SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ B९३७॥ पमराइच्च- पत्थुयं पूयाकम्मं, जाओ महब्भुयओ, आणन्दिया नयरी । गो य भयवओ सीलङ्गरयणायरस्म चनाणधारिणो पहासायरियस्स कहा। पायमूले, जहुत्तसिद्धन्नविहिणा पवनो पव्वज ति । वन्दिओ देवराईहिं, पूजिओ मुणिचन्देण । कराविया णेण नयरीए जिणाययणेस अट्टाहिया, घोसाविया अमारी । हरिसिया जणवया, पयट्टा धम्ममग्गे ॥ ॥९३७॥ इमिणा वइयरेण मिओ गिरिसेणो, गहिओ कसाएहिं । चिन्तियं च ण । अहो मूहया जगस्त, जमेयस्सि अपण्डियरायउत्ते एवंविहो बहुमाणो। अवणेमि एएसिं बहुमाणभायणं, वावाएमि एवं दुरायारं । समागओ इयाणिं एस अम्हारिसाणं पि दसणगोयरं । ता निव्ववेमि चिरयालपलित्तं एयमन्तरेण हिययं । पयट्टो छिद्दन्नेसणे ॥ भयवं च समराइच्चो जहुत्तसंजमपरिवालणरई भयवओ पहासायरियस्स पायमूले परिवसइ ॥ अइक्वन्तो कोइ कालो। रणे निर्गतो नगर्या गतः पुष्पकरण्डकमुद्यानम् ।। अत्रान्तरे समागता देवाः, प्रस्तुतं पूजाकर्म, जातो महाभ्युदयः, आनन्दिता नगरी । गतश्च भगवतः शीलाङ्गरत्नाकरस्य चतुर्ज्ञानधारिणः प्रभासाचार्यस्य पादमूले, यथोक्तसिद्धान्तविधिना प्रपन्नः प्रव्रज्यामिति । वन्दितो देवराजैः, पूजितो मुनिचन्द्रेण । कारिता तेन नग। जिनायतनेषु अष्टाहिका, घोषिताऽमारी, हर्षिता जनजाः, प्रवृत्ता धर्ममार्गे ॥ __अनेन व्यतिकरेण दूनो गिरिषेणः, गृहीतः कषायैः । चिन्तितं च तेन । अहो मूढता जनस्य, यदेतस्मिन् अपण्डितराजपुत्रे एवं विधो बहुमानः । अपनयाम्येतेषां बहुमानभाजनम् , व्यापादयाम्येतं दुराचारम् । समागत इदानीमेषोऽस्मादृशानामपि दर्शनगोचरम् । ततो IWI निर्वापयामि चिरकालप्रदीप्तमेतद्विषये हृदयम् । प्रवृत्तछिद्रान्वेषणे ।।। भगवांश्च समरादित्यो यथोक्तसंयमपरिपालनरतिभगवतः प्रभासाचार्यस्य पादमूले परिवसति । अतिक्रान्तः कोऽपि कालः । पूर्वभवा१ नयरीए अट्ठाहिया डे. ज्ञा० । २ नयरिजणवया पा. शा. । कनकवलाल R-55-नवर सम०२९ Jan Educati Dational For Private & Personal Use Only M ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy