________________
समराइच्च कहा।
॥९१९ ॥
Jain Education
अव एस इयरो गरहिओ एगन्तेणे । राइणा भणियं । वच्छ, ईइसो एस संसारो, किमेत्य अगरहियं नाम । महन्तं च मे कोउति साहेउ वच्छो न य एत्थ कोइ असज्जणो । सज्जणकहियं च गैरहियं न वित्थरइ पापण; संपयं वच्छो पमाणं ति | कुमारेण भणियं । ताय, मा एवमाणवेह, जइ एवं निब्बन्धो, ता सुणाउ ताओ। अद्धवावाइजो ऐस नियमहिलियाए नम्मयाभिsture विसप्पओएण । ता पेसेहि ताव एत्थ विसनिग्धायणसमत्थे वेज्जे, जीवह तओ 'ओसहपओएण । अन्नं च । तग्गेहपओलिदक्खिणावर दिसाभार इमिणा चैव विसप्पओएण तीए दरघाइओ कुक्कुरो । तस्स विइमो चेत्र ओसविही पउञ्जियन्त्रो; जी विस्सइ सो इमिणा । राणा चिन्तिये । अहो नाणाइसओ कुमारस्स । जहा भणियमाइसिऊण पेसिया वेजा, भणियं च राइणा | कुमार, किं पुण तीए इमस्स असव्यवसायस्स निमित्तं । कुमारेण भणियं । ताय, अविवेओ निमित्तं; तहवि पुण विसेसओ इमं ॥
तम् । तात ! अवक्तव्य एष व्यतिकरो गर्हित एकान्तेन । राज्ञा भणितम् । वत्स ! ईदृश एष संसारः, किमत्रागर्हितं नाम । महत्व मे कौतु कमिति कथयतु वत्सः । न चात्र कोऽप्यसज्जनः । सज्जनकथितं च गर्हितं न विस्तीर्यते प्रायेण, साम्प्रतं वत्सः प्रमाणमिति । कुमारेण भणितम् । तात ! मैवमाज्ञापयतः यद्येवं निर्बन्धः, ततः शृणोतु तातः । अर्धव्यापादित एप निजमहिलया नर्मदाभिधानया विषप्रयोगेण । ततः प्रेषय तावत् तत्र विप्रनिर्घातनसमर्थान् वैद्यान् जीवति तत औषधप्रयोगेण । अन्यच्च तद्गेहप्रतोलिदक्षिणा पर दिग्भागेऽनेनैव विषप्रयोगेण तया दरघातितः कुर्कुरः । तस्याप्ययमेवौषधविधिः प्रयोक्तव्यः, जीविष्यति सोऽप्यनेन । राज्ञा चिन्तितम् । अहो ज्ञानातिशयः कुमारस्य । यथाभणितमादिश्य प्रेषिता वैद्याः, भणितं च राज्ञा । कुमार ! किं पुनस्तस्या अस्यासद्व्यवसायस्य निमित्तम् । कुमारेण भणितम् । तात ! अविवेको निमित्तम् ; तथापि पुनर्विशेषत इदम् ॥
१ इहपरलोए य पा. शा. । २ गरहियं वि पा. ज्ञा. । ३ एस पुरंदरभट्ट पा. ज्ञा. । ४ ओसहि-मु. । ५ जो पुरंदरभहरुस । जीविस्सइ पा. वा.
tional
For Private & Personal Use Only
नवमो भवो ।
॥९१९|
pelibrary.org