॥ गन्धग्गमिमीए इमं छन्देणाशुद्रहेण गणिऊण । पाएण दससहस्सा हन्दि सिलोयाण संठविय ॥ समतो नवमो भवो । || समराइच्चकहा समत्ता ॥
Jain Education International
व्याख्यातं यद् भणितं समरादित्यगिरिषेणप्राणौ तु । एकस्य ततो मोक्षोऽनन्तो द्वितीयस्य संसारः ॥ गुरुवदनपङ्कजात् श्रुत्वा कथानकानुरागेण । अनिपुणमतिनाऽपि दृढं बालाद्यनुग्रहार्थम् || अविरहितज्ञानदर्शनचारित्रगुणधरस्य विरचितमेतत् । जिनदत्ताचार्यस्य तु शिष्यावयवेन चरितमिति ॥ यद् विरचय्य पुण्यं महानुभावचरितं मया प्राप्तम् । तेनेह भवविरहो भवतु सदा भविक लोकम्य || ग्रन्थाग्रमस्या इदं छन्दसाऽनुष्टुभेन गणयित्वा । प्रायेण दश सहस्राणि हन्दि लोकानां संस्थापितम् ॥ इत्याचार्यश्रीयाकिनीमहत्तरासू नुपरमसत्यप्रियहरिभद्राचार्यविरचिताया प्राकृतबन्धगुम्फितायाः समरादित्यकथायाः सौराष्ट्रदेशान्तर्गतवलभीवास्तव्येन श्रावकहर्षचन्द्रात्मजेन पण्डितभगवानदासेन कृते संस्कृतच्छायानुवादे नवमं भवग्रहणं समाप्तम् ॥
१ पाणो उ पा. ज्ञा. डे. ज्ञा. । २ तेणं गुगाणुराओ अविरहिओ होउ लोयस्स डे. ज्ञा. । ३ इह सव्वलोयस्स पा. डा. । ४ पंचसीए (सए) पणसीए विकमकालाउ झत्ति अत्थमिओ । हरिभद्दसूरिंसूरो निव्वरिओ दिसउ सिवसोक्खं ॥ इत्यधिकः डे. शा. |
For Private & Personal Use Only
नवमो भवो ।
॥९८०॥
www.jainelibrary.org