SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 362 समराइचकहा। ॥९३६॥ ॥९३६॥ कुमारो एत्थ मङ्गलं । राइणा भणियं । अन्जा, एवमेयं; ना करेहे उचियकरणिज, अलं विलम्बेण । अमच्चेहि भणियं । ज देवो आणवेइ । घोसाविया वरवरिया, पयट्टियं महादाणं, कराविया सव्वाययणपूया, संमाणिो पउरजणवओ, पूजिया वन्दिमादी, संमाणिया सामन्ता, पूजिया गुरवो, ठाविओ रज्जमि नियभाइणेओ पसत्थजोएण उचिओ खत्तियवंसस्स मुणिचन्दकुमारो त्ति । तओ य पसत्थे तिहिकरणमुहुत्तजोए समं गुरुयणेण मित्तवन्द्रेग धम्मपत्नीहि अमच्चलोएण पहाणसामन्तेहि पुरन्दरेण उयत्तसेट्ठीहिं उचियनायरेहि महया रिद्धिसमुदएण समारूढो दिवमिवियं वजन्तेहिं मङ्गलतूरेहिं नच्चन्तेहिं पायमू लेहिं थुब्वमाणो बन्दीहिं पूरन्तो य पणइमणोरहे संगओरायलोएण अणुहवन्तो कुसलकम्मं पुलइ जमाणो नायरएहिं जणेन्तो तेसिं विम्हयं वड्डयन्तो संवेगं विहिन्तो बोहिबीयाई विसु. ज्झमाणपरिणामो खवेन्तो कम्मजालं महया विमदेण निग्गओ नयीओ गयो पुष्फकरण्डयं उज्जाणं ॥ एत्थन्तरंमि समागया देवा, मङ्गलम् । राज्ञा भणितम् । आर्या ! एमेवतद्, ततः कुरुतोचितकरणीयम् , अलं विलम्बेन । अमात्यैर्भणितम् । यद् देव आज्ञापयति । घोषिता वरवरिका, प्रवर्तितं महादानम् , कारिता सर्वायतनपूजा, सन्मानितः पौरजनत्रजः, पूजिता बन्द्यादयः, संमानिताः सामन्ताः, पूजिता गुरवः, स्थापितो राज्ये निजभागिनेयः प्रशस्तयोगेन उचितः क्षत्रियवंशस्य मुनिचन्द्रकुमार इति । ततश्च प्रशस्ते तिथिकरणमुहूर्तयोगे समं गुरुजनेन मित्रवन्द्रेण धर्मपत्नीभ्याममात्यलोकेन प्रधानसामन्तैः पुरन्दरेण उदात्तश्रेष्ठिभिरुचितनागरैर्महता ऋद्धिसमुदायेन समारूढो दिव्यशिबिकाम् , वाद्यमानैर्मङ्गलतूयैर्नृत्यद्भिः पात्रमूलैः स्तूयमानो बन्दिभिः पूरयंश्च प्रणयिमनोरथान् संगतो राजलोकेनानुभवन् कुशलकर्म दृश्यमानो नागरकैर्जनयन् तेषां विस्मयं वर्धयन् संवेगं विदधद् बोधिबीजानि विशुध्यमानपरिणामः क्षपयन् कर्मजालं महता विम १ अज्ज पा. शा. डे. ज्ञाः । २ करेह तुम्भे पा. शा. । ३ कयं चेव देवस्स कुमारस्स य नियपुण्णसंभारेण के अम्हे कायध्वस्स । तहा वि जं देवो पा. ज्ञा. ४ भणिऊण घोसाविया पा ज्ञा. । ५ सम्घाययणेसु पूया पा. ज्ञा. ६ ठाविओ राइणा पा. ज्ञा. । ७ पुरजणे डे. शा. । 97545कमजकल Jain Education L ational For Private & Personal Use Only Mainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy