SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ समराइच नवमो भवो। अणुजाणउ मं एयवइयरंमि । भणमाणो निवडियो चलणेसु । राइणा भणियं । वच्छ, नणु सव्वेसिमेव अम्हाणमैयं निच्छओ, ता अणुजाणिओ मए । अहवा तुमं चेव अम्हाण विमलनाणभावओ भावोवयारसंपायणेण कारणपुरिसयाए गुरू, किमेवं पुच्छसि । ता करेहि कारवेहि य एत्थ उचियं ति । कुमारेण भणियं । ताय, महापसाओ; उचियं च ववसिय तारण ॥ ___ एत्यन्तरंमि गलियपाया रयणी, पहयाई पाहाउयाई तूराई, वियम्भिो बन्दिसदो, पवाइया पच्चूसपवणा, उल्लसिओ अरुणो, पणहमन्धयारं, समागया दिवसलच्छी, विउद्धं नलिणिसण्डं, मिलियाई चक्कवायाई । पविट्ठा अमच्चा । साहियं तेसि कुमारचरियं, जाणाविओ निययाहिप्पाओ। बहमओ अमच्चाण । भणियं च तेहिं । देव, जुत्तमेयं, सिज्झइ य एवं देवस्स । अचिन्तचिन्तामणिभूभी ॥॥९३५॥ ॥९३५| CACAECER प्रसादम् , अनुजानातु मामेतद्व्यतिकरे । भणन् निपतितश्चरणयोः । राज्ञा भणितम् । वत्स ! ननु सर्वेषामेवास्माकमयं निश्चयः, ततोऽनुज्ञातो मया । अथवा त्वमेवास्माकं विमलज्ञानभावतो भावोपकारसंपादनेन कारणपुरुषतया गुरुः, किमेवं पृच्छसि । ततः कुरु कारय च यत्रोचित्रतमिति । कुमारेण भणितम् । तात ! महाप्रसादः, उचितं च व्यवसितं तातेन ॥ अत्रान्तरे गलितप्राया रजनी, प्रहतानि प्राभातिकानि तूर्याणि, विजम्भितो बन्दिशब्दः, प्रवाताः प्रत्यूषपवनाः, उल्हसितोऽरुणः, प्रनष्टमन्धकारम् , समागता दिवसलक्ष्मीः, विबुद्धं नलिनीषण्डम् , मिलिताश्चक्रवाकाः । प्रविष्टा अमात्याः । कभितं तेषां कुमारचरितम् , ज्ञापितो निजाभिप्रायः । बहुमतोऽमात्यानाम् , भणितं च तैः । देव ! युक्तमेतद्, सिध्यति चैतद् देवस्य । अचिन्त्यचिन्तामणिभूतः कुमारोऽत्र १ त भो उच्चाइऊणं सिरं दोहिं वि करेहि भणिय राइणा पा. शा. । २ -मेयंमि ति पा. शा. । ३ साहिओ कुमाररयणिवुत्ततो पा. ज्ञा. ४ राइणा कुमाराणुभावओ बहु-पा.शा.। ५ भूए कुमारंमि पा. ज्ञा. । Jain Educatie ational For Private & Personal Use Only R ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy