Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
Catalog link: https://jainqq.org/explore/022653/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ जैनरामायणम् । श्री हेमचन्द्राचार्य विरचितम् । फोर्ट-उलियम काले अस्य पण्डित श्रीजगन्नाथ शुक्लेन परिशोधितम् । उसाबाल मावकमतावलम्बिन आजिमगन्छु निवासिन: श्रीयुतराय धनपतिसिंहवाहादुरस्याज्ञया कलिकातानगरे जैनाख्ययन्त्रं 1830 संवत्सरे । mudritam । Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ श्रीजिनाय नमः । / पुरे वालू चराख्थे च murshidaavaadsnnidhau| अआसन्दूगरगोत्रीयाः मोदरामातरस्त्रयः । / उमाबालेति विख्याता स्वधर्मनिरताः सदा । वुधसिंहाभिधवेषां वेष्टा श्रेष्ठत होगः ॥ 26 ...... मध्यमो नथमल्नामा यवीयान रणसिंहकः । बुधसिंहाभिधस्यासौजन्मपौष्यां विधोतिथौ । / दीपरामाधिचन्द्राब्द दिलक्षाधिपतेरथ । कौशेयविद्र्मयोः स व्यवसायं तदाऽकरोत् । 4 / सोऽगाच्चापुनरावाप्तिं बुधसिंहस्तु ज्ञ्म्न्ः|र्न्ध्राम्ग्ज्रूपाख्ये बर्षे विषय निपहः । 5 / बधसिंहाभिधस्यास्तां पुत्रौ परमधार्मिकौ । . वाहादुरसिंहको ज्येष्ठः प्रतापसिंहः कनिष्ठकः । / ययोः प्रतापस्वद्यापि प्रचकास्ति दिगन्तरम् । प्रतापश्च तयोर्मध्ये तपनो ऽभूदृद्धितीयकः । / तस्याप्यास्ता मुभौ सून ज्येष्ठो लक्ष्मीपतिस्तयोः । प्रासीत् कनिष्ठो धनपति हीचशील गुणान्वितौ । / नाम्ना धनपति सिंहो यः सूनुस्तस्य महीयसः । प्रतापसिंहाख्यस्य लघु र्धार्मिकः शीलसंयुतः । / / Page #4 -------------------------------------------------------------------------- ________________ निरतः श्रावके धर्म नयशाली जितेन्द्रियः । हेमाचार्यक्कतं यस्तु रामायणममुद्रयत् । 10 / यसात्मधर्मार्थं धर्मग्रन्यरुचिं गतः । बभौ धनपतिसेन यमपतेरधिको अषिः । 11 ॥ हेमाचार्यकृतं यस्मात् मुद्रयोनाधिकं कृतम् । रामायणं यदालोक्य मलीयुयंतयो मुदम् ॥ 12 ॥ खरामरन्धेन्दुमितेष फारगुणे प्रितेतिथौ पूर्ण मभूदि विधीः । श्री विक्रमादित्य नृपोत्तमाऽब्द मुद्राचरैम द्वित मेतदेव ॥ 13 ॥ Page #5 -------------------------------------------------------------------------- ________________ अथ रामायणम् । 3 अथं श्रीसुव्रतखामी जिनेन्द्रस्यां जनद्युतेः . / . हरिवंशम्टगाङ्कख तीर्थं सञ्जातजन्मनः ॥ 1 ॥ बलदेवस्य पद्मस्य विष्णोर्नारायणस्य च । प्रतिविष्णो रावणस्य चरितं परिकीर्त्यते ॥ 2 ॥ अस्त्यस्य जम्बद्दीपस्य दक्षिणे भरते पुरी । नाम्ना ख्याता विनीतेति शिरोमणिरिवावने ॥ 3 ॥ श्रस्यामिवाकुवंशस्य विततच्छवसन्निभः । विश्वसन्तापहरणश्चक्रम्टत्स गरोऽजनि ॥ 4 ॥ से|प्रेऽद्युःस्म्म्भ्पैर्वाह्याल्यां वाहकेलये । एक कलमा ययौ सर्व्वकलानिधिः ॥ 5 ॥ तत्र विक्रमयामास चतुरन्तं तुरङ्गमम् । उत्तरोत्तरधारा मुक्रमेयारोपयच्च सः ॥ 6 ॥ श्रारूढः पञ्चमीधारामुत्पपात नभस्तले । वल्गादिसंज्ञानभिज्ञी भूताभूतैरिवाश्रितः ॥ 7 ॥ सगरं सोऽपहत्यावरूप व राक्षसः । महारण्ये प्रचिक्षेप कालाक्षेपेण रंहसा ॥ 8 ॥ 1 1 Page #6 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। वल्गां सामर्षमाकृष्योरुभ्याञ्चाक्रम्य पार्श्वयोः । दधार सगरोऽश्चन्तं उपां दत्वोत्ततारच ॥ 6 ॥ विधुरखरगः सेओपि पपात शिवीतले । पृथ्वीनाथोपि पादाभ्यामेवगन्त प्रचक्रमे ॥ 10 ॥ यात्किञ्चिद्ययौ तावद्ददर्शोकं महासरः । चादित्यकरपर्यस्ता सभष्टानिकचन्द्रिकाम् ॥ 11 ॥ तत्र थमापनोदाय सनौ वन्य व दिप्ः। खाटु खच्छ पद्मगन्धि शीतञ्च सपयःपया ॥ 12 ॥ निर्ययौ सरसस्तम्मात्मतास्थो तीरसोननि । ददर्श चैकां युवतिजलदेवीमिवाऽग्रतः ॥ 12 ॥ तां नवाम्भोजवदनां नीलोत्पलविलोचनाम् । तरङ्गायित लावण्य ज्लान्य्च्क्र्युग्त्नी॥14॥ मेरकोकनदेआहाम पाणिपादमनोरमाम् । शरीरिणी सरो लक्ष्मी स पश्यन्नित्यचिन्तयत ॥ 15 ॥ अमराः किं ख्यन्तरी किं किमायौ नाग्क्न्य्का। विद्याधरी चा किमियं न सामान्येशीमवेत ॥ 16 ॥ न तथा हृदयानन्दं करोति सरसी जलम् । यथा दर्शन मे तस्याः सुधाष्टिसहेआदरम् ॥ 17 ॥ तथापि ददृशे राजा राजीवदलचक्षुषा । ततः सञ्चरितेनेवाऽनुरागेण तदैव हि ॥ 18 ॥ Page #7 -------------------------------------------------------------------------- ________________ रामायणम् । सद्यपि कामविधुरा सा सखीभिः कथञ्चनः । संस्था नीयतावास म्लानाशाय मिवाजिनी ॥ 16 ॥ सगरोपि सरस्तीरे शनैर्गच्छन् स्मरातुरः । एत्य कञ्चुकिना नत्वा चैव मूचे कृताञ्जलिः ॥ 20 ॥ सामिन्निहैवभरतक्षेत्रे ताब्यपर्वते । 3 वल्लभ सम्पदामस्ति पुरं गगनवल्लभम् ॥ 21 ॥ विद्याधरपतिस्तन्न ख्याता नाना सुलेआचन । त्रिलोचन सखः पुर्यामलकायामिवाऽभवत् ॥ 22 ॥ सहखनयनानाम तस्यास्ति तनवेनयो । सुकेमा दुहिता चेयं विश्वस्त्रैणशिरोमणिः ॥ 23 ॥ नैमित्तिके न चैकेन जाता मात्रापि वर्णिता । स्त्रीरत्नमेषा महिषी भवित्री चक्रवर्त्तिनः ॥ 24 ॥ इतश्च पूर्ण मेघेन रथनूपुर भूभुजा । भूयोभूयोऽयाचितेय मुद्दोटुमनुरागिणा ॥ 25 ॥ तापितर्यद्दाने च हर्तुकामोहठादपि । पूर्णमेवा मेव दूव गर्जन् योडुमुपाययौ ॥ 26 ॥ पूर्णमेवश्चिरतरं योधयित्वा सुलेआचनम् । चक्रे दीर्घभ जो दीर्घ निद्रामुद्रितलोचनम् ॥ 27 ॥ खधनं तद्धन इवोपादाय भगिनीमिमाम् । सहस्रनयनात्रागान्महान्मन्त्रि मिहावनौ ॥ 18 ॥ Page #8 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। सरोवरे नयासेह क्रीडन्त्यात्वमशीक्षितः । शिक्षिताचाशुकामेन विकारं वेद्नाम्य्म्॥26॥ धर्मार्तव खेदवती स्तब्धापाञ्चालिकेवच । शीता नपरेणं वा लेनले रखलखरा ॥ 30 ॥ क्षणादवास्थ मेवेयं भानुमानिव पश्मिनि । उदय शोकमग्नेव भोगिनीव मतिस्थिता ॥ 31 ॥ क्षणादव स्थावइट्त्यि प्रपदे तवदर्शनात् । तवाय स्वजरांतात्यम्भयावत्मा विषद्युते ॥ 32 ॥ सौविदल्लेवपदसेष द मखतदुनोपि सः । पाययौ नभस्य त नमश्चक्रथ चक्रिणम् ॥ 3 ॥ सोनुमान्य निजावासे ह्यषीत् सगरचक्रिणः । स्त्रीरत्नमसुकेशा या दानाच्चतमतोषयन् ॥ 34 ॥ ततश्च तौ विमानेन सहसैक्षणचक्रिणौ । वैताळ्यशैलेय यतुः पुरं गगनवल्लभम् ॥ 35 ॥ निवेश्य पैत्रि के राज्ये सहस्रनयनं ततः । सर्वविद्याधराधीशं व्यबत्तधरणीधवः ॥ 36 ॥ स्त्रीरत्न तदुपादायसगरचक्रवर्त्यपि । जगाम साकेतु पुरं पुरन्दरपराक्रमम् ॥ 37 ॥ सङ्गीतकैनेटिकैश्च विनोद्र्प्रैर्पि। ततश्वारस्त सगरः साम्राज्यश्रीलताफलैः ॥ 38 ॥ Page #9 -------------------------------------------------------------------------- ________________ रामायणम् । अथ साकेत नगरोंद्याने jitjineshvrH। .. भगवान् समवासाषीत्सेव्यमानः मुरासुरैः ॥ 36 ॥ वास वादिषु देवेषु सगरादिषु राजसु । आसीनेषु यथा स्थानं विदधौ देशनां विभुः ॥ 40 ॥ तदा च वैताब्यगिरौ पर्णमेघ सहख हक् । / स्मरन पिटबधं क्रहोऽवधीताचवोरगम् ॥ 41 ॥ पर्णमेघात्मजस्तस्मान्नष्टोऽघ धनवाहनः । तवा जगाम समव सरण शरणेष्वया ॥ 42 ॥ सनिः प्रदक्षिणीकृत्य भगवन्तं प्रणम्य च । उपपादमुपाविच द्रुपक्षमिवाध्वगः ॥ 43 ॥ तस्यानुपदमेवाघ सहसाक्षदुदायधः । श्रागात्म मवसरणेऽपश्यच्च धनवाहनम् ॥ 44 ॥ प्रशान्तकापस्त्यता स्वीःप्रभावात्परमेशि तुः । नत्वा प्रदक्षिणापूर्व यथा स्थातुमुपाविशत् ॥ 45 ॥ सदरश्च क्रमदथ pprcchprmeshvrm| . किं वैरकारणं खामिन् पर्णमेघमुनेत्रयोः ॥ 46 ॥ आचख्यौ भगवानेव मादित्याते पुरे पुरा। अभवनावनोनामद्रव्यकोटीश्वरो वणिक् ॥ 47 ॥ वसूनाईरिदासस्य साययित्वा खिलं धनम् । देशान्तरं वणिज्यायै जगाम श्रेष्टिभावनः ॥ 48 ॥ Page #10 -------------------------------------------------------------------------- ________________ रामायणम् । विदेशे हादशाब्दानि स्थित्वोपार्यमिहद्दनम् । पाययौ भावनः श्रेष्टी तस्थौ च नगराइहिः ॥ 46 ॥ तन मुक्त्वा पुरीवारं मेकाक्यपि हि भावनः । निश्याययो निजे स्म्न्य्त्क्न्न्त्थाहिव्लीय्सी॥5॥ प्रविशत् हरिदासेन cauro'saavitishngkyaa| निहतः खगघातेन विमर्षः काल्पमेधसाम् ॥ 51 ॥ खस्य व्यापादकं ज्ञात्वा तदानीमपिमावनः । तत्कालकलितद्देवः कामधर्ममुपाययौ ॥ 52 ॥ स ज्ञात्वा पितरं पश्चात्पश्चात्तापकदर्धितः । चकार प्रेत कार्याणि सयल्य स्तेन कर्मणा ॥ 53 ॥ विभेदे हरिदापि गते काले क्रियत्यपि । दुःखदान् दावपतितोगमतुः कतिचिङ्गवान् ॥ 54 ॥ किञ्चिच सुकतं कृत्वा जीवोऽमद्भावनख तु । पूर्ण मेघो हरिर्दासजी वखासोत सुलोचनः ॥ 55 ॥ इति प्रागजन्मसंसिद्धं पूर्ण मेघसने वयोः । वैरं प्राणान्तिक राजनैहिकं त्वानुषङ्गिकम् ॥ 56 ॥ भयोपि सगरोष्टच्छ सम्बन्धोनियोर्मियः । को वैरहेतुः स्नेहस्य सहस्राक्षे कुतो ममः ॥ 5 ॥ खाम्य चे दानशीलत्वं परिव्राट् रम्भिकामियः । प्राम्भव भूस्तथा भतां शिष्यौ शश्यावलीविमौ 58 ॥ Page #11 -------------------------------------------------------------------------- ________________ रामायणम् । अभूञ्चातिविनीतत्वादावलिस्तेत्तिवल्लभः । गोधेनुमे कामक्रीयादन्यदा द्रविणेन सः ॥ 56 ॥ वेगन्दो खामिनः कृत्वा कठोरहृदयः शशी । अन्तराले पतिच्चैव तां कीणातिमधेनु काम् ॥ 6 ॥ केशाकेशि मुष्टामुष्टि दगडा दण्डितयोस्ततः । युद्ध प्रडते वोरं शशिना चावलिर्हतः 61 ॥ शशीचिरं भवं म्रान्त्वा यज्ञेसौ मेघवाहनः । श्रावलिस्तु सहस्रान्तस्तदिदं वैरकारणम् ॥ 62 ॥ नान्तादान प्रभावेन रंभकोपि गतीं शुभाम् । चक्रस्त्वं च सहस्राक्ष ए स्नेहः प्राग्जन्मभूश्वते ॥ 63 ॥ अथ रक्षपतिर्भीमौ निषेणस्तत्रपर्ष दि । उच्छायालिङ्गारभसान्मे त्रवाचन मत्रवीत् ॥ 64 ॥ पुष्करद्वीपभरत क्षेत्रो वेतान्यपर्वते । प्राग्भवे काञ्चनपुरे विद्यद्दंष्ट्रो नृपो भवम् ॥ 66 ॥ तस्मिन् भवे ममा मूखं तनयो रतिवल्लभः । अत्यन्तं वल्लभोवत्स साधुदृष्टोसि सम्प्रति ॥ 67 ॥ तादेवं संप्रत्यपि मे पुत्रोसि परिगृह्यताम् । सैन्यं मदीयं त्वदीयमथान्यदपि यन्ममः ॥ 68 ॥ लवणेआदे पयोराशौ दुर्जयोद्य सदामपि । योजनानां सप्तशतींदिक्षु सर्वासुविस्तृतः ॥ 68 ॥ Page #12 -------------------------------------------------------------------------- ________________ रामायणम् । राक्षसहीप इत्यस्ति सर्वदीपशिरोमणि । तदन्तरे त्रिकूटार्द्रिभूमिनाभो सुमेरुवत् ॥ 7 ॥ महर्डिवलयाकारो योजनानि नवोन्नतः । / पञ्चायतं योजनानि विस्तीर्णोऽस्थतिदुर्गमः ॥ 7 ॥ तस्योपरिष्टान् सौ वर्णप्राकारागृह तोरणा । .. मया लङ्कोतिनाम्ना पर धुनर्वास्तिकारिता ॥ 72 ॥ पद्योजनानि ममध्य मतिक्रम्य चिर्न्त्नी। शुद्धस्फटिकवप्राङ्का नानारत्नमलालया ॥ 73 ॥ सपादयोजनशतं प्र्मान्नाप्र्व्रापुरी। मम पाताललङ्कति विद्यते चातिदुर्गमा ॥ 7 ॥ पुरोहयमिदं वत्मादत्तत्वं न्प्तिर्भ्व्। भवत्वाद्येवते तीर्थनाथदर्शन जं फलम् ॥ 15 ॥ इत्यु वा राक्षसपतिर्माणिक्यैनवसिः कृतम् । ददौ तस्मै महाहारं सद्योविद्याच राक्स्स्सीम्॥76॥ भगवन्त नमस्कत्य तदैव धनवाहनः । प्रांगत्य राक्षसहीप राजाभल्लङ्कयो स्तयोः ॥ 77 ॥ राक्षसहीपराज्येन राक्षस्याविद्ययापि च । तदादि तस्य वंशोपि ययौ राक्षसवंश ताम् ॥ 78 ॥ विसूनिता मित्र बलः सुनामेवैकविक्रमः । व्यधत्त लङ्कयोराज्यं सुचिरं धनवाहनः ॥ 7 ॥ Page #13 -------------------------------------------------------------------------- ________________ रामायणम् । समहारक्षसे राज्य सुधीर्दत्वा वस्तूनवे । अजितखामिपादान्ते परिदृज्य ययौ शिवम् ॥ 80 ॥ महारक्षा अभि चिरं राज्यं भुक्त्वा खनन्दने । देव रक्षसि संस्थाप्य प्रव्रजाच ययौ शिवम् ॥ 82 ॥ रक्षो द्वीपाधिपेष्वेऽवम संख्येषु गतेषु तु । श्रेयांस तीर्थे मत्कीर्त्तिधवला राक्षसेश्वरः ॥ तदा च वैताढ्यगिरौ पुरे मेघपुराभिधे । विद्याधरनरेन्द्रो मदतीन्द्रो नामविश्रुतः ॥ 83 ॥ श्रीमत्यां तस्य कान्तायां श्रीकण्ठोनाम नन्दनः । देवीति नाम्ना दुहिता चाभूहे बीवरूपतः ॥ 84 ॥ विद्याधरेन्द्र स्तां पुस्स्पोत्त्रे। रत्नपुरेश्वरः । सनाः पश्चोत्तरस्यार्थे ययाचे चारुलेओचनाम् ॥ 85 ॥ गुणिने श्रीमतेप्यस्मैतामतोन्द्रो ददौ नहि । ददौ कीर्त्तिधवलाय किन्तु दैवनियोगतः ॥ 86 ॥ तां कीर्त्तिधवले ढान्तु श्रुत्वा पुष्पोत्तरो नृपः । वैरायते स्मातींद्रेण श्रीकण्ठे न च मानदः ॥ 87 ॥ श्रीकण्ठे नै कन्द्रामै रे। र्निवृत्तेन व्यच्यत । पुष्णेत्तरस्य दुहिता पद्मा पद्म वरूपतः ॥ 88 ॥ मनाभवविकाराब्धि समुल्लासन दुर्दिनम् । अन्योन्यमनुरागेओ भत्सद्यः श्रीकण्ठ प्द्म्येओः॥86॥ 2 6 Page #14 -------------------------------------------------------------------------- ________________ रामायणम् । तिष्ठतेस्म कुमारी सा श्रीकण्ठायोन्मुखाम्बजा । खयम्बरखजमिवः क्षिपन्तीस्निग्धया दृशा ॥ 6 ॥ विज्ञाय तदभिप्रायं श्रीकण्ठस्तां स्मरातुरः । आदाय व्योममार्गेण गन्तु प्रबहते द्रुतम् ॥ 11 ॥ पद्मां हरति कापीति पूत् कुर्वन्ति स्म चेढिका । पुष्पोत्तरीघि सन्न ह्यत्वधावत सबलो बली ॥ 6 ॥ श्रीकण्ठोपि द्रुतं कीर्ति धवलं शरणं ययौ । पद्माहरण वृत्तान्तं कथयामास चाखिलम् ॥ 6 ॥ पुष्पोत्तरोपि तमाशु प्राप सैन्यैर्निरन्तरैः । आशाः प्रच्छादयन्ननियुगान्त इव सागरः ॥ 14 ॥ दूतेन कीर्तिधवल : पुस्स्योत्त्र्म्भास्स्त्ः। अविश्य प्रयासेआयं मुधावः सांपरायिकः ॥ 15 ॥ कन्याह्मवश्यं दातव्या कस्मैचन तया य्दि। वयं तोऽसौ श्रीकण्ठस्तदासौ नापराध्यति ॥ 6 ॥ नतद्दो यज प्रते योद्ध बवाखदुहितुर्मनः । कातुं वधूवरोहाह कृत्य मेवतु सांप्रतम् ॥ 17 ॥ दूतीमुखेन पद्मापि तदैवेति व्यजिज्ञपत् । टतो मया स्वयमयं हृताहं नामुना पुनः ॥ 6on iti पुष्पोत्तरं श्रुत्वा शान्तकापो भवरक्षणात् । प्रायो विचार चञ्चनां कोपः सुप्रशमः खलु ॥ 66 ॥ Page #15 -------------------------------------------------------------------------- ________________ रामायणम् । श्रीकण्ठ पद्म यो ऽस्तत्रैवोत्सवेन महीयसा । कृत्वा विवाहं प्रययौ निजं पुष्पोत्तरः पुरम् ॥ 100 ॥ श्रीकण्ठ कीर्त्ति धवलेओऽब्रवीदत्रैव तिष्ठयत् । ताढ्य शैले युष्माकं मयांसेआ विद्विषोऽधुनाः ॥ 1 ॥ अस्यैव राक्षसद्दीपं स्यादूरेण मरुद्दिशि । बिद्यते वानरद्वीपो योजनविशतीमितः ॥ 2 ॥ श्रन्येपि वर्वरकूल सिंहलप्रमुखाः सखे । दीपा मदीयास्तिष्ठन्ति भ्रष्टखः खण्ड सन्निभाः ॥ 3 ॥ तेषामेकत्रकुत्रापि राजधानी निधाय मोः । सुखमाः खाविदूरत्वादवियुक्तो मया समम् ॥ 4 ॥ न यद्यपि द्विषद्द्भ्यस्ते भयमस्ति मनागपि । तथाप्यस्मद्दिप्रयोगभयान्नो गन्त मर्हसि ॥ 5 ॥ सस्नेहमिति तेनेओक्त स्तद्वियोगातिकातरः । श्रीकण्ठावान रद्दीपनिवासं प्रत्यपद्यत ॥ 6 ॥ कृत्वाऽधिवानरद्दीपं किष्किन्धाद्रौ महापुरीम् । किष्किन्धानामतद्राजेन तं कीर्त्तिधव ले। न्यधात् ॥ 7 ॥ अद्राक्षीद्भाग्यत तव महादेहान्फलाशिनः । भूयं सेओ वानरान् रम्यान् श्रीकण्ठ ष्टथिवीपतिः ॥ 8 ॥ तेषाममारिमा घोष्य सान्नपानाद्य दापयन् । सचक्रुस्तानथान्येपि यथा राजा तथा प्रजाः ॥ 6 ॥ 11 t Page #16 -------------------------------------------------------------------------- ________________ .12 रामायणम् । 1 चक्रुश्चिवे बले प्येवं ध्वजछवादि लक्ष्मसु । विद्याधर वानरास्ते तदा प्रस्मृति कौतुकात् ॥ 10 ॥ वानरद्दीपराज्येन वानरैर्लक्ष्यभि स्तथा । वानरा इति कीर्त्त्यन्ते तथा विद्याधरा अपि ॥ 11 ॥ श्रीकण्ठस्य सुतोजज्ञे बच्च कण्ठाभिधानतः । सेआत्कण्ठामुविशालामु सर्वत्रा कुष्ठविक्रमः ॥ 12 ॥ नन्दीश्वरेथ श्रीकण्ठोयी वायैशाखतार्ह ताम् । अमरान् गच्छतेओऽद्राक्षोदास्थानी मास्थिता निजाम् ॥ 1 वाजीव ग्रामपदस्थो वाजिनां मार्ग यायिनाम् । तेषां दिदिषदां साथ 'ऽन्वचालीभक्तितद्दनः ' ॥ 14 ॥ विमानं गच्छतस्तस्य स्खलितं मानुषोत्तरे । तरङ्गिणी वेगैव मार्गवर्त्तिनि पर्वते ॥ 15 ॥ प्रागजन्मनि मया तेपे तपोऽल्य खल्लु ते नमे । नन्दीश्वरार्हद्यावायां ना पूर्च्छत मनोरथः ॥ 16 ॥ इति निर्वेदमापन्नः प्राब्राजीत्मा एव सः । तपस्तीनतरं तत सिद्धिक्षेवमियायच ॥ 17 ॥ श्रीकण्ठतो वज्च कंठादिष्व tIteSva'nekazaH / सुनिसुव्रततीर्थेऽभूद्यतेओदधि रथोनृपः ॥ 18 ॥ (1) अन्वगाह्नक्तियुतः । इति वा पाठ: / Page #17 -------------------------------------------------------------------------- ________________ रामायणम् । लङ्कापुर्यामपि तदा सममूद्राक्षमेश्वरः । तडित्केश इति नाम्ना जन्ने स्नेह तयोरपि ॥ 16 ॥ अपरेयुः स्तडित्केशः सान्तःपुरबधू जनः । ययौ क्रीडितु मुद्याने बरे नन्दननामनि ॥ 20 ॥ क्रीडासते तडित्केशे काप्यत्तीर्य कपिमात् । श्रीचन्द्रायास्तन्महिष्या विलिलेख नखैः कुचौ ॥ 21 ॥ रोषोच्छसितकेश स्तं तडित्केशः lvnggmm। जघान केन बाणेनाऽसह्यो हि खी पराभवः ॥ 22 ॥ वाण प्रहारविधुरः किञ्चित्वा plvnggmH। ekasya प्रतिमास्थस्य साधोरग्रे पपातसः ॥ 2 ॥ सोदात्तस्मै नमस्कारं परलोकाध्वशं blm। . स्त्वा च तत्प्रभावेणाब्धि कुमारो बमवसः ॥ 24 ॥ प्रागजन्मसोऽवधे त्वाम्ये त्यावं दिष्ट तं मुनिम् । वन्दनीयः सतां साधापकारी विशेषतः ॥ 25 ॥ .. अन्यानपि तडित्केश मटैस्तन प्लवङ्गमान् । हन्यमानात्सपेक्षिष्ट सद्यः कोपेन चा ज्वलत् ॥ 26 ॥ महालवङ्गरूपाणि विकृत्पानेकशश्च सः । वर्ष स्तरुशिलाजाले रुपदुद्राव राक्षसान् ॥ 27 ॥ ज्ञात्वा दिव्यप्रयोगन्त तडिके शस्त मुच्चकैः । अआनर्थोवाच कामीति किमुपद्रवसीति च ॥ 28 ॥ , Page #18 -------------------------------------------------------------------------- ________________ 14 रामायणम् । ततः सेआब्धि कुमारोपि शान्तकोपस्तदर्द्धया । खबधञ्च नमस्कार प्रभावञ्च शशंसतम् ॥ 26 ॥ लङ्केश स्तेन देवेन सहैवावेत्य तं मुनिम् । इत्यप्रच्छत्यभो वैर 'हेतुः कः कओण्पना मन ॥ 30 ॥ आचख्यो मुनिरष्वेवं श्रावस्त्यां मन्त्रिनन्दनः । दत्तो नाम पुरात्त्वं कास्यामषतु लुब्धकः ॥ 31 ॥ त्वमुपात्तपरिव्रजप्रोन्येद्युर्वारुणसोमगाः । दृष्टोनेनापशकुन मित्याहत्व निपातितः ॥ 32 ॥ माहेन्द्रकल्पदेवोम् स्रुत्वा चेदिगिहाभवः । भ्रात्वा नरकमेषोमत्कपिस्त द्वैरकारणम् ॥ 33 ॥ वन्दित्वात' महासाधु मसामान्योपकारिणम् । अनुज्ञाप्य च लङ्केशं मायदेवस्तिरोदधे ॥ 34 ॥ तदाकर्ण्य तडित्केशः सुकेशे तनये निजम् । राज्य न्यस्य प्रवब्राज वव्राज च परं पदम् ॥ 35 ॥ किष्किन्धाराणामाधाय पुत्रे किष्किन्धनामनि । दीक्षां घनेओदधिरधोऽयादाये यायनिर्वृतिम् ॥ 36 ॥ इतश्च वैताव्यगिरौ नगरे रथनपुरे । अवदानीमनि वेगो विद्याधरेश्वरः ॥ 37 ॥ तस्यापि सूनुर्विजय सिंह इत्यभवजयी । विद्युद्वेगेओ द्वितीयस्तु तद्दोर्दण्डविया परी ॥ 38 ॥ , Page #19 -------------------------------------------------------------------------- ________________ 15 रामायणम् । गिरौ तत्त्रैव चादित्य पुरे मन्दिरमाल्य भूत् । विद्याधरनृपस्तस्य श्री मालेति च कन्यका ॥ 36 ॥ तस्या खयम्बरे तेना ताविद्याधरेश्वराः । जयोतिषीवाधिविमान मधिमञ्च मुपाविशन् ॥ 40 ॥ कथ्यमानान् प्रतीहार्या तान् विद्याधरपुङ्गवान् । पस्पर्श दृष्ट्या श्रीमाला कुल्या वृक्षानिवाम्यसा ॥ 41 ॥ अन्यविद्याधरान् सर्वानतिक्रम्य क्रमेण सा । गत्वा चतस्थे किष्किन्धे जाह्नवी पयोनिधौ ॥ 12 ॥ तस्य कंठे निचिक्षेप श्रीमाला वरमालिकाम् । भविष्यदोल्लता श्लेष सत्यं कारमिवानवम् ॥ 43 ॥ उन्नैर्विजयसिंहाथ सिंहवत्प्रियसाहसः । भृकुटीभीषणमुखः सरोषमिदमभ्यधात् ॥ 44 ॥ निर्वासिता पुराप्येते सदा दुर्नयकारिणः । वैतान्य राजधानीतः सुराजादिकदस्यवः ॥ 45 ॥ तत्केनाम इहा नीता दुर्नीता कुलपांशुना । न दद्या पुनराष्ट्रत्तैनिहन्त्येतान् पशूनिव ॥ 46 ॥ इत्युदीर्य महावीर्य समुत्याय यमेआपमः । चचाल किष्किन्धनृप क्वायायुधमुत्क्षिपन् ॥ 47 ॥ किष्किन्धिनः सुके गाद्या अन्ये विजय सिंहतः । रणायोत्तस्थिरे विद्याधराः पौषदुर्द्धराः ॥ 48 ॥ Page #20 -------------------------------------------------------------------------- ________________ रामायणम् । दन्ताद न्ति प्रहत्ते मै रुत्स्फ लिङ्गीकृताम्बरः । कुन्ता कुत्तिमिल त्मादी शराशरिमिलद्रधी ॥ 46 ॥ खगाखड्याप तत्पत्ति रस क्यं कि लभत लः । रस्ततः प्रवते कल्पान्त इव दारुणः ॥ 50 ॥ युग्म्ण्॥ चिरं यहाथबाणेन किष्किन्ध्यवरमोऽन्धकः । शिरोविजयसिंहस्यापात यत्फलवत्तराः ॥ 51 ॥ नेमुश्च विजयसिंहगृह्याविद्याधरेशराः । नि यानां कुतः शौयं हतं सैन्यं ह्यनायकम् ॥ 52 ॥ श्रीमालां समुपादाय जयश्रियमिवाङ्गिनीम् । ययावुत्पत्य कि कन्धिः किष्किन्धा सपरिच्छदः ॥ 53 ॥ श्रुत्वा पुत्र बधोदन्तमकाण्डाशनि पातवत । वेगेनाशनिवेगोगादधिकिष्किन्धिपर्वतम् ॥ 5 ॥ किष्किन्धा नगरी सैन्यैः सचावेष्ट दनै कशः । महाहीपस्थली द्वीपवतीपर इवाम्बुभिः ॥ 55 ॥ गुहाया इव पञ्चायो याडुकामौ सहान्धको । वीरो सुके शकिष्किन्धोकिष्किन्धायानिरीयतुः ॥ 56 ॥ ततः सर्वाभिसारेण शनिवेगोऽत्यमर्षणः । / योडु प्रवटते वीर स्तुणवदगण य-परान् ॥ 5 ॥ ततेआ विजयसिंहेभ सिंहस्याजि मुखेऽच्छिदत् । शिरोऽन्धकस्य rossaanvo'shnivege| महाभुजः ॥ 58 ॥ Page #21 -------------------------------------------------------------------------- ________________ रामायणम् । ततो वानरसैन्यानि सदैन्यानि दिशोदिश । पवनास्फालिताम्भोद पटलानीवद्रुवुः ॥ 56 ॥ सान्तःपुरपरीवारौ लङ्काकिष्किन्धनायकौ । पाताललङ्का यय तुः क्वाप्यपायोपसप्यर्णम् ॥ 6 ॥ निहत्य सतहन्तारमाराधरमिवहिपः । प्रशान्त केआपः सममुद्रथन पुरपार्थिवः ॥ 61 ॥ मुदितोबैरिनिईतान्निर्यातं नाम्खेच्र्म्। सराजस्थापनाचार्योलङ्काराज्ये न्यवेशयत ॥ 12 ॥ ततो नित्यवैतान्य स्खपुरे र्थ्नूपुरे। अमरेन्द्रोऽमरावत्यामिवागादशनि पः ॥ 53 ॥ . अन्येद्यर्जातसम्बे गेओऽशनिवेगनमः स्वयम् । सहस्त्रारेसुते राज्यं न्यस्य दीक्षामुपाददौ ॥ 4 ॥ पुयीं पाताललङ्कायां सुके शस्थापि सूनवः । इन्द्राण्यामभवन्मालीसुमाली माल्यवानिति ॥ 65 ॥ शोमालायां च किष्किन्धे द्वौ बभवतु रात्मजौ । नाम्नादित्य रजाक्षारुन रजाति महाभुजौ ॥ 66 ॥ अपरेद्यश्च किष्किन्धिः सुमेरोशाश्वताहताम् । यानां कृत्वा निवृत्तः सन्न पश्यन् मधु पर्वतम् ॥ 6 ॥ किष्किन्धेविष्वगुद्याने तन मेराविवाप्रे। मनोरमे मनोरन्त विश यामाधिकाधिकम् ॥ 6 ॥ Page #22 -------------------------------------------------------------------------- ________________ रामायणम् । निधायकिष्किन्धरं तस्योपरि प्राक्र्मी। न्य वासीत्मपरीवारः कैलाश व यक्षराट ॥ 6 ॥ पुत्रास्तेपि सुके अस्य राजा थ्त्वारिनिह्त्म्। क्रधा त्रयोऽग्नय इव जज्वलु वीर्यशालिनः ॥ 7 ॥ ते समागत्य लङ्कायां निर्धातं खेचरं र्न्ने। न्यगृह्नन् मृत्यवेहिस्या दोरैवरं चिरादपि ॥ 7 ॥ ततश्च पुयां लङ्कायां राजा माली तदा भवत । राक्षसद्दीपमुख्यानां दीपानामेकशासिता ॥ 72 ॥ इतश्च वैताब्यगिरौ नगरे र्थ्न्पुरे। सहस्त्रारनरेन्द्रस्थाशनिवेगाङ्गजन्म नः ॥ 73 ॥ भा-याश्चिनसुन्दा गर्ने कश्चित्सुरोत्तमः । प्रच्य त्यावातरत्सद्योदृष्टे मखममङ्गले ॥ 74 ॥ युग्म्ण्॥ काले च देह दस्तस्याः शक्रसम्भोगलक्षणः । दुष्यूरोदुर्वचश्चाभ दे ह दौर्बल्य कारणम् ॥ 75 ॥ निबन्धेन तु साटष्टा कथञ्चिदपिदेआहदम् । कथयामासतं पत्ये लज्जावनमदानना ॥ 7 ॥ सहसारः सहस्राक्ष रूपं निर्मायविद्यया । सहस्राक्ष इतिज्ञातः परयामासाहदम् ॥ 72 ॥ असूत समये सूनु मननभुजविक्रमम् । इन्द्र इत्युक्तनामानमिन्द्रसम्मोगोहदात ॥ 78 ॥ Page #23 -------------------------------------------------------------------------- ________________ रामायणम् ' सम्प्राप्त यौवनायाम्मै विद्याविनयशीलता । ददौ राज्य' सहस्रारः स्वयं धर्भरताभवत् ॥ 76 ॥ सर्वान् ससाधयामास विद्याधरन रेश्वरान् । इ न्द्र मन्यश्च समभूदिन्द्रदाहद जन्मतः ॥ 80 ॥ दिक्पालां चतुरश्चक्र समानी कान्यनीकपात् । तिस्रः परिषदेओ वज्त्रमस्त्रमै रावणं द्विपम् ॥ 81 ॥ रम्भादिका वारबधूर्मन्त्रिणञ्च वृहस्पतिम् । नैगमेषिसमाख्यञ्च पत्न्यनीकस्य नायकम् ॥ 82 ॥ युग्मं एवं विद्याधरैरिन्द्रपरिवाराभिधाध रैः । इन्द्रोहमेवेतिधिया सोऽखण्डं राजामन्वसात् ॥ 83 ॥ माकरध्वजिरादित्यकीर्त्तिकुक्षिसमुद्भवः । तत्राभूत्सोमदिक्पालः प्राच्यां जयोतिःपुरेश्वरः ॥ 84 ॥ वरुणामेघरथयोः पुत्रः पश्चिमदिक्पतिः । बंभूत्रवरुणो विद्याधरो मेघपुरेश्वरः ॥ 86 ॥ तनयः सूरकनकावल्योरुत्तरदिपतिः । कुवेर इति विख्याता भक्काञ्च न पुरेश्वरः ॥ 86 ॥ कालाग्नि श्री प्रभानु किष्किन्ध नगराधिपः । अभदप्राच्यां दिक्पालो यम इत्यभिधानतः ॥ 87 ॥ विद्याधरेन्द्रमिन्द्रतमिन्द्रोह मितिमानिनम् । गन्धेभोऽन्यमिभमिव नसे हेमालिभूपतिः ॥ 88 ॥ 16 Page #24 -------------------------------------------------------------------------- ________________ रामायणम् । भाटभिश्च मन्त्रिभिश minaishcaatulvikrmH| सच चालेन्द्रयुद्धाय नान्यो मन्त्रोहि दाम्ताम्॥8॥ सिंहदिपाश्व महिषवराह दृषभादिभिः । / यानैः प्रचेलुः स्यैन्येऽपिरक्षोवीराः सवानराः ॥ 10 ॥ रिष्टाः खराः फेरवश्च सारसाश्च व्वासिरे। दक्षिणस्था अपि फले तेषां वा मत्वधारिणः ॥ 11 ॥ अन्यान्यप्यशकनानि दुनिमित्तानि चा भवत् । माली सुमालिनावारिप्रयाणाच्च सुमेधसा ॥ 6 ॥ अवज्ञायवचस्तस्य मालीदेआर्बलगर्वितः । / जगाम वैताध्यगिराविन्द्रमाह्वास्त चाजये ॥ 12 ॥ इन्द्रोप्यैरावण रूहः पाणिनोल्लाल यन्पत्रिम् । सेनानाथै न गमेषि प्रमुखैः परिवारितः ॥ 6 ॥ सौमाद्यैआकपालैश्च विविधाय्ध्धारिमिः। विद्याधरभटैश्चान्यै रणक्षेत्रमुपाययौ ॥65॥युम्ण्॥ इन्द्रराक्ष ससैन्यानां सम्फ टोऽभत्परस्य रम् । तडिन्निमास्त्र भीष्माणामम्भोदानामिवाम्बरे ॥ 66 ॥ निपेतुः स्यन्दना: कापि शिखराणीवमन्ताम् । पलायं तगजाः क्वापि बातोडूता इवाम्बु दाः ॥ 17 ॥ ऐतुर्भटानां मर्दानोराहुशङ्काप्रदाः क्वचित् । कतैक पादा काप्पश्चाश्चेलुः सन्दानता इव ॥ 18 ॥ Page #25 -------------------------------------------------------------------------- ________________ रामायणम् । अमर्षादिन्द्र सैन्येन मालिसैन्यमभजातत् । बलवानपि किं कुर्यात् प्राप्तः keshrinnaakrii॥ अथ रक्षं पतिर्माली सुमालिप्रमुखैर्ट तः । / सयथ व बन्यभः ससंरम्मोऽभ्यधावत ॥ 20 ॥ गदामुहरनाराचैः 'करकैरिव वारिदः । उपदुद्रावेन्द्र चमू सवीर्यद्रविणेश्वरः ॥ 1 ॥ सलोकपालः सानीकः सानीकपतिरुच्चकैः । ट्रंद्रोप्यरावणारूर्3होडुढौके रणकर्मणा ॥ 2 ॥ स इन्द्रो मालिना लोकपालप्रमतयः पुनः । सुमालिप्रमुखैः साई योद्द मारेभिरे भटाः ॥ 2 ॥ तेषां चिरमभाद्ध प्राणसंशयन्मिथः । जयाभिप्रायिणां प्रायः प्राणाहि रणसन्निभाः ॥ 4 ॥ . इन्द्रोद्रागनिर्दम्मरणो दम्भोलिनावधीत । विद्यते वाम्बुदागोधां मालिनं वीर्यमालिनम् ॥ 5 ॥ हतेमालि निवित्रेसू राक्षसावानराश्यते । मुमाल्य धिष्ठिताश्चेयुल्लङ्कां पातालवर्तिनीम् ॥ 6 ॥ विश्रवः सूनवेसद्यः kaushikaakukssijnmne| . लङ्कां वैश्रवणाऽयादादिन्द्रः खञ्च पुरं ययौ ॥ 7 ॥ पुयीं पाताललङ्कायां तिष्ठतश्च सुमालिनः । मीतिमत्यां सधर्मिण्यां जञरत्नश्रवा सुतः ॥ 8 ॥ Page #26 -------------------------------------------------------------------------- ________________ रामायणम् । संप्राप्तयौवनो रत्न श्रवा रम्य म्थान्य्दा। जगाम कुसुमेआद्यानं विद्यासाधनहेतवे ॥ 6 ॥ तनैकत्र रहस्थाने सोऽक्षमालाधरो जपन् । नासाग्रन्यस्त दृक्ततस्था वालेखित व स्थिरः ॥ 10 ॥ इत्यञ्च तस्थष तस्मैकापि तस्थौ स्मीप्त्ः। विद्याधार्य न विद्यागी कमारी पिटशासनात् ॥ 11 ॥ तदानीञ्च महाविद्या नाम्ना मानवमुन्दरी । अस्मिसिद्दातवेत्युच्चै रत्नश्रवसमभ्यधात् ॥ 12 ॥ रत्नश्रवाः सिद्धविद्यो जपमालां मुमेआच च । ददर्श च पुरस्थां त्वां विद्याधरकुमारिकाम् ॥ 13 ॥ इहागावेतुना केन कस्य वा कासिवेति च । रत्नश्रवा बभाषेतां साप्येवं प्रत्यभाषत ॥ 14 ॥ अनेक कौतुकागारे पुरे कौतुकमङ्गले । विद्याधरपतिअउम विन्दु मास्ति विश्रतः ॥ 15 ॥ तस्यास्ति ज्यायसी पुत्री कौशिका नाम मेख्सा। ऊढा यक्षपुरेशेन राजाविश्रवसा तु सा ॥ 16 ॥ तस्या वैश्रवणोनाम बभव तनयो न्यी। राज्यं करोति लङ्कायां योधुनाशक्रशासनात ॥ 17 ॥ अहन्त कैकसी नाम कौसिकायाः क्सीय्सी। नैमित्तिकगिरा पित्रा दत्ता तुम्वमिहागमम् ॥ 18 ॥ Page #27 -------------------------------------------------------------------------- ________________ रामायणम् । आहूतबन्धुस्तत्रैवो पये मेतां मुमालिस्ः । पुष्पान्तकं पुरं न्यस्य चाऽस्थात् क्रीडं स्तया सह ॥ 11 ॥ अन्यदा कैकसी खप्ने विशन्तं खमुखे निशि । कुम्भिकुम्भस्थलीभेद प्रसक्तं सिंहमैक्षत ॥ 20 ॥ तया तं खप्नमाख्यातं व्याख्या द्रत्नश्श्रवाः प्रगे । खच्छस्ते विश्वशौण्डी रोमविष्यति महाभुजः ॥ 21 ॥ तस्मादैनतर' खप्नाज्ञ्चैत्यपूजां चकार सा । बभारच महासारं गर्म रत्नश्च वः प्रिया ॥ 22 ॥ तस्य गर्भस्य सम्भूतेः pramTatya'tyanta निष्ठुरा । वाणी वभूवाकैकस्या dRr3हञ्चाङ्गं जितश्रमम् ॥ 23 ॥ दर्पणे विद्यमानेपि सा षषव दाननम् ! आज्ञां दातुमभिप्रैषीत्सु र राज्ये प्यशङ्कितम् ॥ 24 ॥ विनापिहेतुं झुङ्कारमुखरं सादधौमुखम् । अनामयञ्च मूर्द्धानं कथंचिन्न गुरुष्वपि ॥ 25 ॥ विद्विषां मूई सुचिरं पादं दातुमियेष सा । इत्यादिदारुणान् भावान् दध्रेगर्भ' प्रभावतः ॥ 26 ॥ प्रतिपक्षासनेआत्कंपं कुर्वाण स्तनयस्तथा । d सोधिकः द्वादशसमा सहस्रायुरजन्यतः ॥ 27 ॥ उदत्तत्म तिकातप्लेम ल्यौजाः कं पयन्महीम् । उत्तानशयौद्दामपाद कोकनदोऽय सः ॥ 28 ॥ 23 t Page #28 -------------------------------------------------------------------------- ________________ 24 रामायणम् । मोमेन्द्रेण पुरा दत्त नवमाणिक्य निर्मितम् । च कष पाणिनाहारं पावस्थितकरगड कात ॥ 2 ॥ कंटे चिक्षेपतं हारं बालः सहजचापलात । जगाम विस्मये तेन कैकसी सपरिच्छ दः ॥ 30 ॥ रत्न श्रव च समाख्या राक्षसेन्द्रेण यः पुरा । मेघवाहनराजाय दत्तस्त्वत्पूर्व जन्मने ॥ 31 ॥ अद्य यावहे व तावद्योऽपजि तव पूर्वजैः । न शाक्यावोढमान्ये यो नवमाणिक्यनिर्मितः ॥ 32 ॥ यश्च नागस होण निधानमिवरच्यते । हार अआकृष्य कंटेसौ सोऽपि shishunaatv||||vibhirvishessk नवमाणिक्य संक्रांत तत्क्षणममुखत्वात्तस्य । नामधेयं दशमुख इतिरन्नश्रवाव्यधात ॥ 34 ॥ शशंसचैव यन्मेरौ चैत्य्व्न्द्न्हेत्वे। सुमालिना गतवता पृष्टस्ता तेन काप्य्स्सिः॥35॥ चतु नभदित्याख्य हारन्वत्पूर्व जन्मना । यो वोढा नवमाणिक्यं सोईचक्रीभविष्यति ॥ 36 ॥ कैकसी सुषुपेनाथ भानुखप्ने न सचितम् । भानुकर्ण इतिः सूनु कुम्भक पराभिधाम् ॥ 37 ॥ चन्द्रतुल्द नखत्वेन नाम्ना चन्द्रनखा पुन्ः। ख्यातं सर्पनखालोके केकसी मुषुवेसुताम् ॥ 38 ॥ Page #29 -------------------------------------------------------------------------- ________________ 35 रामायणम् । विपाक विगते काले पुनश्चास्वत कैकसी । पुत्रं विभीषणं नाम्ना शशाङ्कवनस्त्रचितम् ॥ 36 ॥ साग्रपोडशधनुः समुन्नतास्तै वयोद्यहर्निशं सुतातथा । रेमिरे गतभयायथासुखं क्रोडयादावसोऽनुरूपया ॥ 0 इत्याचार्य श्री हेमचन्द्रविरचिते विषष्टिशलाका पुरुषचरिते महाकाव्ये सप्तमे पर्व्वणिराक्षस वंशवानरवंशोत्पत्तिराव राजन्म वर्णनो नाम प्रथमः सर्गः :1 द्वितीयः सगः T धान्येद्युर्दशमुखः सानुजोऽपय दम्बरे । विमानारूढमायान्तम्टद्वं वैश्रवणं नृपम् ॥ 1 ॥ कोयमत्यनुयुक्तं तं तेन माता ब्रवीदिति । कौशिकाया मम ज्येष्ठभगिन्या ह्येष नन्दनः ॥ 2 ॥ विश्श्रवोनामधेयस्य विद्याधरपतेः सुतः । सर्व्वविद्याधरेन्द्रस्येन्द्रस्याग्रसुभटोह्ययम् ॥ 3 ॥ भवत्पितामह जेष्ठ हन्वेन्द्रो मालिनं रणे । लङ्कां स राक्षसद्वीपां ददावस्मैच नः पुरीम् ॥ 4 ॥ 4 Page #30 -------------------------------------------------------------------------- ________________ रामायणम् । ततः प्रतिलङ्काया: प्राप्तैत्रकृत मनेआरथः । इहास्तितावपितावत्म युक्तं शत हिषि ह्यदः ॥ 5 ॥ लङ्कां सराक्षस होपां सहपाताल लङ्कया । विद्यां च राक्षसों नाम पर्वजन्मात्मजन्मने ॥ 6 ॥ रक्षो वंशादिकं दाय मेघवाहनभमुजे । रानमेन्द्रो ददौ भीमः प्रतीकाराय विद्विस्साम्॥7॥y0 तस्यां हतायां माम्नाय राजधान्याऽमरातिभिः । पितामह तिष्ठति ते पितापि च परामुक्त ॥ 8 ॥ अरक्षके क्षेत्र इवो क्षाणस्त स्यामरातयः । खैरञ्चरन्तीति सदा जीवत्कास्थि ल्यं पितुस्त व ॥ 6 ॥ कदाचतु सानुजस्तन गत्वा पैतामहासने । आसीनेओऽद्रक्ष्यसे वत्स मयाका मन्दभाग्य या ॥ 1 ॥ विलोक्य लङ्कालुण्ठाकां स्त्वत्कारायान्नियंत्रितान् । शिरोमणिर्मविष्यामि कदा पुत्रवतीष्वहम् ॥ 11 ॥ एवं मनोरथैर्वत्म ख्पुस्स्याव्च्योप्म्ः। क्षामीभवाम्यहरहर्मरालीवमरौ गता ॥ 12 ॥ अथैवमवद द्रोषभीषणाक्षो विभीषणः । अलमातर्विपादेन नवेत्मि सुतविक्रमम् ॥ 13 ॥ आर्यस्य दशकण्ठस्य पुरस्तादेवदेओष्णतः । क इन्द्रो वैश्रवणः कः केन्ये विद्याधरा अपि ॥ 14 ॥ Page #31 -------------------------------------------------------------------------- ________________ रामायणम् । अज्ञातपर्विणा लङ्कारानं सोढ हिषामिदम् । दशास्येन प्रसुप्तेन सिंहेनेवैभगर्जितम् ॥ 15 ॥ .. प्रास्तामार्2या दशग्रीवः प्रान्तिम्त्तान्पि। अप्यायकुम्भकर्णोयं निःशेषी कर्तु मीश्वरः ॥ 16 ॥ अस्त्रार्य कुम्भकर्णोऽपि तदादेशात्करोग्यहम् । हिषामकाण्डे संहारं मातः पातः पवेरिवः ॥ 17 ॥ अथोचे रावणोप्येवं दशनैरधरं दशन । त्वं vanakaThinA'sya''mba यहःशल्य मधाश्चिरम् ॥ 18 ॥ अप्ये कबाजस्थानातान हन्यामिंद्रादिकान हिषः । शस्वशास्त्रि कथाप्यस्तु वस्तुतस्ते रणं हिमे ॥ 16 ॥ दोवीर्येणापि निर्जेन्त यद्यप्यलमहं परान् । तथापि हि प्रयोक्तव्या विद्याशक्तिः क्रमागताः ॥ 20 ॥ तविद्याः साधययिष्यामि निरवद्याः समन्ततः । अनुजानीहि यास्यामि तत्सिय सानुजोऽप्यहम् ॥ एवमुत्वा नमस्कृत्य पितरौ सानुजोपि सः । ताभ्यां च चम्बितेओ मभि भीमारण्यमुपाययौ ॥ 22 ॥ शयान: शयुनिःश्वास कम्पमानान्तिकद्रुमम् । दृप्तशार्दूल लाङ्गलाच्छोटस्फोटितभूतलम ॥ 23 ॥ अस्तोकधूक घूत्कारघोर मूक हगह्वरम् । नत्यद्भुतपदाघात पतगिरि तटोपलम ॥ 24 ॥ Page #32 -------------------------------------------------------------------------- ________________ रामायणम् । भयङ्करं दिविषदामप्येकं पदमापदाम् । भाटभ्यां सहित स्ताभ्यां तदरण्यं viveshsH॥25॥vi0 ते जटामुगुटान्मनि धारयंतस्तपस्विवत् । अक्षसूत्रधरा नाशावंशाग्रन्य स्तदृष्टयः ॥ 26 ॥ श्वेतांशुकम्तायामहित येन नयोपि हि । सर्वकामप्रदामष्टाक्षरां विद्यामसाधयन् ॥ 27 ॥ दशकोटीसहस्राणि अपौ यस्य फलप्रदः । पारेभिरे ते अपितु तं मन्वं षोडशाक्षराम ॥ 28 ॥ तदाश्वनादृतो नाम जम्बूद्वीपपतिः सुरः । सान्तःपुरं क्रीडनाय तनायातो ददर्शतान् ॥ 26 ॥ विद्यासाधनविघ्नाय तेषां यत्राधिपः सतु । अनुकलोपसायप्रजिधाय स्वयोषितः ॥ 30 ॥ तेषां क्षोभार्थमायाता स्तपइ रतिसुन्दरैः । ताः क्षोभ स्वयमेवेयुर्विस्मृतखामिशासनाः ॥ 31 ॥ निर्विकारान् स्थिराकारां वष्णीकानवलोकतान् । अकृत्रिमस्मरवेशविवशा स्ता बभाषिरे ॥ 32 ॥ मो मो ध्यानजडा यूयं यत्नतः पश्यता ग्रतः । देव्योपि च वशीमताः का वः सिद्धिरतः परा ॥ 2 ॥ किं विद्यासीये यत्नस्तक्लेशेनामुनाकृतम् । किं करिष्यथ विद्याभिर्देव्यः सिद्धा वयं हि वः ॥ 34 ॥ Page #33 -------------------------------------------------------------------------- ________________ रामायणम् । रमव खैरमस्माभिस्त्रयाणां जगतामपि । रग्य रम्य प्रदेशेषु सुरदेश्या यथारूचि ॥ 35 ॥ सकाममिति अल्पन्त्योऽनल्प धैर्येषु तेषु ताः । विलक्षाजजिरे यक्षा स्तालिकानैकहस्तिका ॥ 36 ॥ जम्बद्दीपपति र्यक्ष statastAna'bravIditi / मुग्धः किमेतदार यष्माभिः कष्टचेष्टितम् ॥ 37 ॥ मन्ये पाषण्डिना केनाप्यकाण्डे मृत्यहेतवे । पाषण्ड शिक्षिताय यमनाप्तेन दुरात्मनी ॥ 8 ॥ यातयाताधुनाथेनं मुक्त्वा ध्यानदुराग्रहम् । बताहमपि यच्छामि वाञ्छितं वः कृपापरः ॥ 38 ॥ इत्यपि हि तुष्णीकां स्तान् क्रुद्धः सेआऽब्रवीदिति । मुक्त्वा प्रत्यक्ष देवं मां किमन्यध्यायथाऽपरम ॥ 40 ॥ इति सक्र रवाग्य क्षस्तत्परिक्षो भ्हेत्वे। मसंज्ञायासमादिक्षत् किं कारान् वानमन्तरान । ततः किलकलारापकारिणो बहुरूपिणः । उत्पाद्यगिरिष्टङ्गाणि तदने केपिचिक्षिपुः ॥ 42 ॥ चन्दनद्रुमवत्सों भूयतानं केप्यवेष्टयन । सिंहीमयपुरस्तेषां पच्चक्रुः केपिदारुणम् ॥ 43 ॥ अथभल्ल टकव्याघ्रविडालादि वपुतः । चक्रुर्विमीषिका केचिन्नाक्षुभ्यं स्ते तथापिहि ॥ 44 ॥ Page #34 -------------------------------------------------------------------------- ________________ रामायणम् । कैकसी रत्नवसंजामि चन्द्रनखाञ्च ते। विकृत्यवदाय पुरस्तेषां सपदि चिक्षिपुः ॥ 45 ॥ रत्नश्रवः प्रभृतयस्ते च मायामया स्तदा । उदयश्रुनयना एवं चक्रं दुःकरणवरम ॥ 46 ॥ वयं हन्यामहेवधातिर्यञ्चो लब्धकैरिव । एभिर्गतटणैः कैश्चिद युस्माकं पश्यता मपि ॥ 30 ॥ उत्तिष्ठोनिष्ठ वत्मत्वं बायख दशकन्धर । एकान्तभक्तस्तादृक त्वमस्मात्कथमुपेक्षसे ॥ 48 ॥ यो बलेओऽपि महाहारं तं कण्ठेविन्यधाखयम् । तस्य बाहुबलं काऽद्य का हुङ्कारश्च ते गतः ॥ 46 ॥ कुम्भकर्णत्वमपि नो नाकर्णयसि किं वचः । यदैव मस्मान् दीनास्यानुदासीन इवैक्षसे ॥ 50 ॥ विभीषणक्षणमपि न भक्तिविमुखोमवः । किं परावर्तित इव दुष्टदैवेन सम्प्रति ॥ 51 ॥ विलपत्खपितेष्व वनचेल स्ते समाधितः । ततस्तदने तन्मौलीश्चिच्छि दुर्यचकिङ्कराः ॥ 52 ॥ अपस्यन्त इवाग्रस्तमपितत्कर्मदारुण म । नमनागप्ययः क्षोभं ते ध्यानाधीनचेतसः ॥ 53 ॥ रावणाग्रे पातयं स्ते मौली तदनुजन्म नोः । दशग्रीवस्य मूहानं तयोरग्रे तु मायया ॥ 54 ॥ Page #35 -------------------------------------------------------------------------- ________________ रामायणम् । किञ्चिञ्चक्षुभतुकापात् कुम्भकर्णविभीषणौ । गुरुभक्तिस्तव हेतु र्न पुनः खल्पसत्वता ॥ 55 ॥ रावणः परमार्थज्ञ स्तमनर्थमचिन्तयन् । विशिष्टध्याननिष्ठोऽमूहिरींद्र द्रव निश्चलः ॥ 56 ॥ साधुसाध्वित्यभूद्दाणो गीर्वाणानामथाम्बरे । ते च द्रुतमुपास श्चिकिता यक्ष किङ्कराः ॥ 57 ॥ ईदृशचक्रवर्त्तिन्य इति जल्पन्त उच्चकैः । 31 विद्याः सहस्रमभ्येयुर्दशास्त्रं द्योतिताम्बराम् ॥ 58 ॥ प्रज्ञत्तीरोहिधी गौरीगान्धारी च तथा परा । नभः सञ्चारिणी कामदायिनी कामगणी ॥ 56 ॥ अणिमा लघिमा 'क्षोभ्या मनस्तंभनकारिणो । सुविधानातपोरूपा दहनीविपुलादरी ॥ 6 ॥ शुभप्रदा रजोरूपा दिनरात्रिविधायिनी । वज्जोदरी समाकृष्टिरदर्शन्यजरामा ॥ 61 ॥ अनलस्तम्भनी तायस्तम्भनी गिरिदामणी । अवलोकनी तु वह्निद्यगधीरा मुजङ्गिनी ॥ 62 ॥ चारणी भुवनाबध्या दारणी मदनाशिनी । भास्करीरूपसम्पन्नी रोशानी विजयाजया ॥ 63 ॥ वईनीमोचनी चैव बाराही कुटिलाकृतिः । चित्तोद्भवकरी शान्तिः कौवेरी वशकारिणी ॥ 64 ॥ Page #36 -------------------------------------------------------------------------- ________________ . ..रामाय्न्न्म्। योगेश्वरीबलात्माद्या चण्डाम्मीति प्र्ध्र्स्सिन्नी। दुन्निवाराजगत्कम्पकारिणी भानुमालिनी।65॥ . एवमाद्यां महाविद्याः पुरासुकत क्र्म्न्ना॥ खल्प रेवदिनैः सिद्धा दशास्यस्य म्हात्म्न्ः||||अस्स्त्त्भि सम्बधि कम्मण सर्वाहारिणी व्योम्गामिनी। इन्द्राणोति पञ्चविद्यः कुम्भकर्णस्य चासिध्न्॥6॥ सिद्धार्याशन दमनो निर्व्याघाता ख्गामिनो। विद्याश्चतसः संसिद्धाः कुम्भकर्णानुजन्मनः ॥ 6 ॥ जम्बहीपपति: सोपि क्षमयामा सरावणम् । महतामपराधेहि प्रणिपातः प्रतिक्रियाः ॥ 6 ॥ सयक्षोकत तत्रैव रावणस्य कते कृती। खयं प्रमं पुरं विघ्न प्रायश्चित्तचिकीरिव ॥ 7 ॥ विद्यासिडिंतु तां तेषां श्रत्वा तौ पितरौ स्व्सा। बन्धयश्चाय युक्त स्तन प्रतिपत्तिश्चतैः कृताः ॥ 71 ॥ पिनी शां सुधाष्टिं बधूनामेकमुत्सवम । जनयन्तः सुखं तस्थुर्भातरस्ते त्रयोपेहि ॥ 72 ॥ उपावासैरथोषड्भि चन्द्र हासमसिम्बरम् । दशास्याः साधयामासौपयिक साधने दिशाम ॥ 73 ॥ इतश्च वैताब्यगिरौ दक्षिणश्रेणि mssnne। पुरेमृत्मरसङ्गीते मयो विद्याधरेशरः ॥ 74 ॥ Page #37 -------------------------------------------------------------------------- ________________ रामायणम् । तस्य हेमवतोनाम गुणानां धामगेहिनी । तत्कुक्षिजन्मा duhitAnAmnAmandodarItya'bhUt // 7 // तां प्राप्तयौवनां प्रेक्ष्य तदरार्थी व्यचिन्तयत । विद्याधरकुमाराणां ययराजोगुणागुणान ॥ 76 ॥ . अनुरूपमपयंश्च वरं मयः नरेश्वरः । यावद्विषादमग्नो स्थात्तावन्मन्नेव मंब्रवीत् ॥ 77 ॥ खामिन्माविषादकिञ्चिदत्यस्या उचितोव्र्ः। रत्नश्रवः सुतादेआमान रूपवांश्च दशाननः ॥ 78 ॥ सिद्धविद्यासहस्रस्याऽकम्पितस्य सुरैरपि । विद्याधरेषु नास्यास्ति तुल्योमेरोरिवाद्रिषु ॥ 76 ॥ एव मेतदिति गोच्य मयो हर्षमहामनाः । सबान्धवः ससैन्यश्च सान्त्ःपुरुप्रिच्छ्द्ः॥8॥ मन्दोदरी मुपादायप्रदा dshmaulye। पुरुष पयित्वा खं स्वयं प्रभुपुरं ययौ ॥ 8 ॥ सुमालिप्रमुखास्तत्र गोवबुद्धा mhaashyaa। मन्दोदरीदशास्याय ग्रहीतुं प्र्तिपेदिरे॥82॥ विवाहं कारयामासु स्तयोरथ शुभे दिने। वैवाहिका सुमाल्याद्यामयप्रभृतयश्च ते॥8॥ ययर्मयाद्याः स्वपरं काहाहमहोत्सवाः । राव गोपि चिररेमे रमणीवरया तया ॥ 84 ॥ Page #38 -------------------------------------------------------------------------- ________________ 34 रामायणम् । रावणः क्रीडयान्येद्युर्ययौ मेघरव N गिरिम् । उत्पक्षमिव पार्श्वबलम्बिभिर्मेघमण्डलैः ॥ 85 ॥ सरस्य पश्यन्महांती स्तत्र खेचरकन्यकाः । षट्सहखान् सेआऽश्वर स इव क्षीरसरखति ॥ 86 ॥ यद्मिन्य इव मार्त्तण्डं स्मेरलोचनमङ्कजाः । नाथीयन्त्यः स्वानुरागा समीक्षां चक्रिरेऽथताः ॥ 87 ॥ सद्योप्यपास्यमन्दाख्य ममन्दस्सरपीडिता । भर्त्तानस्त्वम्भवैवन्ताः प्रार्थयां चक्रिरे खयम् ॥ 88 ॥ तत्त्र पद्मावतीसर्व श्रीसुरसुन्दरोद्भवा । मनावेगाबुधसुता चान्याशौ कलताभिधा ॥ 86 ॥ अन्याविद्युत्प्रभानाम सुता कनकसंध्ययोः । एवमन्या अपि जगत्प्रख्यातान्वयसम्भवाः ॥ 60 ॥ ताः सरागाः सरागेण दशग्रीवेन कन्यकाः । गान्धर्बेन विवाहेन सर्वा अप्युपये मिरे ॥ 1 ॥ तत्सौ विदा स्तत्पिणा मिदमेत्य व्यजिज्ञपन् । ह्र्प्येष कन्यामाकीः परिणीयाद्य गच्छति ॥ 62 ॥ समं तत्पितृभिर्विद्याधरैरमरसुन्दरः । क्रुद्दोन्वधावद्रभसाजिघांसु र्दशकन्धरः ॥ 13 ॥ नवोर्3हा स्ता दशग्रीवमचः प्रकृतिकातराः । त्वरितं प्रेरय खामिन्विमानं माविलम्ब यः ॥ 64 ॥ 7 Page #39 -------------------------------------------------------------------------- ________________ रामायणम् । एकोप्यजेयोयं विद्याधरेन्द्रोऽमरसुन्दरः । किं पुनः कनक बुधः प्रमुखैः परिवारितः ॥ 15 ॥ दशास्यस्त हिरास्मि त्वा व्याजहारेति सुन्दरीः । पश्यताऽयिममामीभिर्गरुडस्योरगैरिव ॥ 66 ॥ इति वाणमीय स्तं कुर्वाणाः शस्त्रदुर्दिनम् । घना इव महाशैलं विद्याधरमहामटा: ॥ 7 ॥ . अस्त्राण्यस्वैखंडयित्वा रावणो वीर्यदारुणः । सद्यः प्रस्खापनास्त्रैणाजिघांसु स्तानमाहयेत् ॥ 18 ॥ नागपाशैरबन्नाच्च पनिव दशाननः । प्रेयसीभिः पिटमिक्षां याचितस्तान्मुमोच च ॥ 6 ॥ ततस्ते खपुर जग्मुः समन्ताभिश्च रावणः । खयं प्रभुपुर प्रापदत्तार्थामुदितैर्जनैः ॥ 10 ॥ अथ कुम्भपुरे शस्य महोदरमहीपतेः । सुरूपनयनादेवी कुक्षि जां नवयौवना ॥ 10 ॥ सुतां नाम्ना तडिन्मालां तडिन्मालापसद्यतिम् । पूर्णकुम्भस्तनाभोगां कुम्भकर्ण उपायत ॥ 2 ॥ यग्मं ॥ बैताब्यदक्षिण श्रेण्या ज्योतिष्युरपुरेशितः । वीरनाम्नो नन्दवती देवीकुक्षिसमुद्भवाम् ॥ 3 ॥ पङ्कज श्रीदसदृशं नामतः पङ्कजशियम् । कन्यां सुरखियमिव पर्याणेषीविभीषणः ॥4॥yugmN॥ Page #40 -------------------------------------------------------------------------- ________________ रामायणम् । अथ मन्दोदरीदेवी देवेन्द्रसमतेजसम् । पुत्रमिन्द्रजितं नाम सुषुवेऽद्भुतविक्रमम् ॥ 5 ॥ कियत्यपिगते काले हितीयमपि नन्दनम् । मेघवन्नयनानन्दं सषुवे मेघवाहनम् ॥ 6 ॥ अआकर्ण्यपिटवैरं तत्कुम्भकर्णविभीषणौ । धनदाधिष्ठितां लङ्कां मुपदुद्रवतुः सदा ॥ 7 ॥ दूतेन धनदेआऽथैव मवोचत समालिनम् । निजौ शाधिशिशुहन्त रावणावरजाविमौ ॥ 8 ॥ खान्यशक्ती नजानीता दुर्मदौ वीरमानिनौ । एतौ पाताल लङ्कास्थौ भेको कपोद्भवाविव ॥ 6 ॥ अस्मत्पर्यामवस्कन्दं ददाते छलकर्मणा । जितकामितया मत्तौ मया चिरमुपेक्षितौ ॥ 10 ॥ नचेच्छिक्षयसि क्षुद्र तदिमौ मालिव्म्ना। त्वया सहैव नेष्यामित्वां वेत्स्यस्मद्दलं नतु ॥ 11 ॥ इत्यती रावणं ऋद्धोऽभ्यधादिति महामनाः । अरेक एष धनदः करदेआ यः परस्यहि ॥ 12 ॥ अन्यस्य शासनालङ्कां यः शास्तैरवं वदन् स किम् । नलज्जा ते खात्मनापि तस्य dhAya'mahAmahat // 13 // दूतासीति न हन्मित्वां याहीतिदशम लिना । विसृष्टो धनदं गत्वा दूतो सद्यथातथम् ॥ 14 ॥ Page #41 -------------------------------------------------------------------------- ________________ . रामायणम् । दूतानुपदमेवाथ दशकण्ठः सहोदरः । ससैन्यः प्रययौ लङ्का ममर्षेण गरीयसा ॥ 15 ॥ अग्रे गतेन दूतेन तेनाख्यातप्रत्तिकः । ससैन्यो धनदेआ लङ्का नगानिर्ययौ युधे ॥ 16 ॥ वन्यामिव महावातः प्रसरन्ननिवारितम् । क्षणादभांक्षीवनदाक्षौहणी दशकन्धरः ॥ 17 ॥ रावणेन बले भग्ने मग्नं मन्यः खयं ततः । एवं वैश्रवणो दध्मौ विघातक्रोधपावकः ॥ 18 ॥ सरसोलनपद्मस्य भग्नदन्तस्य दन्तिनः । शाखिनच्छिनशाखस्या लङ्कारस्य च निमणः ॥ 16 ॥ नष्टज्योत्स्नस्य शशिन स्तोयदस्य गताम्भसः । परैश्च भग्नमानस्य मानिनाधिगवस्थितिम् ॥20॥yu0॥ तस्याथ vAkha'vasthAnaM यतमानस्य मुक्तये । स्तोकं विहायबहिष्ण नहि लज्जास्यदं पुमान् ॥ 21 ॥ तदलं ममराज्येनाऽनेकानर्थप्रदायिना । उपादास्ये परिव्रज्या हारं निर्वाण वेश्मनः ॥ 22 ॥ अप्येतात्रपकर्तारौ कुम्भकर्णविभीषणा । जातौ ममोपकतीरावीदृक्यथ निदर्शनात् ॥ 23 ॥ रावणोऽग्रेपि मे बन्धुबन्धुः सम्प्रतिकर्मतः । विनास्योपक्रममिमं नहि स्यान्मम धीरियम् ॥ 24 ॥ Page #42 -------------------------------------------------------------------------- ________________ 8 रामायणम् । एवं विम्टश्यधनद त्यक्त्वा शखादि सर्व्वतः । तत्त्वनिष्ठः परिव्रज्यां स्वयमेव समाददे ॥ 25 ॥ तं नत्वा रावणोष्येत्र मुवाच रचिताञ्जलिः । ज्येष्ठो भ्राता त्वमसिमे सहखागेओऽनुजन्मनः ॥ 26 ॥ राज्य N कुरुष्वनिः शङ्कोलङ्काया मपिबान्धव । वयमन्यत्नयास्याम नहीयत्येव मेदिनी ॥ 27 ॥ तस्मिन्नेवं ब्रुवाणेपि महात्मा प्रतिमाखितः । न किञ्चिदूचे धनद स्तद्भवेपि शिवं गमी ॥ 28 ॥ निरीहं धनदं ज्ञात्वा क्षमयित्वा प्रणम्य च । विमानं पुष्पकं तख सेओऽग्रहोत्सहलङ्कया ॥ 26 ॥ जयलक्ष्मीलतापुं सोऽधिरुयाथ पुष्पकम् ॥ सम्मेतशैलश्टङ्गेऽई प्रतिमावन्दितुं ययौ ॥ 30 ॥ वन्दित्वा प्रतिमा शैला द्रावणाखावरोहतः । सेनाकलकले नैका जगर्ज' बनकुञ्जरः ॥ 31 ॥ अथ प्रहस्त दूत्यूचे प्रतिहारो दशाननम् । हस्तिरत्नमसौ देवा देवस्यार्हतियोग्यताम् ॥ 32 ॥ ततः पिङ्गोन्तुङ्गदं तं मधुपिङ्गललोचनम् । उदयग्रकुम्भशिखरं मदनिर्भरिणीगिरिम् ॥ 33 ॥ सप्तहस्तसमुच्छ्रायं नवहस्तायतञ्च तम् । क्रीडापूर्वं वशीकृत्याध्यारुरोह दशाननः ॥ 34 ॥ यु 0 ॥ Page #43 -------------------------------------------------------------------------- ________________ रामायणम् । चकार तस्य भुवनालङ्कार इतिनाम सः ॥ ऐरावणगजारूढः शक्तलक्ष्मी बिडम्बयन् ॥ 35 ॥ गजमालानितं कृत्वा तत्रैवा वा सतां निशाम । / दशास्यः प्रातरुध्यष्टादास्थानी सपरिच्छदः ॥ 36 ॥ तत्रोपेत्य प्रतीहारविज्ञप्तो घात्ज्र्ज्र्ः। .. विद्याधर स्तौं पवनवेगो नत्वैव मब्रवीत् ॥ 37 ॥ देवपाताललङ्काया: किस्स्किन्ध्न्प्न्न्द्नौ॥ किष्किन्धायां गतौ सूर्य रजाक्षरजा अपि ॥ 38 ॥ अमाई तयो स्तव यमेन सह भ्भुजा। यमेनैवातिद्योरेण प्राणसंशयदायिना ॥ 36 ॥ चिरं युद्धाय्मेनाच्चैर्व्वाकारानिकेत्ने। . क्षिप्ता क्षरजादित्यराजो सदिदस्युवत् ॥ 40 ॥ विधाय नरकावासां स्तेन वैतरणीयुतान् । छेदभेदादि दुःखन्ती प्राप्यते सपरिच्छदौ ॥ 41 ॥ तौ त्वदीयौ क्रमायातौ सेवको दशकन्धरम् । ओचयत्वमलंध्याजः तवैव सपराभवः ॥ 42 ॥ रावणापि जगादैव मेव मेतदसंशयम् । आश्रयस्य हि दौर्वल्यादाश्रितः परिमयते ॥ 43 ॥ परोक्षत: पत्तायोऽमी यहा स्तेन दुर्दिया । कारायां यच्च निक्षिप्ता एष यच्छामि तत्फलम् ॥ 44 ॥ Page #44 -------------------------------------------------------------------------- ________________ रामायणम् । इत्यदीयग्राः सानीको नीकलालसः । पुरीं जगाम किष्किन्धां यमदिक्पालपालिताम् ॥ 45 ॥ वपुपानशिलास्फाल पशुच्छेदादिदारुणान् । ददर्श नरकां स्तत्र सप्तापि दशकन्धरः ॥ 46 ॥ क्लिश्यमानान्निजान्यत्नीन् दृष्ट्वा रुष्टो दशाननः । परमधार्मिकां स्तव वासयगरुडो हि वत् ॥ 48 ॥ सपत्नीन्मोचयामास त व स्थानापरानपि । महतामागमेआह्याशुक्ल ए शच्छेदाय कस्य न ॥ 36 ॥ यमाय नरकारचा स्तत्र नारकमा क्षणम् 1 क्षणाद्गत्वा समाचाख्युः सपूत्कारोई बाहवः ॥ 50 ॥ क्रोधारुणाक्षः सद्योपि यमेआयम दूवापरः । नगर्यानिर्ययौ येआडु,' युद्धनाटकसूत्रम्टत् ॥ 50 ॥ सैन्याः सैन्यैः समं सेनाधिपैः सेनान्य आहवम् । चतुर्यमः पुनः क्रुद्ध एन दशमौलिना ॥ 51 ॥ शरारिचिरं कृत्वा यमेघाविष्ट वेगतः । शुण्डाद गडमिव व्याला दगड मुत्पाद्यदारुणम् ॥ 52 ॥ खण्डशः ख ण्डयामास नालकाण्ड मिवाथतम् । क्षुरप्रेण दशग्रीवः पशुवगणयन्यरान् ॥ 53 ॥ यमः पृष्ठत्कैर्भूयापिच्छादयामास रावणम् । अवारय द्रावणस्तान् लेओभः सर्वगुणानि वः ॥ 54 ॥ 80 Page #45 -------------------------------------------------------------------------- ________________ रामायणम् । युगपझ्यसो वाणान् वर्ष नथ दशाननः । .. यमं जर्ज रयां चक्रे जरेव बलनाशकृत् ॥ 55 ॥ अथ प्रणस्य संग्रामाद्यमस्त्वरितमभ्यगात । रथनूपरानतारमिन्द्रं विद्याधरेश्वरम् ॥ 56 ॥ यमः शक्रं नमस्कृत्य जगादेति कृताञ्जलिः । जलाञ्चलिमयादायि य मन्वाय प्रभोऽधुना ॥ 5 ॥ रुष्य वा तुष्य वा नाथ करिष्ये यमतां न्हि। उस्थितो हि दगग्रीवो यमस्यापि यमेआऽधुना ॥ 58 ॥ विद्राव्य नरकारक्षान्नारकास्ते न मेचिता। क्षत्र व्रतधने नोच्चइज्जीवन्मुक्तोस्ति चाहवात ॥ 56 ॥ निर्जित्यधनदं तेन लङ्कापिगगृहे युधि । तदिमानं पुष्प कञ्च जितश्व मुरसुन्दरः ॥ 6 ॥ क्रुहोथ शक्रो यु डेच्छुर्निषिद्धः कुलमन्विभिः । तैस्तैरुपायैर्बलिना सहविग्रहभीरुमिः ॥ 6 ॥ यमाय सुरसङ्गीतं पुरमिन्द्रोऽथ दत्तवान् । . खयं तथैवतस्थो च विलसन र्थ्न्प्रे॥6॥ इतश्चादित्य रजसे किष्किन्धानगरी ददौ । दशास्यौ रक्षरजसे पुरसष्य पुरं पुनः ॥ 63 ॥ जगामनु स्वयं लङ्का मलं कर्मणि विक्रमः । स्तयमानेओ देव तेव बन्धुभिर्नागरैश्च स ॥ 6 ॥ Page #46 -------------------------------------------------------------------------- ________________ रामायणम् । अमरेन्द्रोऽमरावत्यामिव तस्यामवस्थितम । दगास्यः प्रमशासाथ राज्य पैतामहं महत् ॥ 6 ॥ इतश्चादित्यरमसः कपिराजस्य न्न्द्न्ः॥ महिष्यामिन्दुमान्यां वालीनामाभवद् बनी ॥ 66 ॥ नम्बदीपसमहान्त वाली बाहुबलोल्वणः । नित्यं प्रदक्षिणीकुर्वन् सर्वचैत्यान्यवन्दत ॥ 6 ॥ सुग्रीव इति चान्योऽभूदादित्यरजसः सुतः । कन्या कनीयसी तस्य सुप्रमेति च नाम्त्ः॥8॥ अमता मक्षरजसोऽप्युभौ मुवनविश्रुतौ । भा-यां हरिकान्तायां नलनीलाभिधौ सुतौ ॥ 6 ॥ नरेन्द्र आदित्यरजा वालिने बलशालिने । दत्वा राज्य प्रवव्राज तपस्तप्ता ययौ shivm॥7॥ सम्यग्दृष्टिं नायवन्तं दयावन्त महौजसम. / खानुरूपं यौवराजेआ सुग्रीवं वाल्यपिन्यधात ॥ 7 ॥ अन्यदानुदशाग्रीवश्चैत्यवन्दन हेतवे । सकल योगजारूर्3हः प्रययौ मेरुपर्वते । अनान्तरे चन्द्रनखामपश्यन् ख्र्खेच्र्ः। जातरागो आतरागां जह्वे मेथ प्रमात्मजः ॥ 73 ॥ ययौ पाताललङ्काञ्च तन चन्द्रोदरं नृपम । श्रादित्यरजसः सूनुं निर्वास्यादत्त तां खयम् ॥ 7 ॥ Page #47 -------------------------------------------------------------------------- ________________ रामायणम् । क्षणे नाप्या ययौ मेरौ र्लङ्कायां दशकन्धरः । श्राकर्ण्य तज्ञ्चन्द्रयखाहरणं प्रचुकोप च ॥ 75 ॥ खरखेचरघाताय चचालाथ दशाननः । पञ्चानन इव क्रुद्धेओ गजाखेटककर्मणे ॥ 76 ॥ अथ मन्दोदरीदेवी निजगादेति रावणम् । संरम्भः कोयमख्याने मनाविष्ट मानद ॥ 77 ॥ कन्या ह्यवश्यं कश्मे विद्दातव्या यदि सा स्वयम् । बरं दृणीते रुचितमभिज्ञातञ्च साधु तत् ॥ 78 ॥ अनुरूपो वरश्चन्द्रगखाया दूषणाग्रजः । श्रदूषणश्च ते पत्तिर्भविष्यत्येष विक्रमी ॥ 16 ॥ प्रेष्य प्रधानपुरुषां स्तदुद्दाहयतं तथा । चस्मै पाताललङ्काञ्च देहिधेहि प्रसन्नताम् ॥ 80 ॥ एवं सेआऽवरजाभ्यामप्युक्तो युक्त विचारकृत् । प्रस्थाप्य मय मारीचौ तेन तां पर्यणाय यत् ॥ 81 ॥ ततः पाताललङ्कायां सचन्द्रगख्या समम् ॥ निर्विषं बुभुजे भोगान् दधद्रावणशासनम् ॥ 82 ॥ निर्वासिते तदा तेन कालाञ्चन्द्रोद रेण्य नृपे । अनुराधेति तत्पत्नी नष्ट्रागाद्गर्भिणी बने ॥ 83 ॥ साऽसृत च वने तस्मिन् सिंहीसिंहमिवोल्वणम् । विराधञ्च नाम तनयं नयादिगुणभाजनमः ॥ 84 ॥ 4.3 Page #48 -------------------------------------------------------------------------- ________________ रामायणम् । सम्प्राप्तयौवनं सर्वकला जलधिपारगः । अस्ख लत्प्रसरग्रहीविज हार महामजः ॥ 85 ॥ इत: कथा प्रसङ्गन सभायां रावणो श्टणात् । प्रौढप्रतापं बलिनं वालिनं वानरेश्वरम ॥ 86 ॥ . रावणोऽन्यप्रतापस्याऽसहनो भानुमानिव । प्रजिघायानुशिष्यैकं हतं वालि महीभुजे ॥ 8 ॥ सगत्वा वालिनं नत्वा व्याजहारेति धीरवाक् । दूताहं दशकण्ठस्य राजं स्तहाचिकं श्टणु ॥ 88 ॥ अस्माकं पूर्वि कीर्तिधवलं पूर्वज स्तव । शरण्यं शरणायागाच्छीकण्ठो वैरिविद्रुतः ॥ 86 ॥ नात्वारिभ्यः सूर्य तं तहियोगैककातरः । इहैव वानरहीपे श्रीकोर्तिधवलान्यधात ॥ 6 ॥ तदादि चावयो मम्मत्य सम्बन्ध तोमिथः । भयां सः माभुजोजग्मुः पक्षयोरुभयोरपि ॥ 61 ॥ अथाभवत् नितिपतिः किष्किन्धि स्ते पितामहः । सुकेश दूत्याभिधया मम तु प्रपितामहः ॥ 82 ॥ . तयोरपि हि नियंढः ससम्बन्धस्तथैव हि । ततो नपः सूर्य रजा स्वदीय स्त्व भवत्पिता ॥ 6 ॥ यमगुप्ते स्तमाकर्ष यथाहं वेत्ति तज्जनः । . यथा च किष्किन्धाराज्ये न्यधां तदपि विश्रुतम् ॥ 4 ॥ Page #49 -------------------------------------------------------------------------- ________________ रामायणम् । - नयवां स्तनयस्तस्य वालिस्त्वमधुनाभवः । prAgvatkhakhAmisambandhAda'smatsevAM कुरुष्व तत् ॥ 65 ॥ क्रुद्दोप्यविकृताकारो गर्ववह्नि शमीतरू । एवं गम्भीरगोवालीर्व्याजहार महात्मनाः ॥ 66 ॥ अन्योन्यं स्नेहसम्बन्धं जानामि कुलयोर्द्वयोः । रक्षो वानरराजानामद्य यावद खण्डितम् ॥ 67 ॥ सम्पद्यापदि चान्योन्यं पूर्वसाहायकं व्यधुः । स्नेहानिर्बन्धनं तत्र सेव्यसेवकता नतु ॥ 68 ॥ देवं सर्वज्ञमर्हन्तं साधुञ्च सुगुरुं विना । सद्यमन्यं न जानीमेओ मेआहः कः खामिनस्तत् ॥ 66 ॥ मन्यमानेन सेव्यं खमस्मानपि च सेवकान् । कुल क्रमागतस्नेहगुण स्तेनाथखण्डितः ॥ 100 ॥ तस्य मित्रकुलेआत्पत्तेर्निजां शक्तिमजानतः । न करे मिं खयं किञ्चिदपवादैककातरः ॥ 101 ॥ विप्रियं कुर्व्वतस्तस्य करिष्यामि प्रतिक्रियाम् । अग्रगू N र्न भविष्यामि पूर्व से हद्रुकर्त्तने ॥ 2 ॥ यथाशक्ति तवखामी स करो तु ब्रजागरे । वालिनैवं विसृष्टः स गत्वाख्यद्दशमौलये ॥ 3 ॥ तहिरोद्दीपितक्रोध पावकेओऽथ दशाननः । ससैन्योऽप्युद्गुरस्कन्धः किष्किन्धामाययौ द्रुतम् ॥ 4 ॥ 85 Page #50 -------------------------------------------------------------------------- ________________ 46 रामायणम् । सन्न ह्यवालिराजोऽपि राजमानो मुजोजसा । तममगादोभतां हि प्रियोयुहातिथिः खलु ॥ 5 ॥ ततः प्रवते युद्धमुमयोरपि सैन्ययोः । गण्डौ लागण्ड शैलिमामि गदागदि ॥ 6 ॥ तत्राचर्य्यन्तशतशो मष्टपर्पटवद्रथाः । पिण्ड्वदभिद्यन्त महान्तोपि मतङ्गमाः ॥ 7 ॥ कुष्माण्डव दख्यण्डयन्त स्थानेऽतुरङ्गमाः । चम्बापुरुषवङ्गमावपात्यन्त च पत्तयः ॥ 8 ॥ तं प्रेक्ष्य प्राणिसंहारं सानुक्रोशः लवङ्गराट् । वीरः सत्वरमभ्येत्य जगादेति दशाननम् ॥ 6 ॥ युजाते न बधः प्राणिमावस्यापि विवेकिनाम् । पञ्चेन्द्रियाणां हस्तयादि जीवानाम्बतं काकथा ॥ 10 ॥ हिषज्जयाय यद्येष तथाप्यों न देओणताम । .. दामन्तो हि निजैरेव देआर्मिविजयकांजिणः ॥ 11 ॥ त्वं देआमान थाक्कश्चासि सैन्य युद्धं विमुञ्च तत् । अनेकप्राण संहाराच्चिराय नरकाय यत ॥ 12 ॥ एवं सम्बोधितस्तेन दशायोपि हि धर्मवित् । अङ्गेन योङमारेभे सर्वयुद्धविशारदः ॥ 13 ॥ यद्यदलंदशग्रीवोऽधिपत्तत्तत कपीश्वरः । खासैः प्रतिजधानोथैर्वल स्तेज वार्यमा ॥ 11 ॥ Page #51 -------------------------------------------------------------------------- ________________ रामायणम् । 47 सार्थ वारुण मुख्यानि मन्त्रास्त्राण्यपि रायणः । मुमोच तानि ताधइइरलीजघान च ॥ 15 ॥ शसमंत्रास्ववैफल्य दो दशमुखस्ततः । / चकर्ष चन्द्रहासासिं महाहि मेव दारुणम् ॥ 16 ॥ एकटङ्गो गिरिरिवैकदन्त इव कुञ्जरः । उच्चन्द्रहासो धाविष्ट वालिने दशकन्धरः ॥ 17 ॥ सचन्द्रहासं लशं सशाखमिक शाखिनम् । वामेन बाहनावाली लीलयैव समाददे ॥ 28 ॥ तं कन्दकमिवन्यस्या विह्स्तोइस्त्कात्त्रे। चतुःसमुद्री बनाम क्षणेनापि कपीश्वरः ॥ 16 ॥ तदानोमेव तदैत्यब पावनतकन्धरम । दशकन्धरमभित्वा वालिराजे ब्रवोदिति ॥ 20 ॥ वीतरागं सर्वविदमाप्तं त्रैलोक्यपजितम । विनाहतं न मेकश्चिन्नमयोस्ति कदाचन ॥ 21 ॥ अङ्गोत्थितं द्विष तं तन्धिगमानं येन मेओहितः । इमामवस्थां प्राप्तासि मत्प्राणाम कुतुहली ॥ 22 ॥ .. पर्वोपकारान् स्मरतामया मुक्तोसि सम्प्रति । दत्तञ्च टथिवीराजामख गडाजः प्रसाधि तत ॥ 23 ॥ विजिगीषौ मयि सति तवेयं पृथिवी कुतः । क हस्तिनामवस्थानं वने सिंहनिषेविते ॥ 24 ॥ Page #52 -------------------------------------------------------------------------- ________________ 48 रामायणम् । तदादाये परिव्रजयां शिवसः मा जयकारणम् । किष्किन्धायान्तु सुग्रीवो राजास्वाज्ञाधरस्तव ॥ 25 ॥ एवमुक्का निजे राजेत्र मुग्रीवं न्यस्य तत्क्षणात् । स्वयं गमनचन्द्रर्षि पादमूलेऽग्रहीद्रतम् ॥ 26 ॥ विविधापि ग्रहतपस्तत्परप्रतिमाधरः । ध्यानवान्निर्ममो वालीमुनिर्यूहर तावनौ ॥ 27 ॥ वालिमट्टारकास्याथोत्पहिरे लब्धयः क्रमात् । सम्पदः पादपस्ये पुष्पपत्रफलादयः ॥ 28 ॥ अष्टापदाद्रौ गत्वा च कायोत्सर्गमदत्त सः । लम्बमानभुजो बडदे लादण्डद्रव द्रुमः ॥ 26 ॥ कायोत्मगं समुत्सृज्यमासान्ते पारणं व्यधात् 1 उत्सर्गपारणान्येवं भयोभूयञ्चकार सः ॥ 30 ॥ इतश्च दशकण्ठाय सुग्रीवः श्रीप्रभां ददौ । संश्रुष्यत्प्राक्तन स्नेहतरोः मारनिसन्निभाम् ॥ 31 ॥ यौवराज्येतु सुग्रीवो बालिपुत्रं महाजसम् । चन्द्र रश्म प्रज्जल यशाश्चन्द्ररश्मिन्यवीविशत् ॥ 32 ॥ सुग्रीवप्रतिपन्नाज्ञः श्रीप्रभां ttshe। दराम् । उपयस्य गृहीत्वा च ययौ लङ्कां दशाननः ॥ 33 ॥ विद्याधरनरेन्द्राणामन्येषा मपि कन्यकाः । उपाये मेरुपर्वतर्बलादपिहि रावणः ॥ 34 ॥ Page #53 -------------------------------------------------------------------------- ________________ रामायणम् । नित्यालोकपुरे नित्या लेआक विद्याधरेशितुः । कन्या रत्नावली नाम्ना तदादोढुं च चाल सः ॥ 35 ॥ अष्टापदादूपरि गच्छतस्तस्य पुष्पकम् । विमानं स्खलितं सद्यो वप्रे बलमिव द्विषाम् ॥ 36 ॥ न्य ग्राङ्गरं महापोत मिव बद्धमिवहिपम् । विमानं रुद्धगतिकं प्रच्याऽध्य द्दशाननः ॥ 37 ॥ को महिमानस्खलना हिविक्षति यमाननम् । एवं वदन् समुत्तीर्य सोऽद्रिभानमैक्षत ॥ 38 ॥ अधस्तात्म विमानस्य ददशी प्रतिमास्थितम । वालिनं तस्य शैलस्य नवं टङ्गमिवात्थितम् ॥ 36 ॥ उचे च रावणः ऋडो विरुहोऽद्यापि मय्यसि । व्रतं बहसि दम्भेन जगदेतहिदभिषुः ॥ 4 ॥ कथापि माययाग्रेपि मां वाहीक इवाऽवहः । प्रावाजीः शंकमानोऽस्मशतप्रतिकृतं खलु ॥ 41 ॥ नन्वद्यापि स एवास्मि त एव मम बाहवः । कृतप्रतिकृतं तत्ते प्राप्तकालं करोम्यहम् ॥ 42 ॥ सचन्द्रहासं मामूदा यथा भाग्य स्वमधिषु । तथा त्वां सादिमुत्पाद्य सामि लवणार्णवे ॥ 4 ॥ एवमुक्त्वा विदार्य मामष्टापदगिरे स्तले । प्रविवेश दशग्रीवश्चरतो दिव इवाऽशनिः ॥ 44 ॥ Page #54 -------------------------------------------------------------------------- ________________ 50 रामायणम् । विद्यासहस्रं स्म,त्वा च युगपह शकन्धरः । धरं दुईर मुद्दधे तं deArbalamadeAddharaH // 45 // तडडितिनिधीषं वित्रस्त व्यन्तरामरम् । सख लत्स्खलितिलोलाधिपर्यमाणरसातलम् ॥ 46 ॥ खडत्खडितिविम्भ स्वदग्रावक्षुमा वनदिपम् । / कडकडितिनिर्भग्ननितम्बोपवन द्रुमम ॥ 47 ॥ गिरिं तेनोइत ज्ञात्वा वलिना स महामुनिः । अनेकलब्धिनद्यब्धिरिति दध्यौ vishuddhdhoH48॥त्रिवि अआः कथं मयि मात्मादयमद्यापि दुर्मतिः । अनेक प्राणिसंहारमकाण्डे तनुतेतराम ॥ 4 ॥ मरतेश्वरचैत्यञ्च भंशयित्वैष सम्प्रति । यतते तीर्थ मुच्छेत्तुं भरत नमूषणम् ॥ 50 ॥ अहञ्च त्यक्तसङ्गोस्मि व शरीरेपि निस्पृहः । रागद्वेषविनिर्मको निर्मग्नः शास्यवारिणि ॥ 51 ॥ तथापि चैत्य त्राणाय प्राणिनां रक्षणाय च । रागद्वेषौ विनैवैनं शिन यामि मनागहम् ॥ 52 ॥ एवं विमृश्य भगवान पादाङ्गुष्ठेन लीलया । अष्टापदाद्रेमानं वाली किञ्चिदपीड यत् ॥ 53 ॥ मध्याह्नदेहच्छायावत् पयोवाह्य स्थकर्मवत । ऐभतः सङ्कचगानो दशास्य स्तरक्षणादभूत ॥ 54 ॥ Page #55 -------------------------------------------------------------------------- ________________ रामायणम् । * अतिभङ्गुरदेआर्दण्डो मुखेन रुधिरं वमन् । अरावीद्रावयन्नुर्वी रावण स्तेन सेआ भवेत् ॥ 55 ॥ तस्य चारटनं दोनं श्रुत्वा वाली कृपापरः । तं मुमेआचाशु तत्कर्मशिक्षामात्राय न कुत्रात् ॥ 56 ॥ निःश्रित्य दशकण्ठोऽथ निःप्रतापोऽनुतापवान् । उपेत्यवालिनं नत्वा व्याजहारेत्युदृञ्जलिः ॥ 57 ॥ भूयोऽपराधानां कर्ताऽहं त्वयि चैमिनिस्त्रपः । उत्कृपस्त्वञ्च sor3हासि महात्मन् शक्तिमानपि ॥ 58 ॥ मन्ये मयि कृपां कुर्व्वन्नव प्रागत्य नः प्रभो । नत्व सामर्थप्रतस्तत्तु नाज्ञासिषमहं पुरा ॥ 56 ॥ अज्ञानान्नाथ तेनेयं खशक्तिस्तोलिता मया । अद्रिपर्व्यसने यत्नं कलमेनेव कुता ॥ 6 ॥ ज्ञातमन्तरमद्येदं भवतश्चात्मनापि च । शैलवल्मीकयोर्या हग्य । दृग्गरुडनागयोः ॥ 61 ॥ दत्ताः प्राणास्त्वया खामिन मृत्युकोटिं गतस्य मे । अपकारिणि यस्येयं मतिस्ता नमोस्तुते ॥ 62 ॥ dRr3हभक्त्येति भाषित्वा चमयित्वा च वालिनम् । तिखः प्रदक्षिणीकृत्य नमश्चक्रे दगाननः ॥ 63 ॥ तादृग्माहात्मप्रमुदिताः साधुसाध्विति भाषिणः । उपरिष्ठाद्वालमुनेः पुष्पवृष्टिं व्यधुः सुराः ॥ 64 ॥ S 51 Page #56 -------------------------------------------------------------------------- ________________ रामायणम् । प्रणम्यवालिनं भूयस्त च्छे तमु टोपमम् । जगाम रावणश्चैत्ये bhrteshvrnirmite||6|| . चन्द्रहासादिग स्त्राणि मुक्त्वा सान्तःपुरः स्वयम् । अर्हताम्षमादीनां पजां सोऽष्टविधां व्यधात ॥ 66 ॥ समाकृष्य म्न सातन्त्री प्रमज्य च दशाननः । महासाहसिको भक्त्या मुजवीणामवादयत ॥ 6 ॥ उपवीणयति ग्रामं रागरम्यं दशानने । गायत्यन्तःपुरञ्चास्य सप्तखरमनोरमम ॥ 68 ॥ चैत्यवन्दन यात्रायै धरणः पन्नगेश्वरः । तत्राययावहतश्च पूजापर्वमवन्दत ॥6॥y ॥ अर्हद्गुणमयैर्गी तैः करणं ध्रुव कादिभिः । गायन्तं वीणया प्रेक्ष्य रावणं धरणोब्रवीत् ॥ 7 ॥ अर्हदगुणस्तुतितपं साध गीतमिदं ननु । निजमावानुरूपं ते तेन तुष्टोस्मि रावण ॥ 71 ॥ अर्हद्गुणस्तु तेर्मुख्य फलमोक्ष्य स्तथाप्यहम् । अजीर्णवास नस्तुभ्यं किं यच्छामि कृणीष्व भोः ॥ 72 ॥ रावणोप्यस्यधादेवं देवदेवगुणस्तवैः । युक्तं तुष्टोऽसि नागेन्द्र खामिमक्तिर्हि सा तव ॥ 73 ॥ तथा तव ददानस्य खामिभक्तिः प्रक प्य्ते। तद्याममाददानस्य सा काममपलप्यते ॥ 4 ॥ Page #57 -------------------------------------------------------------------------- ________________ रामाषणम् । भूयेआप्युवाच नागेन्द्रः साधु मानद रावण । विशेषतास्मि तुष्टस्ते निराकाङ्गतया नया ॥ 75 ॥ उक्केत्यमेआघविजयां शक्तिं रूपविकारिणीम् । मादाद्विद्यां रावणाय जगाम च निजाश्रयम् ॥ 7I ॥ तीर्थनाथान्नमस्कृत्य नित्या लोकपुरेऽगमत् । व्यूयरत्नावलीं लङ्कामाजगाम दशाननः ॥ 33 वालिनेआपि तदेओत्पाद्य केवलज्ञानमुज्जलम् । केवलज्ञानमहिमा विदधे च सुरासुरैः ॥ 78 ॥ क्रमेण कर्मणां सेआऽथ भवेओपि ग्राहिणां चयात् । सिङ्घानन्त चक्र उष्टोगात्पदन्तमपुनर्भवम् ॥ 76 ॥ इतश्च वैताव्यगिरौ पुरे ज्योतिः पुराभिध ए । बभूव नाम्ना ज्वलन शिखो विद्याधरेश्वरः ॥ 80 ॥ वश्याभूच्छीमती देवी श्रीमती रूपसम्पदा । तस्याञ्च दुहिता यज्ञे तारा तारविलोचना ॥ 81 ॥ तामेकदातु चक्राङ्कविद्याधरनृपात्मजः । ददर्श साह सगतिः स्मरार्त्तः सहसाप्यभूत् ॥ 82 ॥ ज्वलनं याचयां चक्र ए तां साहसगतिर्नरः । वानरेन्द्रञ्च सुग्रीवो रत्नेहि बहवेओर्थिनः ॥ 83 ॥ अभिजातौ द्वावपमौ रूपवन्तौ महौजसौ । तत्कस्मै दीयते कन्या पप्रच्छ ज्ञानिनं पिता ॥ 84 ॥ 53 Page #58 -------------------------------------------------------------------------- ________________ 54 रामायणम् । ऊ अल्पायुः साहसगतिर्दीर्घायुश्च कपीश्वरः । इति नैमित्तिकेनोक्ते सुग्रीवाय ददौ स ताम् ॥ 85 ॥ अभिलाषविप्रलम्भात् साहस.पि दिने दिने । अङ्गारचुम्बित इव न प्राप कापिनिष्टतिम् ॥ 86 ॥ तारायां रममाणस्य सुग्रीवस्य बभूवतुः । द्वावङ्गदयदान्दाङ्गजौ दिग्गजोर्जितौ ॥ 8 ॥ सचापि साहसगति स्तारायामनुरागवान् । मन्मथोन्मथ्यमानात्मा चिन्तयामासिवानिदम् ॥ 88 ॥ चुम्बिष्यामि कदा तस्या म्टगशावक चक्षुषः । पक्कविम्बाधरदलच्छदनं वदनाम्बुजम् ॥ 86 ॥ कदास्प्रक्ष्याम्यहं तस्या कुचकुम्भा खपाणिना । कदाच तौ करिष्यामि गाढालिङ्गनवामनौ ॥ 6 ॥ बलेनापि छलेनापि तां हर्त्तास्मीति चिन्तयन् । सस्मार से मुखीं विद्यां रूपस्य परिवर्त्तिनीम् ॥ 61 ॥ गत्वा च क्षुद्र हिमवत् गिरौ स्थित्वा गुहान्तरे । तं साधयितुमारेमे चक्राङ्कनृपनन्दनः ॥ 62 ॥ इतश्च पुर्य्यालङ्काया दिग्यात्वायै दशाननः । विकर्त्तनः पूर्व्वशैलतटादिव विनिर्ययौ ॥ 63 ॥ विद्याधरान्नरेन्द्रांश्च द्वीपान्तरनिवासिनः । वशीकृत्य स पातालं लङ्कां नाम पुरों ययौ ॥ 64 ॥ Page #59 -------------------------------------------------------------------------- ________________ 55 रामायणम् । तत्र चन्द्र ण खामनी खरेण ख्र्भास्सिन्ना। प्राभेतैर्मत केनैव निम्तं सोऽभ्य पजयत ॥ 65 ॥ रावणेन सहाचालीत खर इन्द्रजिगीषया । विद्याधराणां सहस्त्रैश्चतुर्दशभिरातः ॥ 66 ॥ तत्र सुग्रीवराजोपि रक्षोराजस्य देशमतः । अन्वचालीत्ससैन्यापि वायोरिव विभावसुः ॥ 17 ॥ * अनेकष्टत नाच्छन्नरोदसीको दशाननः । पयोराशिरिवोदनान्तः प्रययावस्खलङ्गतिः ॥ 18 ॥ कूजन्मरालमालाभिराबंद्धरस नामिव । पुलिनोआ विपुलया नितम्बे नेव शोभिताम् ॥ 66 ॥ अलकानीव बिबाणान्तर. रतिभङ्गरैः । कटाक्षानिव मुञ्चन्तों शफरोइतनैर्मुहुः ॥ 20 ॥ कामिनीमिव चतुरां रेवां नाम तरङ्गिणीम् । विन्ध्यशैलादुत्तरन्तीं ददर्शाथ दशाननः ॥1॥विभि0 रोधस्युवास रेवायाः ससैन्यो दशकन्धरः । सिन्धरग्रामणी!थ समातबोहरः ॥ 2 ॥ सोथ तस्यां कृत्स्नानोव्सानोध्त्वास्सी। अर्हदिम्ब रत्नमयं न्यस्य पट्टे मणीमये ॥ 3 ॥ रेवाम्मोभिः नापयित्वा तदम्मोजैर्विकासिभिः । / समारेभे तु पजयितुं समाधि सुदृढासनः ॥4॥yugmN ॥ Page #60 -------------------------------------------------------------------------- ________________ 56 रामायणम् । नतश्च पजाव्यग्रस्य दशग्रीवस्य तस्थुषः । अकस्मादधिवेलेव महापूरः समाययौ ॥ 5 ॥ उन्मलयन्मल तोपि गुल्मानीव महीरुहान् । तटीनामुन्न तानामप्युपरि प्रासरत्ययः ॥ 6 ॥ प्रास्फोट यत्तटाघातै स्तरीस्तटनियन्त्रिताः । विष्वक्शुक्तिपुटानीव अनं लिवीचिपंक्त यः ॥ ॥ रोधोगन्मिहतोपि पातालकहरोपमान । सपूरः पूरयामास भक्ष्यैः कुकिंभरीनिव ॥ 8 ॥ समन्तादन्तरीपाणि स्थगयामास सा न्दी। ज्योतिश्वक्रविमानानि चन्द्रयोगेव पावणो ॥ 6 ॥ मत्स्यानुत्मादयामास प्रोच्छलनिर्म होर्मिभिः । पूरो महावात इव वेगवाम द्रुमपल्लवान ॥ 10 ॥ तत्फेनिलं सावकरं पूरवारि र्याग्त्म्। अहत्पजामपानषीद्दशकण्टस्य कुवतः ॥ 11 ॥ तेन पूजापहारेण शिरच्छेदाधिकेन सः । जातकोपोदशग्रीवः साक्षेपमिदमस्यधात् ॥ 12 ॥ अरेरे केन वारीदं दुर्वारमतिवेगतः । अर्हत्पूजान्तरायायाऽमुच्यताकारणारिणा ॥ 13 ॥ परस्तादस्ति किं कोपि मिथ्यादृष्टिनराधिपः । किम्बा विद्याधरः कश्चिदमुरो वा सुरोऽथ वा ॥ 14 ॥ Page #61 -------------------------------------------------------------------------- ________________ रामायणम् । अथ विद्याधरः कश्चिदाचख्यौ dshmaulye। इतः पुरस्तादस्त्युच्चैर्देव माहिती पुरी ॥ 15 ॥ तस्यां नम्ना सहस्त्रांशुः सहस्रांशुरिवापरः । सहखंशुन पैः सेव्यः पार्थिओस्ति महामुजः ॥ 16 ॥ सेतुबन्धेन रेबायां वारिबन्धं व्य्धाद्सौ। जलक्रोडोत्सवकते क्रिमसाध्यं महौजसाम् ॥ 17 ॥ समं राजी सहस्रेण सहस्रांशु रसावितः । वशाभिर्वरदन्ती च मुखं क्रीडति वारिभिः ॥ 18 ॥ आत्मरक्षा लक्षसंख्या इयोरपि हि तीरयोः । संवर्मिता उदस्त्राश्च तिष्ठन्त्य स्य हरेरिव ॥ 16 ॥ अदृष्ट पूर्वोऽवष्टम्भः कोपास्याऽप्रति मौजसः । शोमामानं तथापि यदि वा कर्मसाक्षिणः ॥ 20 ॥ क्षुभितं जल देवीमिर्यादाभिश्च पलायितम । जलक्रीडाकराघातैरूर्जितैस्तस्य deASmatAma ॥ 21 // इदमत्यन्तरुद्धत्वात् स्त्रीसहस्रयुतेन च । तेन पर्य्यस्य माणत्वात्काममुल्लठितं पयः ॥ 23 ॥ रोधसी लावयित्वोभे वेगावारिसमुद्ध तम । इहते लावयामास देवपूजां दशानन ॥ 23 ॥ पश्यैतानि च तत स्त्रीणां निर्माल्वानि दशानन । रेवातीरेतरत्युच्चैस्तदभिज्ञानमादिमम् ॥ 24 ॥ Page #62 -------------------------------------------------------------------------- ________________ 58 रामायणम । तदङ्गनाजनस्याङ्गरागैगमदादिजैः । इदमत्पाविलं वारि दुर्वारं वीरवारण ॥ 25 ॥ इति तद्विरमाकण्य प्राण्याहुतिमिवानलः । उहिदीपेऽधिकञ्चैवमुच च दशान : ॥ 26 ॥ अरे मुमधुणा तेन वारिभिः खाङ्गद्धर्षितैः । दूषिता देवपूजेयं देवदूष्यमिवाचनैः ॥ 27 ॥ तद्यात राक्षस मटा स्तं पापं भटमानिनम् । बध्या समान यत भो मत्सीमानायिकानिव ॥ 28 ॥ उच्चै स्ते नैव मादिष्टा अनुचरास्ते द्धाविरे। लक्षमो राक्षसभटा रेवोर्म य इबोगटाः ॥ 26 ॥ तोरस्थितैः सहसांगुसैनिकैः सह तेर्न्न्म्। गजा वनान्तरगजैरिव चक्रूनिशाचराः ॥ 30 ॥ विद्यामिर्माह यन्त स्ते भूमिष्ठास्तान्नभःस्थिताः । उपदुद्रुवुरम्मोहाः सरमान् हि करकैरिव ॥ 31 ॥ स्वानुपद्रयमाणांस्तु प्रेक्ष्य क्रोधध ताध्र्ः। चलत्पताकहस्तेनाश्वास यत्प्रेयसीनिजा: ॥ 32 ॥ ऐरावतः सुरसिन्धो रिवरेवात उच्चकैः । निर्जगाम सहस्रांशुरधिज्यञ्च धनुर्धधात ॥ 33 ॥ वाणैर्बि द्रावयामास रक्षोवीरान्नभःस्थिता न । सहस्रांशुर्महाबाहु स्तुण पलानिवानिल : ॥ 34 ॥ Page #63 -------------------------------------------------------------------------- ________________ रामायणम् । घूंट व्यावृत्तांस्तात्क्षणात्प्रेच्य संकुद्धो रावणः खयम् । उपतस्थे सहस्रांशुमभिवर्ष्यशिलीमुखान् ॥ 35 ॥ टतर्षणौ द्वावप्यर्जितौ द्वावपि स्थिरौ। विविधैरायुधैर्युद्धं विदधाते चिराय तौ ॥ 36 ॥ दोर्वीर्येण विजय्यन्तं ज्ञात्वा जग्राह रावणः । विद्यया मोहयित्वममिवमाहिष्मतीपतिम् ॥ 37 ॥ तं प्रशंसन्महावीर्य्यं जित्वापि जितमन्यथा । अनुत्सिक्तो दशग्रीवः स्कन्धावारे नयत्खयम् ॥ 38 ॥ सभायां यावदासीन स्तस्थौ हृष्टो दशाननः । वारण श्रमणस्तावच्छत बाज्डः समाययौ ॥ 36 ॥ सिंहासनात्ममुत्थाय त्यक्ता च मणिपादुके । अभ्यत्तस्थौ दशास्यस्तं पयोदमिव वर्हिणः ॥ 40 ॥ पपातपादयोस्तस्य पञ्चाङ्गसृष्टभूतलः । रावणो मन्यमानस्तमद्गुरधरोपमम् ॥ 41 ॥ आसने चासयामास तं मुनिं खयमर्पिते । प्रणम्य च दशग्रीवः खयमुर्व्यामुपाविशत् ॥ 42 ॥ विश्वास दूब मर्त्तिस्यो विश्वाश्वासनबान्धवः । धर्मलाभाशिष तस्मै सोदात्कल्याणमातरम् ॥ 43 ॥ बड्वाञ्जलिं रावणेन समागमनकारणम् । मुनिष्टष्टः परिष्टष्टो भाषिष्टाऽदृष्ट्या गिरा ॥ 44 ॥ Page #64 -------------------------------------------------------------------------- ________________ रामायणम् । शब्रुवाजरहं नाम्ना माहिष्मत्यां नृपोऽभवम् । भ्व्वासादिते। भीतः शार्दूलः पावकादिव ॥ 45 ॥ सहस्रकिरणे राज्य मारोप्य निजनन्दने । मोक्षध्वास्यन्दनप्राय महं व्रतमशिश्रियम् ॥ 46 ॥ इत्यर्थोक्ते दशग्रीवा नमद्ग्रीवो ब्रवीदिति । किमसौ पूज्यपादाना मङ्गजन्मामहाभुजः ॥ 37 ॥ ओमित्युक्ते मुनीन्द्रेण निजगाद दशाननः । दिग्जयाय क्रमेणा हमिहागच्छं नदीतटे ॥ 48 ॥ दत्तावासस्तटेऽमुष्मिन् जिनाञ्च विकचाम्बुजैः । अर्चित्वा यावदेकाग्रमानसस्त न्मयोभवम् ॥ 46 ॥ अमुना तावदुन्मुक्तैर्निजस्नानम तोमसैः 1 वारिभिः प्लाविता पूजा तेनाकार्षमिदं कुत्रा ॥ 50 ॥ अज्ञानाद सुनाप्येतत् कृत' मन्ये महात्मना । त्वत्सूनुरेषः किंकुर्य्याददाशातनां क्वचित् ॥ 51 ॥ एवमुक्वा सहस्त्रांशुं नत्वाऽनैषोद्दशाननः । लज्जानम्बाननः सोऽपि ननाम पितरं मुनिम ॥ 52 ॥ रावणस्तंभाखैवं माता मेत्वमतः परम् । तवैवायं ममाप्येष शतबाज्जर्मुनिः पिता ॥ 53 ॥ गच्छ शाधि निजं राज्यं गृहाणान्यामपि क्षितिम् । अस्माकं हि त्रयाणां त्व' चतुर्थोऽस्यंशभाक् shriyH॥ 54 ॥ Page #65 -------------------------------------------------------------------------- ________________ रामायणम् । एवमुक्तश्च मुक्तश्च सहखांगुरदेओऽवदत् । नहि राजेन मे कृत्यं वपुषा वाप्यतः परम ॥ 55 ॥ पित्ताश्रितं श्रयिष्यामि व्रत संसारनाशनम् 1 अयं हि पन्याः साधनां निर्वाणमुपतिष्ठति ॥ 56 ॥ इत्युदीर्य्य दशास्याय समर्प्य तनयं निजम् । व्रतं चरमदेहःसः पिहृपादान्तिकेऽग्रहीत् ॥ 57 ॥ अनरण्य नरेन्द्राय वाचिकेन तदैव सः । खयमात्तां परिव्रजयां कथयामास सौहृदात् ॥ 58 ॥ सोप्ययो ध्याधिपोदध्यौ प्रियमात्रेण तेन मे । सङ्केत एवमभवदादेयं युगपद्रतम् ॥ 56 ॥ खप्रतिज्ञामिति स्मृत्वा राज्यं दशरथाय सः दत्त्वा खम्वनवे सत्य धनेआव्रतमुपाददे ॥ 60 ॥ शतबाहुसहस्रांशू वन्दित्वार्षीद्दशाननः । सहस्रांशोः सुतं राजे न्यस्याऽथाचलदम्बरे ॥ 61 ॥ तदाच नारदमुनिर्यष्टिघातादि जर्जरः । अन्याय इति प्रकुर्वन्नेत्याभाषिष्ट रावणम् ॥ 62 ॥ राजन् राजपुरेऽमुष्मिन्मरुतोनाम भूपतिः । मिथ्यादृगस्ति कुर्वाणः क्रतु दुर्दिजवासितः ॥ 62 ॥ यज्ञे वधाय चानीतान सौनिकैरिव तद्दिजैः । पशूनारर्3हतोऽपश्यं पाशबद्धाननागसः ॥ 64 ॥ * Page #66 -------------------------------------------------------------------------- ________________ फ्र रामायणम् । ततो व्योम्नोवतीर्य्याहं मरुतं ब्राह्मणाट तम । आहा किमिति मारब्धमित्यष्टच्छं कृपापरः ॥ 65 ॥ अथोवाच मरुतेओपि यज्ञोयं ब्राह्मणोदितः । अन्तर्वेदीह हातव्याः पशवो देवतृप्तये ॥ 66 ॥ यं खलु महाधर्मः कीर्त्तितः खग्रहतवै । यक्ष्यामि पशुभिर्यज्ञ N तदेभिरहमद्य भोः ॥ 67 ॥ ततस्तस्याह मित्याख्यं चतुर्वेदिरुदीरिता । आत्मा यष्टा तपोवह्निर्ज्ञानं सर्पिः प्रकीर्त्तितम् ॥ 68 ॥ कर्माणि समिधः क्रोधा दयस्तु पशवो मताः । सत्यं यूपः सर्व्वप्राणि रक्षणं दक्षिणा पुनः 66 ॥ ॥ बिरनीन्तु विवेदीयमितिवेदादितः क्रतुः । कृतेओयोगविशेषण मुक्तो भवति साघनम् ॥ 7 ॥ क्रव्यादतुल्या ये कुर्युर्यज्ञं च्छागबधादिना । ते म्हत्वा नरके घोरे तिष्ठेयुर्दुःखिनश्चिरम् ॥ 71 ॥ उत्पन्नोस्युत्तमे वंशे बुद्धिमानृद्धिमानसि । राजन् व्याधोचितादस्मान्निवर्त्तख तदेनसः ॥ 72 ॥ यदि प्राणिबधेनापि खगे जायेत देहिनाम् । तच्छुद्धो जोवलेआकयमल्यैरपि दिनैर्भवेत् ॥ 73 ॥ इदं मम वच श्रुत्वा यज्ञाग्नय इव द्विजाः । क्रुड्डा ज्वजन्तः प्रोत्त थु र्दण्डप कपाणयः ॥ 74 ॥ * Page #67 -------------------------------------------------------------------------- ________________ ... रामायणम । ततस्तै स्ताद्यमानेन मया प्राप्तोसि नश्यता । नदोपूरामिभूतेनान्तरीपमिव रावणः ॥ 7 ॥ निराग्से। वध्यमाना स्तत्तैर्नृपशुभिः पशुन । नायव वात एवाहं पुनस्त्वदवलेओक नात ॥ 76 ॥ ततो विमानादुत्तीर्य दशास्य स्तदिद्रिक्षया । आनर्च भूभुमा तेन पाद्यसिंहासनादिना ॥ 77 ॥ ऋडो मरुत्तभूपालं जगावं दशाननः । अरे किमेषः क्रियते नरकाभिमुखैमखः ॥ 78 ॥ धर्म:प्रोक्तोह्यहिंसात: सर्वस्त्रि जगद्धितः । पशुहिंसात्मकाद्यज्ञात्म कथं नामजायताम् ॥ 76 ॥ लोकहयारिन्तद्यनं माकार्षीश्चेत्करिष्यसि । महप्ताविहते वासः परब नरके पुनः ॥ 8 ॥ विसस मखं सद्यो मरत्तन पतिस्ततः । अलवया रावणाज्ञा हि विश्व स्यापि भयङ्करा ॥ 8 ॥ अमीपशुवधात्मानः कुतः संयतिरेऽध्वराः । इति टष्टा दगास्येन निजगादेति नारदः ॥ 8 ॥ अस्ति चदिक्षु विख्यातानाम्ना shuktimtiipurii| शुक्तिमत्याख्यया नद्या ममसख्येव शोभिता ॥ 83 ॥ गतेष्वनेक मपेषु सुव्रतान्मनिसुव्रतान् । अभिचन्द्रोऽभवत्तस्यां राजा राज्यमतांवरः ॥ 84 ॥ Page #68 -------------------------------------------------------------------------- ________________ रामायणम् । अभिचन्द्रस्य तनयो वसुरित्यभिधानतः । अजायतमहाब द्धिः प्रसिद्धः सत्यवाक्तया ॥ 5 ॥ पार्क क्षीरकदम्बस्य गुरोः पर्वतकः सुतः ॥ राजपुत्रोवसुश्चाहं चापठामस्त्रयोपि हि ॥ 6 ॥ मुप्तेध्वस्मासु सदा नः परिपाठथ मान्नि shi। चारण श्रमणौव्योमि यातावित्यू चतुर्मिथः ॥ 8 ॥ एषामेक तमः स्वर्ग ग्मिस्स्य्त्य्प्। पुनः । नरकं यास्यतस्तच्चाऽथोषीत्क्षीरकदम्बकः ॥ 88 ॥ तच्छत्वा चिन्तयामास खिन्नः क्षीरकदम्बकः । मय्यप्यध्यापके शिष्यौ यास्यतो नरकं ह्हा।8॥ एभ्यः को यास्यति वर्ग नरकं कौ च यास्य तः । जिज्ञासुरित्पुपाध्यायोऽस्मांस्त्रीन्य गपदाह्वयत ॥ 10 ॥ समर्ण्य गुरुरस्माकमेकैकं पिष्ठ कुछ त्त्म्। उवाचामी तब बध्या यत्र कापि न पश्यति ॥ 11 ॥ वसुपर्वतको तत्र गत्वा शन्य प्रदेशयोः । आत्मनीनां गतिमिव जन्नतुः पिष्ठकुक टौ ॥ 12 ॥ दवीयसि प्रदेशेतु गत्वाहं नगराद बहिः । स्थित्वा च विजने देशे दिशः प्रेच्येत्यतर्क यम ॥ 13 ॥ गुरुपादोरदस्तावदादिष्टं वत्म यत्त्वया । वध्योयं कुकटस्त न यत्न कोपिन पस्यति ॥ 14 ॥ Page #69 -------------------------------------------------------------------------- ________________ रामायणम् । असौ पश्य त्यहं पश्याम्यामोपश्यन्ति खेचराः । लोकपालाश्व पश्यन्ति पश्यन्ति ज्ञानिनोपि हि॥65॥ नास्त्येव स्थानमपि यत्र कापि न पश्यति । तात्पर्य तगुरुगिरा न वध्यः खलु कुक्कुटः ॥ 66 ॥ गुरुपादादयावन्तः सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशन् ॥ 6 ॥ विमृश्यैवमहत्वैव कुक्कुटं चाहमागमम् । कुकुटाहनने हेतु गुरोर्विज्ञापयं वत ॥ 18 ॥ खगं यास्यत्य सौ तावदिति निश्चित्य गौरवात् । प्रालिङ्गितोहं गुरुभिः साधु साध्वितिमाषिभिः ॥ 18 ॥ वसुपर्धत कौ पश्चादागत्यैवं शशंसतुः । निहतौ कुक्कुटौ तन यत्र कोपि न पश्यति ॥ 30 ॥ अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुक्क, टौ रे पापावित्यशपद्गुरुः ॥ 1 ॥ ततः खेदाटुपाध्यायो दयौ विध्यतपाठधीः । मुधामेध्यापनलो शो वसुपर्वतयोरमत ॥ 2 ॥ गुरूपदेशाहि यथा पात्रं परिणमेदिह । अनाभः स्थानभेदेन मुक्तालवणतां व्रजेत ॥ 3 ॥ ' प्रियः पर्वतकः पुनः पुत्रादप्यधिको व्सुः। नरकं यास्यतस्तस्मादगृहवासेन किं मम ॥ 4 ॥ Page #70 -------------------------------------------------------------------------- ________________ रामायणम् । निर्वदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतेओऽध्यास्त व्याख्या क्षेणविचक्षणः ॥ 5 ॥ मत्वा गुरोः प्रसादेन सर्व्वशास्त्रविशारदः । पुनरेव निजं स्थान नहन्तु गतवांस्तदा ॥ 6 ॥ नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततश्चाभूद्वसू राजा वासुदेव समः श्रिया ॥ 7 ॥ सत्यवादीति स प्राप प्रसिद्धि पृथिवीतले । तां प्रसिद्धिमपि नातु सत्यमेव जगाद सः ॥ 8 ॥ अथैकदा मृगबुणा म्टगाव म्टगया जुषा । चिक्षिमे विशिखोविन्ध्य नितम्बे सेओऽन्तराख लत् ॥ 6 ॥ इषु स्खलन हेतुं स ज्ञातुं तत्र ययौ ततः । आकाशस्फटिकशिलाम ज्ञासोत्पाणिनासृशन् ॥ 10 ॥ स दध्यावितिमन्येऽस्यां संक्रान्तः परतश्चरन् ॥ भूमिच्छायेव शीतांशावदर्शि हरिणोमया ॥ 11 ॥ पाणिस्य विवानेयं सर्व्वथाप्युपलच्यते । अवश्यं तदसौ योग्या वासार्हा वसुमतीपतेः ॥ 22 ॥ र्हे। विज्ञापयद्राने गत्वा तां मृगयुः शिलाम् । हृष्टोजग्राह राजापि ददौ चास्म ऐ महङ्घनम् ॥ 13 ॥ स तया घटयामास च्छन्नं खासनवेदिकाम् । तच्छि यिनेआघातयच्च नात्मीयाः कस्यचिन्नृपाः ॥ 14 ॥ * Page #71 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। तस्यां सिंहासनं वेदो चेदीशस्य निवेशितम् । सत्य प्रभावादाकाशस्थितमित्य बधज्जनः ॥ 15 ॥ सत्येन तुष्टा सान्निध्यमस्य कुर्वन्ति देवताः । एवभूर्जविनोतस्य प्रसिद्धिआनशे दिशः ॥ 16 ॥ तया प्रसिद्ध्या राजानो मीतास्तस्य वशं ययः । / सत्या का यदि वा मिथ्या प्रसिद्धिर्जयिनो न्न्नामा17॥ तवान्यदाहमभ्यागामद्राक्षमथ prvtm। व्याख्यानयन्तमग्वेदं शिष्याणां शेमुषी ऋषाम् ॥ 18 ॥ अजैर्यष्टव्यमित्र त्यमेरित्यपदेशकम् । तमवाचमहं भातर्धान्तमा किमिद मुच्य्ते॥16॥ वार्षि काणि धान्यानि नहि जायन्त इत्यजाः । व्याख्याता गुरुणास्माकं व्यस्माषी: केन हेतुना ॥ 20 ॥ ततः पर्वतकोऽवादी दिदन्तातेन नोदित्म्। उदिताः किं त्वजा मेषा स्तथै बोक्ता निघण्टषु ॥ 21 ॥ अबोच महमप्येवं शब्दानामर्थ क्ल्य्ना। मुख्या गौणी च तत्रेह गौणीं गुरुरचीकथत् ॥ 22 ॥ गुरुधर्मापदेष्टैव श्रुतिधर्मात्म कैव च । इयमप्यन्यथा कुर्वन्मिन मा पापमर्जय ॥ 23 ॥ साक्षेपः पर्वतोऽजल्यदजान्मेषान् गुरुर्जगौ । गुरूपदेवाशब्दालनाधर्ममजसि ॥ 24 ॥ Page #72 -------------------------------------------------------------------------- ________________ रामायणम् । मिथ्याभिमानवाचोहि नस्य ईण्डमया नृणाम् । खपक्षस्थापने तेन जिह्वाच्छेदपणास्तु नः ॥ 25 ॥ प्रमाणमुभयोरत्र सहाध्यायी वसनुपः । प्रत्यशोषमहं वच्च न क्षोभः सत्यभाषिणाम् ॥ 26 ॥ रहः पर्वतमचेम्बा गृह्क्र्म्र्ताप्य्ह्म्। अजाखिवाषिकं धान्यमित्य घोष भवत्पितुः ॥ 27 ॥ जिह्वाछेदं पणोकार्षीर्यदर्थात्तदसांप्रतम् । अविमृश्य विधातारो भवन्ति विपदां पदम् ॥ 28 ॥ अवदत्यर्वतोप्य व कृतं तावदिदं म्या। यथा तथाकृतस्याम्ब करणं नहि विद्यते ॥ 26 ॥ साथ पर्वतकापाय पीडया हृदि शल्यिता । वसुराजमुपेयाय पुत्रार्थ क्रियते न किम ॥ 30 ॥ दृष्टः क्षीरकदम्बोद्य यदम्ब त्वमसिक्षिता । किं करोमि प्रयच्छामि किं वेत्यभिदधे पशुः ॥ 31 ॥ सावादीहीयतां पुत्र भिच्यामह्यं महीपतेः । धनधान्य किमन्यै में विना पुत्रेण पुत्र क ॥ 32 ॥ वसुरूचे ततो मेऽम्बपाल्यः पूजाश्च पर्वतः । गुरुवद्गुरु पुनेपि वर्तितव्यमितिश्रुतिः ॥ 23 ॥ कस्याद्यपत्रमुक्षिप्तं काले ना कालरोषिणा । को जिघांसुर्भातरं मे ब्रूहि मातः किमातुरा ॥ 34 ॥ Page #73 -------------------------------------------------------------------------- ________________ रामायणम् । अजव्याख्यानत्तान्तं स्वपुत्रस्य पणञ्च तम् । त्वं प्रमाणं कृतचासोत्याख्यायार्पयतेस्मसा ॥ 35 ॥ कुर्वाणो रक्षणं चातुरजान्मेषानुदीरयः प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ॥ 36 ॥ अवोचत वर्मातर्मिध्यावच मि बचः कथम । प्राणात्ययेपि शंसन्ति नासत्यं सत्यभाषिणः ॥ 37 ॥ अन्य दप्यभिधातव्यं नासत्यं पापभीरुणा । गुरुवागन्यथाकारि कटसाक्षे च का कथा ॥ 38 ॥ वहूतं गुरोः सनु यदा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्दचोमस्त पार्थिवः ॥ 36 ॥ ततः प्रमुदिता क्षीरकदम्बगृहिणी य्यौ। अयात पर्वतोहं च वसुराजस्य पर्षदि ॥ 40 ॥ सभायाममिलन सभ्या माध्यस्थ गुणशालिनः । वादिनोसदसहादक्षीरनीरसितच्छदाः ॥ 41 ॥ चाकाशस्फटिकशिला वेदिसिंहासनं वसुः । सभापतिरलंचक्र नभस्तलमिवोडुपः ॥ 42 ॥ ततः पर्वतकोहश्च व्याख्यापई निज निजम् । आशं सेव नरेन्द्राय सत्यं वहीति भाषिणौ ॥ 44 ॥ विप्ररथोचैः स विवादस्त्वयि तिष्ठते । प्रमाणमनयोः साक्षी त्वं रोदस्योरिवाऽर्य मा ॥ 44 ॥ Page #74 -------------------------------------------------------------------------- ________________ 70 रामायणम् । घटप्रभृति दिव्यानि वर्तन्तेऽहन्त सत्यतः । सत्पावर्षतिपर्यन्यः सत्यात्मिध्यन्ति देवताः ॥ 45 ॥ ' त्वयैव सत्ये लोकोऽयं स्थाप्यते प्रथिवीपते । त्वामिहाथै ब्र महे किं ब्र हि सत्यव्रतेचितम् ॥ 6 ॥ वचो शुत्वेति तत्मत्य प्रसिद्धिन्तां निरस्य च । अजान्मेषान् गुरुख्यिदितिसख्यं वसुर्व्यधात ॥ 47 ॥ असत्य वचसा तस्य क्रडा स्तवैव देवताः । / दलयामासुराकाशस्फटिकासनवेदिकाम ॥ 48 ॥ वसुर्वसुमतीमाथ स्ततो व्सुम्तीत्ले। पपात सद्यो नरकपात प्रस्तावयन्निव ॥ 46 ॥ देवताभिरसत्योक्ति कुपिसाभिर्निपातितः । जगाम नरकं घोर नरनाथो वसुस्ततः ॥ 50 ॥ वसोः सुताः पृथ्वसुश्चिनवसुश्च वासव । शतो विभावसुर्विश्वावसुः सूरश्च सप्तमः ॥ 5 ॥ अष्टमश्च महाशूरो निषणाः पैट के प्दे। देवताभिरहन्यन्त तत्कालमपि कापतः ॥ 52 ॥ मुवसुनवमः सूनुनन्द्रानागपुर ययौ । वृहद्दजो वसोः सनुई शमो मथुरां पुनः ॥ 53 ॥ हसित्वा बहुधापौरैस्तस्याः पुर्याश्च पर्वतः । निर्वासितः सञ्जगृहे महाकालासुरेण सः ॥ 54 ॥ Page #75 -------------------------------------------------------------------------- ________________ रामायणम् । कोयं महाकाल इति दृष्टो दशमुखेन तु । उवाच नारदोबास्ति चारणाय गलं पुरम ॥ 55 ॥ राजा तनायोघ नेआऽभहितिर्नाना च तत् प्रिया । तयोश्च मुलसानाम दुहिता रूपशालिनी ॥ 56 ॥ पित्रा स्वयम्बरे तस्या आडताः म्मुपाय्युः। सर्वपि पार्थिवा स्तेषु पार्थिवः सगरोऽधिकः ॥ 5 ॥ मगरस्याज्ञया हास्थामन्दोदर्यभिधानतः । अयोधननपावासे जगाम प्रतिवासरम् ॥ 58 ॥ एकदा च गृहोद्यानक दलोसदने विशहितिः । समं सुलसया मन्दोदर्यापि चाययौ ॥ 6 ॥ लतान्तरलिनीवाथ श्रोतुकामा तयोर्वचः । तस्थौ मन्दोदरीप्रोच दितिश्च सुलसामिति ॥ 6 ॥ वत्से मे मनःशल्य mastite'smin khymbre| त्वदधीनस्तदुद्धारस्तत्सम्यक् श्टणु मलतः ॥ 61 ॥ ऋषभस्वामिनाऽमता मुमौ वंशधरौ सुरौ । भरतेओ वाज्जवलिश्च सर्यसोमो ययोः सुतौ 62 ॥ सेआमवंशे ममनाता टणविन्दरजायत । सर्यवंभे ते पितासावयोधन महीपतिः ॥ 6 ॥ अयोधनवसा सत्य यशानाम महीपतेः । टणविन्दारभूगा- मधुपिङ्गस्तयोः मुतः ॥ 6 ॥ Page #76 -------------------------------------------------------------------------- ________________ 32 " रामायणम् । तस्मै प्रदीयमानां त्वामहमिच्छामि सुन्दरि । प्रदित्सते त्वत्पिता वा खयम्वरवरायतु ॥ 65 ॥ न जाने किं वृणोषि त्वं मनः शल्यमिदं मम । वरणीयस्त्वया राजमध्ये मनातनः स्तः ॥ 66 ॥ सुलसापि हि तच्छिक्षां तथैव प्रत्यपद्यत । मन्दोदर्य्यपि तच्छ्रुत्वा तच्छ्रुत्वा चख्यौ स्ग्र्भूप्तेः॥67॥ सगराप्यादिशद्विश्वमूर्ति निजपुरोधसम् । सद्यः कविः सोपि चक्रे नृपलक्षण संहिताम् ॥ 68 ॥ 'तत्त्रो चे स तथा येन समस्तै राजलक्ष न्नैः। साग्रे। जायते युक्तो हीनस्तु मधुपिङ्गलः ॥ 66 ॥ तत्पुस्तकन्तु पेटायां स चिक्षेप पुराणवत् । राजाज्ञयान्यदाकृष्टं तेन तद्राजपत्र दि ॥ 7 ॥ तत्त्रादौ सगरेऽऽवाच द्वाच्यमानेऽत्र पुस्तके । भवेल्लक्षणहीनेआयोवध्यस्त्यानाश्च से खिलैः ॥ 71 ॥ यथायथाऽवाचयत्तत् पुस्तकं स पुरोहितः । तथा तथा स जिह्वाय मधुपिङ्गोऽपलक्षणः ॥ 32 ॥ निर्ययौ मधुपिङ्गोऽथ सगरं सुलसाटणेओत् । यज्ञे विवाहं सद्येओपि सर्वे खं स्थानमध्ययुः ॥ 73 ॥ मधुपिङ्गाप्यपमानात् कृत्वा बालतपोम्टतः । महाकालाभिधः षष्ठिसहखेशोऽसुराऽभवत् ॥ 74 ॥ Page #77 -------------------------------------------------------------------------- ________________ रामायणम् । अज्ञामीदबधेः सोथ सगरस्य विजभितम् । स्वयम्बरे सुलसाया निजं न्य कारकाराम ॥ 75 ॥ राजानं सगरं राज्ञोऽन्यांश्च ह्मीतिमेओऽसुर्ः। छिद्रान्वेषो शुक्तिमती नद्यां पर्वतमैक्षत ॥ 76 ॥ विप्रवेष स्ततामत्वा गत्वा पर्बतमभ्यधात् । शाण्डिल्योनाममित्र त्वपितुरस्मि महामतेः ॥ 7 ॥ धीमतो गौतमाख्यस्योपाध्यायस्य पुरः पुरा। अहं क्षीरकदम्बश्च अपठीसहितावुभौ ॥ 7 ॥ नारदेन जनैश्च त्वां श्रुत्वा धर्षितमागमम् । त्वत्यक्षं पूरयिष्यामि मन्वैविश्वं विमाहयन ॥ 76 ॥ इत्यक्ता पर्वतयतः कुधर्मेणाखिलं जनम् । असुरेशमोहयामास दुर्गतौ पातनायसः ॥ 8 ॥ व्याधिभूतादि देआषांश्च सर्वनाजनयज्जने । प्रपन्न पर्वतमतं निर्दोषञ्च चकार सः ॥ 81 ॥ शाण्डिल्यस्यानया सेपि रुकशान्तिं पर्वतोव्यधात् । उपकृत्योपसत्य स्वमते चास्थापयज्जनम् ॥ 82 ॥ सगरस्यापि नगरेऽन्तःपुरे च स्प्रिच्छ्दे। विचक्रेसो सुरोरोगान् दारुणानतिभूयसः ॥ 83 ॥ लोकप्रत्ययता भेजे पर्वतं सगरोपि हि । चकार शाण्डिल्ययु.तोरु क्शान्ति मेओऽपि सर्वतः ॥ 8 ॥ 10 Page #78 -------------------------------------------------------------------------- ________________ रामायणम् । सौत्रामण्यां विधानेन सुरापानं न दुष्यति । अगम्यागमन कार्यं यजे गोसवनामनि ॥ 85 ॥ मादमेधे बधोमातुः पिटमेधे वधः पितुः । अन्तर्वदिविधातव्यो दोषस्तन न विद्यते ॥ 86 ॥ आशुशुक्षणिमाधाय दृष्टेकूर्मस्य तर्पयेत् । हविषाज्जबकाख्याय स्वाहेत्य वा प्रपन्नत: ॥ 8 ॥ यदा न प्राप्नयात् कूर्म तदा शुद्धदिजन्मनः । खलतेः पिङ्गलाम्य स्यविक्रियस्य शवो जले ॥ 8 ॥ प्रास्यदन वतीर्णस्य मस्तके कूर्म स्न्निभे। प्रज्वालाज्वलनदीप्तमाइतिं निक्षिपेहिजः ॥ 86 ॥ सर्व पुरुष एवेदं यजतं यज्ञविष्यति । ईशानेर यो तत्वस्य यदन्नेनातिरोहति ॥ 6 ॥ एवमेकन पुरुष के केनान विपद्यते । करतातो यथाभीष्ट यज्ञे प्राणिनिपातनम् ॥ 11 ॥ मांसस्य भक्षणं तेषां कर्त्तव्यं यज्ञकर्मणि । यायय केन पतं हि देवोद्द श्येन तन तम् ॥ 12 ॥ इत्यादि समुपादिश्य सगरे खमतस्थिते । अन्तर्वेदिकुरुक्षत्रादिषु मोऽकारयन्मखान् ॥ 13 ॥ सलब्धप्रसरोकार्षीद्राजसूयादिकानपि । अमुरोप्यध्वरहतान् विमानस्थानदर्शयत ॥ 6 ॥ Page #79 -------------------------------------------------------------------------- ________________ रामायणम् । t : ततः सप्रत्ययो लोकः प्राणिहिंसात्मकान् मखान् । निःशङ्कमकरोत्तस्य पर्वतस्य मते स्थितः ॥ 65 ॥ तत्प्रेच्याहं तदा विद्याधरं नाम्ना दिवाकरम् । अबोचं यत्त्वया यज्ञे हर्त्तव्याः पशवोऽखिलाः ॥ 66 ॥ प्रतिपद्य स मे वाच' जह ए यावत्पन्मखे । परमाधार्मिकस्तावत्तदज्ञासीत्सुराधमः ॥ 67 ॥ ऋषभप्रतिमां तत्र तद्विद्याघातनाव सः । आस्थापयन्महाकाल उपारंसीञ्च खेच्र्ः॥68॥ ततेआहमपि तष्णीकः चीणेओपायोऽन्यतेओऽभ्यगा~ यज्ञ एषु भावयामास सगरं सोऽथ मायया ॥ 66 ॥ सगरं मुलसायुक्तं स जुहाबाध्वरानले । कृतकृत्योजगामाथ महाकालः खमाश्रमम् ॥ 400 ॥ एवञ्च प्र्व्तात्य्|प्प्र्व्ताद्ध्व्रा द्विजैः : / हिंसात्मका अक्रियन्त ते निषेध्यास्त्वयैवहि ॥ 1 ॥ तद्वाचमुररोकृत्य प्रणिपत्य च नारदम् । मरुत्तान् क्षमयित्वा च विससर्ज दशाननः ॥ 2 ॥ मरुत्तोरावणं नत्वोवाच कायं कृपानिधिः । पापादमुष्मा दोह्यस्मांस्त्वया खामिन्नवारयत् ॥ 3 ॥ आचख्यौ रावणेओऽप्यासीन्नाम्ना ब्रह्मरुचिद्विजः । तापसस्य सतस्तस्य माय्र्या कूर्मीति गुर्व्यभूत ॥ 4 ॥ ..... Page #80 -------------------------------------------------------------------------- ________________ रामायणम् । तत्रेयुः साधवोऽन्येआस्तेष्वेकः साधुरब्रवीत् । भवमील्या गृहवास त्त्यकोयत्साधसाधु तत् ॥ 5 ॥ भयः सदार सङ्गस्य विष वैलप्त चेतसः । गृहवासाहनेवासः कथं नाम विशिष्यते । श्रुत्वा ब्रह्मरूचिस्ततुप्रपन्नजिन शासनः । तदैव प्रावजत्माच कूमी भूत्वा विकाप्रा॥7॥ मिथ्यात्ववर्जिता तत्र साव सत्या थमे सुतम् । सुषुवे नारदं नाम रोदनादिविवर्जितम् ॥ 8 ॥ गतायाश्चान्य तस्तस्या स्तं जजम्भकामराः । पुत्रशोकादिदुमाला सविधे प्रात्रजच्चसा ॥ 6 ॥ ते मरा: पालयामासुः शास्त्राण्यध्यापयंश्चतम् । आकाशगामिनीविद्यां ददुस्तस्म क्रमेण च ॥ 10 ॥ अणुव्रतधरः प्राप यौवनञ्च मनोहरम । . सशिखाधारणान्नित्यं न गृहस्थोन संयतः ॥ 11 ॥ कलहप्रेक्षणाकानी गीतन त्य कुतह lii। सदा कन्दर्यको क्रुच्च मौखर्याऽत्यन्त वत्सलः ॥ 12 ॥ वीराणां कामुकानाञ्च सन्धिविग्रहकारकः । छत्रिकाक्षषीपाणिरारूढः पादुकासु च ॥ 13 ॥ देवैः सम्बईइतत्वाच्च देवषि: प्रथितो भुवि । प्रायेण ब्रह्मचारी च खेच्छाचार्यषु नार्द्ः॥14॥ Page #81 -------------------------------------------------------------------------- ________________ रामायणम् । इत्युक्तवन्तं लङ्कश मनानकृतमात्मनः । मरुत्तः क्षमयामासापराधं मखसम्भवम् ॥ 15 ॥ मरुत्तराजः खां कन्यां नामतः कनकप्रभाम । तदा ददौ दयास्याय दशास्ये ऽथ उवाह ताम ॥ 16 ॥ प्रभजन इवाजखीमरुत्तमखभजनः । ततो जगाम मथुरा नगरों गुरुविक्रमः ॥ 17 ॥ उपतस्थे दशग्रीवं तन्न पोहरिवाहनः । पुत्रेण मधुना साई मी थाने नेव सलिना ॥ 18 ॥ तं भक्त्योपस्थित प्रीतोवार्तयद्दशकन्धरः । पप्रच्छवं भवत्सूनाः कुतोऽदः शूलमायुध ॥ 16 ॥ पित्त्राभूसंज्ञयादिष्टो मधुर मधुरभ्यधात् । इदं मेचमरेन्द्रेण प्राग्जन्मसुहृदार्पितम ॥ 20 ॥ अवोचच्चमरश्चैव धातकीखण्डनामनि । द्वीप ऐरावतक्ष ने शतहारे महापुरे ॥ 21 ॥ सुमित्रोराजपुत्रोऽभत्प्रभवः कुलपुवकः । उभावभतां ते मिले वसन्तमदनाविव ॥ 22 ॥ गुरोरेकस्य पार्श्व तौ वाल्ले जगृह तुः कलाः । सहचिक्रीडतुश्चाविप्रयुक्तावश्विनाविव ॥ 23 ॥ उद्यौवनः समित्रोऽथ तनाभन्नगरे न पः । महषि विदधे तेन प्रमवोप्यात्मसन्निभः ॥ 24 ॥ Page #82 -------------------------------------------------------------------------- ________________ 18 रामायणम् । राजैकदातुरङ्गेण हृतः प्राप महाटवीं । पल्लीपतिसुतां तत्र वनमालामुपायत ॥ 25 ॥ तामादाय समायातः म राजा खपुरे पुनः । प्रभवे न च साप्रैचि रूपयौवनशालिनी ॥ 26 ॥ तद्दर्शनात प्रम्टत्येव स मनोभवपीडितः । दिनेदिने कृमोजज्ञ ए कृष्णपचैवोडुपः ॥ 27 ॥ असाध्यं मन्त्र तन्त्राणां तं ज्ञात्वातिकृशं नृपः । इत्यचे बाधते किं ते सम्यगाख्याहि बान्धवः ॥ 28 ॥ अभ्यधात्प्रभवाप्येवं वक्तुमेतन्न शक्यते । अलं कुलकलङ्काय यन्मनः स्थमपि प्रभोः ॥ 26 ॥ निर्बन्धाद्भूभुजा पृष्टः स श्राख्यात्कुलपुत्रकः । वनमालानुरागो मे देहदौर्व्वल्य कारणम् ॥ 30 ॥ राजाप्यूच ए राज्यमपि त्वदर्थे संत्यजाम्यहम् । किं पुनर्महिलामात्रमियमद्यैव गृह्यताम् ॥ 31 ॥ इत्युक्ता त N विसृज्याथ तस्यानुपदमेवताम् । स्वयं दूतीमिव प्रैषीस्तदोकसि निशामुखे ॥ 32 ॥ इत्यूच ए सापि राज्ञाहन्तुभ्यं दत्तास्मि सोदते । जीवातुरिवतच्छाधि पत्याज्ञा मे बलीयसी ॥ 33 ॥ मम भर्त्ता त्वदर्थेहि प्राणानपि विमुञ्चति । किं पुनर्मादृशीं दासीमुदासीनः किमीच मे ॥ 34 ॥ - Page #83 -------------------------------------------------------------------------- ________________ रामायणम् । वभाष प्रभवोप्येवं धिगधिगमा निरपत्र पम् । . अहा सतु महासत्वो यस्ये दृक सौहृदं मयि ॥ 35 ॥ प्राणा अपि हि दीयन्ते परस्मै न पुनः प्रिया । इति दुष्करमेतद्धि कृतं तेनाद्य मत्कतें ॥ 36 ॥ पिशुनानामिवावाच्यं नायाच्यम्वत मादृशाम । कल्पणामिवादेयं नास्ति किंचित्तु ताहशाम् ॥ 3 ॥ सर्वथा गच्छ मातासि नातःपरमिम जनम । पश्यभाषाखवापापराशि पत्याऽज्ञयापि हि ॥ 38 ॥ तत्न चाछन्न मागत्य राजा सुश्राव तैचः । मुहृदः सत्वमालोक्य प्रकर्षेण जहर्ष च ॥ 36 ॥ वनमालां नमस्कृत्य विसृज्य प्रभवोपि हि । खशिरःच्छेत्तुमारेमे खगमाकृष्य दारुणम. ॥ 40 ॥ आविर्मय सुमित्रोपि मित्र मा साहसं कृथाः । / इति जल्पन्नपाहार्षीतकृपाणं तस्य पाणितः ॥ 41 ॥ विविक्षन्निव वसुधां प्रभवोऽधोमुखोहिया । कथञ्चन सुमित्रेण स्वस्थावस्थामनायि सः ॥ 42 ॥ चक्रतुस्तौचिरं राज्यं प्राग्वा मैत्रीप्राय्न्नौ। सुमित्रस्तु परिव्रज्यमत्वेशानसुरोऽभवत् ॥ 43 ॥ ततश्च श्रुत्वा मथुरेशहरिवाहननन्दनः । त्वं सुबाहुमधुर्नाममाधवीकुक्षिभूरभूत ॥ 44 ॥ Page #84 -------------------------------------------------------------------------- ________________ रामायणम् । प्रभावोपि भवं माग्वा चिरं विश्वावसोरभूत् । ज्योतिर्मत्यां श्रीकुमार इतिनाम्ना तनूरुहः ॥ 45 ॥ सनिदानं तपः कृत्वा कालयोगाद्दिपद्य च । अभवञ्चमरेन्द्रोहं पूर्वजन्मसुहृत्तव ॥ 46 ॥ इत्याख्याय समेदत्तं शूलमेतदुपेत्य यत 1 आयोजनद्विसहस्राः कृत्वा कार्य्यं निवर्त्तते ॥ 47 ॥ इति श्रुत्वा दशग्रीवोभक्ति शक्ति विराजने । ददौ मधुकुमाराय कन्यां नाम्ना मनोरमाम् ॥ 48 ॥ अथ लङ्काप्रयाणाहाद्वर्षेष्वष्टादशखगात् । खौ पाण्ड के चैत्यान्यर्च्चितुं दशकन्धरः ॥ 46 ॥ सोत्कष्टस्ततत्र चैत्यानि दशकण्ठोभ्यवन्दत् । ऋड्या महत्या सङ्गीत पूजोत्सवपुरःसरम् ॥ 50 दुर्लङ्घनपुरेऽथप्राक् दिक्योलं नलकूबरम् । ग्रहीतुं कम्भकर्णाद्या दशग्रीवाज्ञया ययुः ॥ 51 ॥ आमाली विद्ययावह्नि मयं वप्रमथ त्र्यधात् । खपुरे योजनशतप्रमाणं नलक बरः ॥ 52 ॥ झताशनमयान्येव चक्रे यन्त्राणि तत्र च । प्रदीपनमिव व्योम्नि क उर्वाणानि शिखेओत्करैः ॥ 53 ॥ तं च वप्रमव ष्टभ्याऽवतस्थे नलक ऊबरः । . भटैः परिवृतः कोपाज्जलन वह्निकुमारवत् ॥ 54 ॥ * Page #85 -------------------------------------------------------------------------- ________________ रामायणम । t 81 तेथेत्य कुम्मणद्यास्तन्द्रष्टुमपि नाशकन् । ग्रीष्ममध्याह्न मागमिव सुप्तोत्थितानराः ॥ 55 ॥ दुर्लङ्घयत दुर्लङ्घयपुरमित्यपसृत्यते । अ भग्नोत्साहाः कथमपि दशास्याय व्यजिज्ञपन् ॥ 56 ॥ स्वयं दशाम्य स्तत्रागात्तं वप्रं प्रेच्त्य तादृशम् । अपश्यं स्तद् ग्रहेआपायं चिरं दध्यौ सबान्धवः ॥ 57 ॥ अनुरक्ता दशास्यस्य नलकूवर पत्न्यथ । प्रैषीह्तीमुपरम्भां सा तमेत्यैवमब्रवीत् ॥ 58 ॥ जयश्रीरिव मूर्त्तापि रम्भा त्वयि रिरंसते । सा त्वगणैर्हतमनास्तत्र मूर्त्तेव तिष्ठति ॥ 56 ॥ इमाञ्च विद्यामाशालोम सिवप्रस्य रक्षिकाम् । करिष्यति तवायत्तामात्मानमिव मानद ॥ 60 ॥ ग्रहीष्यसि तया चेंदं पुरं सनलकूबरम् । सेत्स्यत्यत्र च ते चक्रं दैवं नाम्रा सुदर्शनम् ॥ 62 ॥ समहासं दशास्येन वीचितोऽय विभीषणः । एवमस्त्विति भाषित्वा दूतिकां विससर्ज ताम् ॥ 62 ॥ अथ क्रुडो दयग्रीव अवभाषे विभीषणम् । अरे कुलविरुद्धं किं प्रतिपन्नमिदं त्वया ॥ 63 ॥ हृदयं जातु चिद्दत्तं परस्त्रीणां न कैरपि । अस्मत्कुलभवैर्मृढ रणे दृष्टं द्विषामिव ॥ 64 ॥ S 11 Page #86 -------------------------------------------------------------------------- ________________ 2 रामाय्न्न्म्। नवं कुलकलंकोयं वचसापि कृतस्त्वया । रे विभीषण के यं ते मतिर्ये नेद मब्रवीः ॥ 65 ॥ विभीषणोप्य वाचैव प्रसीदार्य महाभुज । नवागमात्र कलङ्काय विशु इमन सां न णाम् ॥ 66 ॥ सा समाया तुविद्यान्ते प्रयच्छतु स च दिषत् । वश्योस्त मामले थास्तां वाचोयुक्त्याप्रित्य्जे॥7॥ यावविभीषणषचो सुमेने तद्दशाननः । तावदागादुपरम्भा तत्परीरम्भ लम्पटा ॥ 8 ॥ ददौ चाशालिका विद्या पत्यावप्रोकतां पुरे। मोघेतराणि शस्त्राणि व्यन्तराधिष्टितानि च ॥ 6 ॥ दशास्यः संजहाराग्नि प्राकारं विद्यया त्या। प्रबिवेश च दुर्लवपुरं सबलवाहनः ॥ 10 ॥ डत्तस्थे चाथ सन्नध्य रणाय नलकूवरः । विभीषणेन चाग्राहि चर्मभस्लेव दन्तिना ॥ 71 ॥ देवासुरैरप्य जय्यं शक्रसम्बन्धिदुर्डरम् । चक्रं सुदर्शनं नाम तन प्राप च रावणः ॥ 72 ॥ प्रणताय ततः तस्म दशास्व स्तत्पुरं ददौ । अर्थिनार्थेषु न तथा दोश्नन्तो विजये यथा ॥ 73 ॥ उपरभामपुरवाच दशास्यः खकुलोचितम् । भद्रे भजात्मभतार कार विनयं मयि ॥ 74 ॥ Page #87 -------------------------------------------------------------------------- ________________ रामायणम् । विद्यादानादगुरुस्थाने मम त्वमसि सम्प्रति । खस्माटपदे pazyAmya'nyAapi परिस्त्रियः ॥ 7 ॥ पुत्रो कामध्वजस्यासि सुन्दर्यु दरसम्भवा । कुलदयविशुद्धाया: कलङ्कोमामामत्तव ॥ 7 ॥ तामित्यु क्वार्य यामास नलकबरमभुजे । अदूषितां पिट गृहे उषित्वेव समागताम् ॥ 7 ॥ नलकबरराजेन कुम्भ्क्र्न्नाग्र्जोऽर्चित्ः। च चाल सह सेनाभीरथनपुरपत्तनम ॥ 78 ॥ आयान्तं रावणं श्रुत्वा संहसाक्षो महामतिः । सुतमिन्द्रं सुतस्नेहात् स्नेहपूर्वमभाषत ॥ 76 ॥ भवता वत्म जातेन वंशोऽस्माकं महोजसां । अन्यवंशोन्नतिं हत्वा प्रापितः प्रोन्नतिं प्राम्॥80॥ एकेन विक्रमेणैव त्वया हीदमनुष्ठितम् । . नीतीनाम प्यवकाशो दातव्यः सम्पति त्वया ॥ 81 ॥ एकान्तविक्रमः कापि विपदेऽपि प्रजायते । एकान्तविक्रमान्नाशं शरभाह्याः प्रयान्ति हि॥8॥ बलीयसो वलियोपि प्रस्ततै हि वसुन्धरा । सर्वेभ्योऽप्यहमोजखीत्यहंकार स्ममा कृथाः ॥ 3 ॥ उत्थितोऽस्त्यधुना वीरः सर्ववीरत्वतस्करः । प्रतापेन सहखांशु सहस्त्रांशु नियन्त्र कः ॥ 8 ॥ Page #88 -------------------------------------------------------------------------- ________________ 84 रामायणम् । हेलोत्पाटितकैलाशो मरुत्तमखभञ्जनः । जम्बदीपेश यक्षेन्द्रेणाप्य क्षोभितमानसः ॥ 8 ॥ उपाहन्निजदेआर्वीणागीततेओषितचेतसः । धरणेन्द्रादमोघाप्त शक्तिः शक्तिवयोजितः ॥ 86 ॥ भाटभ्यां खानुरूपाभ्यां खभुजाग्यामिवोत्कटः । रावणोनाम लङ्कशः सुकेश कुलभास्करः ॥ 8 ॥ स यमं हेलयामांक्षीदिक्याल धनदञ्च ते । पत्ती चक्रे वानरेन्द्रं सुग्रीवं वालिसोद्र्ण्॥88॥ टुर्लयवह्निप्राकार दुर्लयपुरमस्य च । प्रविष्टस्यानुजोवध्वा जग्राह नलकूवरम् ॥ 86 ॥ सत्व प्रेत्यापतन्नस्ति युगान्ताग्निरिवोडतः । प्रणिपातसुधाध्या शमनीयो घनुत्तये ॥ 6 ॥ रूपिणीं च सुतामस्मदीयखरूपवतीमिमाम् । एवं छत्तमसन्धान सम्बन्धात्ते भविष्यति ॥ 6 ॥ एवं पिटवचः श्रत्वा कुप्यन्नेव सुवाच सः । कन्यका वा कथं कारमस्म वध्याय दोयते ॥ 42 ॥ किञ्च नाधनिक वैरममुना किं तु वंशजम् । तातं विजय सिंहं प्रागेतदगृह्महतं स्मर ॥ 83 ॥ एतत्पितामहस्यापि मालिनो यन्मया कृतम् । तदस्यापि करिष्यामि समायावेषकोह्ययम् ॥ 64 ॥ Page #89 -------------------------------------------------------------------------- ________________ रामायणम् । 85 स्नेह तः कातरोमाभूः सहजं धैर्य माथय । / खसूनाः सर्वदादृष्टं किं नवेत्मि पराक्रमम ॥ 65 ॥ तस्यैवं वदतेओऽध्येत्य नगरं रथनपुरम । / चमूभिर्वेष्टयामास दुईरोदशकन्वरः ॥ 66 ॥ पूर्वमेव दशास्येन प्रहितोमाहितौजसा । अथ दूतोऽभ्यपेत्येन्द्रमित्यवाच ससौष्ठवः ॥ 17 ॥ ये केचिदिह राजानो विद्यादेआर्वीयंदर्पिणः । तैरुपेत्योपायनाद्यैः पूजितोदशकन्धरः ॥ 18 ॥ दशकण्टस्य विस्म त्या भवतश्चार्जवाद यम । इयान् कालो ययौ तस्मिन् भक्तिकालस्तवाधना ॥ 66 भक्तिं दर्शय तत्तस्मिन् शक्तिञ्चादर्शयाधुना । भक्तिशक्तिविहीनश्चेदेवमेव विनंक्ष्यसि ॥ 10 ॥ इन्द्रोपि निजगादेवं वराकैः प जितो न पैः । / रावणस्तदयं मत्तः पजां मत्तोपि वाञ्छति ॥ 1 ॥ यथा तथा गतः कालो रावणस्य मुखाय स्ः। कालरूपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥ 2 ॥ गत्वा स्वस्वामिनाभक्ति शक्ति वा मयि दर्शय । सभक्तिशक्तिहीनचे देवमेव विनंच्यति ॥ 3 ॥ दूतेनागत्य विज्ञप्तोरावणः कोपदारुणः । समनयन्महोत्साहः समं सकलसैनिकैः ॥ 4 ॥ Page #90 -------------------------------------------------------------------------- ________________ रामायणम् । द्रुतमिन्द्रोपि सन्नह्य निर्ययौ रथन पुरात् । धीराहि न सहन्तेऽन्यवीराहकार डम्बरम ॥ 6 ॥ सामन्ताः सहसामन्तैः सैनिका: सैनिकैः पुनः । सेनानीभिश्च सेनान्योहयोर्यु युधिरे तयोः ॥ 6 ॥ तयोर्बलानामन्योऽन्यं सङ्कटः शस्वर्षिणाम् । सम्बर्तपुष्करावर्तवारिदानामिवाभवत ॥ 7 ॥ वराकैः सैनिक रेभिः किं हतैर्मशक रिव्। इति ब्रुवाणोमवनालङ्कारकरिपुङ्गवम् ॥ 8 ॥ खयमारुह्य युद्धायाधिजयोक तशरासनः । अढौकतैवरावणस्ते नेन्द्रेण सह रावणः ॥ 6 ॥ नागपाशमिवान्योन्यं मुखयोः करवेष्टनैः । वितत्वानौ ममिलतुः करिणी रावणेन्द्रयोः ॥ 10 ॥ हावपीभौमहाप्राणौ दन्तैर्दन्तान प्रजन्नतुः । उत्थापयन्तौ स्फुलिङ्गानरण्युन्मथनादिव ॥ 11 ॥ मियाघातैर्विषाण भ्यः सौवर्ण वलयावलिः । पपातोव्या विरहिणी वाहुभ्य इव तरक्षणम ॥ 12 ॥ तद्दन्तघातदुणेभ्यः शरीरिभ्यो निरन्तरम् । गण्डेभ्यामदधारावद्रक्तधाराः प्रसुखवुः ॥ 13 ॥ क्षणाच्छल्यैः क्षणाद्वानः क्षणादपि च मुद्रैः । गजाविवाहितीयौ तौ रावणेन्द्रौ प्रजघ्नतुः ॥ 14 ॥ Page #91 -------------------------------------------------------------------------- ________________ रामायणम् । 87 महाबलौ पिपिषतुररस्त्राणि तौ मिथः । नैकोप्यहीयते कस्मादब्धी पर्वापराविव ॥ 15 ॥ वाध्यबाधकतामागमिर्दागुत्सर्गापवादवत् । मन्त्रास्त्रैरप्ययध्ये तां तोरणक्रतुदीक्षितौ ॥ 16 ॥ गाढं मिलितयोरेकन्तस्थ फल योरिव । ऐरावणमुवनालङ्कारयोः करिणो रथ ॥ 17 ॥ बलजो रावणः खेभादुत्पत्यैरावणं ययौ । हत्वा च तन्महामावं वबन्धेन्द्रं करीन्द्रवत ॥ 18 ॥ स हस्ती परिताधस्ताद्रक्षोवीरैरवेध्यत । हर्षादुत्ताल तुमुलैमधमण्ड इवालिभिः ॥ 16 ॥ रावणेन ते शके तत्सैन्यमपि सर्वतः । विदुद्राव जिते नाथे जिता एव पदातयः ॥ 20 ॥ सहैवैरावण नेन्द्र रावणः शिविरे निजे । निनाय नायकोऽभवत्वयं श्रेणियेप्यथ ॥ 21 ॥ ततो नित्ता लङ्कायां नगाम दश कन्धरः । कारायां चाक्षिपच्चक्र कीरवत्काष्ठ पञ्जरे ॥ 22 ॥ सहस्रारः सदियालो लङ्कायामेत्य रावणम् । नमस्कत्येत्यभाषिष्ट पक्तिवद्रचिताञ्जलिः ॥ 23 ॥ कैलाशमुद्दधापी यो लीलया ग्रावखण्डवत् । दामता तेन भवता विजिता न नपामहे ॥ 24 ॥ Page #92 -------------------------------------------------------------------------- ________________ 88 रामायणम् । तादृशे त्वयि याञ्चाहि न समायै मनागपि । तद्याचेहं मुञ्च शक्र पुनभिक्षां नियच्छ मे ॥ 25 ॥ उवाच रावणोप्येवं शक्र मुञ्चामि ydyNsau। sa दिक्यालपरीवारः कर्म कुर्यात्सदेदृशम् ॥ 26 ॥ परितोपि पुरी लङ्कां करोत्वेष क्षणे क्षण । BNakASThAdirahitAM वासागारमहीमिव ॥ 27 ॥ प्रातः प्रातदिव्यगन्धैरम्बबाह इवाम्बुभिः । च ल न कोपं पुरीमेतामभिताप्पमिषिञ्चतु ॥ 28 ॥ मालाकार इवोच्चित्यग्रन्थित्वा च सदा स्वयम् । पुष्याणि पूरयत्वेष देवताब सरादिषु ॥ 26 ॥ एवम्बिधानि कर्माणि कुर्वन्नेष मुतस्तव । पुनगुनातु राज्य स्खं मत्प्रसादाच्च नन्दतु ॥ 30 ॥ एवं बरिष्यतीत्यु ते सहस्राक्षेण रावणः । मुमेआच शक्र काराया: सत्कृत्य निजबन्धवत् ॥ 3 ॥ रयन पुरमे त्येन्द्र स्त स्थाबहिग्न उच्चकः । तेजखिनां हि निस्तेजो मृत्यतोपाति दुस्महम ॥ 32 ॥ निर्वाणसङ्गमोनाम ज्ञानी तवान्यदा मुनिम । समवासरदिन्द्रोपि तं वन्दितु मुपाययौ ॥ 33 ॥ भगवन कर्मणा के न रावणादि समास दम । / न्यक्कारमितिशकोण एष्ठः स मुनिरववीत ॥ 34 ॥ मा Page #93 -------------------------------------------------------------------------- ________________ रामायणमा थीमत्यरिञ्जयपुर पुराविद्याध्र्राग्र्ह्न्नी। नाम्ना हाल नसिंहेआऽभगवत्यस्य तु प्रिया ॥ 35 ॥ अहल्या नाम दुहिता रूपवत्यभवद्ययोः । तस्या: स्वयम्बरेऽध्येयुः सर्व विद्याधरेश्वराः ॥ 36 ॥ श्रानन्द माली त नागाच्चन्द्रावतपुरेश्वरः । सूर्यावर्त पुरेश स्तमागान्नाम्ना तडित्प्रमः ॥ 37 ॥ सहायातमपित्यत्वा त्वामहल्या निजेच्छया । आनन्द मालिनं वने तवामुच्च परामवः ॥ 38 ॥ अआनन्दमालिनीनिस्त्वमभ स्तत्प्रमत्यपि । मयि सत्ययसावेतामहल्यामूढवानिति ॥ 38 ॥ अआनन्दमाली निर्वेदाद न्यदा व्रतमग्रहीत् । तप्यमान स्तंप स्तोत्रं व्यहापीच्च सहर्षिभिः ॥ 40 ॥ विहरन् स रथावतं जगाम गिरिमेकदा । त्वया च ददृशेऽस्माभिरिवाहल्या स्वयम्बरः ॥ 41 ॥ ध्यानारूर्3ह स्वाया वहन्ताडितोऽनेक शश्चसः । मनागपि न च ध्यानादचालीदचलाचलः ॥ 42 ॥ कल्याणगुण वारस्तु तन्माता श्रमणाग्रणीः । / प्रेक्ष्य त्वय्यसुचत्तेजोलेतश्यां शंपामिव द्रुमे ॥ 43 ॥ सत्यश्रिया च त्वत्पत्न्या शमितो भक्तिजल्पितैः । तेजोलेश्यां स संजह न दग्धोसि तदैवतत् ॥ 44 ॥ 12 Page #94 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। मुनिन्यक्कार जात्पा पात् त्वं भ्रान्त्वा क्तिचिन्वान्। शुमं कर्मविधायेन्द्र सहसारसुतोऽभवः ॥ 4 ॥ महामुनितिरस्कार प्रहारोद्भव कर्मणः । उपस्थितं फलमिदं रावणाद्यः पराभवः ॥ 46 ॥ कर्माभ्यदयं च सर्वस्य फलत्येव चिरादपि । आपुरन्दरमाकीटं संसारस्थितिरीदृशी ॥ 47 ॥ तच्छ वा दत्तबीयस्य एवमादि स्व जन्मनः । इन्द्रः पय' द्रुत टप्त ग्रत पाश्च ययौ शिवम् ॥ 48 ॥ वरावणोऽपि ययौ स्वर्गानुग शैलेऽपरेऽहनि । अनन्तवीयं नामर्षि म्बन्दितुं जात केवलम् ॥ 46 ॥ तं वन्दित्वा यथास्थानं निषणो दशकन्धरः । शुश्राव चयोन सुवासारणिं धर्म देशनाम् ॥ 50 ॥ देशनान्ते दशास्येन कुतः स्यान मरण मम । इति पृष्टोमहर्षिः स भगवानेवमभ्यधात ॥ 51 ॥ पारदारकदोषेण वासुदेवाझविष्यति । भविष्यतिविपत्ति स्ते प्रति विष्णो दशानन ॥ 52 ॥ परस्त्रियमनिच्छन्ती रमयिष्यामि nahya'ham । जग्राहाभिग्रहमि स तस्मै मुने: पुरः ॥ 53 ॥ मुनिवरमथ नत्वा ज्ञानरत्नाम्बुधिं तम् । दशवदन इवाय खां पुरी पुष्य कस्थः ॥ 54 ॥ Page #95 -------------------------------------------------------------------------- ________________ रामायणम् । निखिलनगरनारीजेननोलोत्पलानाम् । प्रमदविभवदानाद्यामिनोजानिक ल्यः ॥ 55 ॥ इत्याचार्य श्री हेमचन्द्र विरचिते विषष्ठिमिलाका पुरुषचरिते महाकाव्ये सप्तमे पथिरावणदिग्विजयो नाम द्वितीयः सर्गः ॥ 2 ॥ अथ तृतीयः सर्गः । अथेहवैताद्व्यगिरावादित्यपुरपत्तने । प्रल्हादोनाम राजाभत्के तु मत्यस्य तु प्रिया ॥ 1 ॥ तयोर्बभूव तनयोनामतः पवनंजयः । t जयी पवनवस्थाम्ना गगने गमने न च ॥ 2 ॥ इतश्च भरतेआऽत्रैवोपार्श्ववन्दति पर्व्वते । विद्याधरेन्द्रो महेन्द्र । महेन्द्रे नगरेऽभवत् ॥ 3 ॥ पत्न्या हृदयमुन्दर्य्यातस्य चाञ्ज्ञ्जन सुन्दरी । अरिन्दमादिपुत्राणां शतस्योपर्यभूत्सुता ॥ 4 ॥ उद्योवनाया स्तस्याञ्च वरं चिन्तयतः पितुः । शशंसुर्मन्त्रिणो विद्याधरयूनः सहस्रशः ॥ 5 ॥ महेन्द्रस्याज्ञयामात्यास्तद्रूपाणि पृथक् पृथक् । यथावदालेख्यपट्टेष्वानाय्य समदर्शयत् ॥ 6 ॥ तब विद्याधराधीश हरिनाभाङ्गज न्मनः । रूपविद्युत्प्रभाख्यस्य सुमनः कुक्षिजन्मनः ॥ 7 ॥ Page #96 -------------------------------------------------------------------------- ________________ रामायणम् । प्रल्हादसनाः पवनं जयस्य च मनोरमम । चित्रस्य सचिवोन्येआर्महेन्द्रस्यास्पढौ कयन् ॥ 8 ॥ ॥ रूपवन्तौ कुलीनौ च हावय तौ तदेतयोः । कन्यायाः कोवर इति राज्ञोऽक्तः सचिवोऽत्रवीत् ॥ 6 ॥ एषोष्टादश वर्षायु मेकं षिद्यत प्र्भोग्मी। इति नैमित्तिकं खामिन व्यक्तमाख्यातपूर्विणः ॥ 10 ॥ प्रल्हादतन यस्त्वेष चिरायुः पवनंजयः । योग्योवरस्तदेतत्म प्रयच्छाजन सुन्दरीम् ॥ 11 ॥ अवान्तरे तु यात्रायै दीपं नन्दीश्वरं ययुः । विद्याधरेन्द्राः सर्वेपि सर्व द्यसि परिच्छदाः ॥ 12 ॥ . प्रहादस्त नयां प्रेक्ष्य महेन्द्रमिदमभ्यधात् ॥ दीयतां मत्सुतायैषा स्वसुताञ्जनसुन्दरी ॥ 13 ॥ महेन्द्रः प्रतिपेदे च दग्रेऽपि हृदि च स्थितम् । निमित्तमात्र मेवासीत प्रह्लादप्रार्थनातु सा ॥ 14 ॥ इतस्त तीये दिवसे मानसाख्ये सरोवरे । का-विवाह इत्यत्वा तौ यथास्थानमीयतुः ॥ 15 ॥ ततो महेन्द्र प्रह्वादौ साह्यादौ स्वजनैः समम् । जग्मतुर्मानससरस्यावासं चक्रतुश्चतौ ॥ 16 ॥ मित्र प्रहसितनामो वाचेति पवनं जय: / दृष्टास्ति किं त्वया ब्र हि kodRshyNjnsundrii||17|| Page #97 -------------------------------------------------------------------------- ________________ रामायणम् । हसित्वेष प्रहसितोप्येवमचे म्येक्स्सिता। सा हि रम्भादिकाभ्यापि सुन्यं जनसुन्दरी ॥ 18 ॥ तस्या निरूपमं रूपं यादृशं दृश्यते दृशा । तादृशं वचसा वक्तुं वागमिनापि न शक्यते ॥ 16 ॥ पवनंजय इत्याचे दूरेयुदाहवासरः । सादृग्गोचरमद्यैव कथं नेया मया सखे ॥ 20 ॥ बल्लभो त्वं हितानां हि घटिकापि दिनाय्ते। मासायते दिनमपि किं पुनस्तद्दिनत्रयम् ॥ 21 ॥ ततः प्रहसितोप्य वं व्याजहार स्थिरोभव । निशि तत्रैत्य तां कान्तां दृक्षस्यानु पक्षितः ॥ 22 ॥ उत्पत्य सहप्रहसितो निरगात्पवनंजयः । आस्थितेज्ज नसुन्दा प्रासादासप्तमूमि के ॥ 23 ॥ राजस्यश इव छन्नीमयसोऽजनसुन्दरीम् । सभ्य गीक्षित मारेमे समित्रः पवनंजयः ॥ 24 ॥ धन्यासि या हि प्रापस्त्वं तं पति पवन जयम् । सखीवसन्ततिल केल्यवा चाचनसुन्दरीम् ॥ 25 ॥ हले मुक्वा वरं विद्युत्प्रभ विद्युतप्रभं वरम् । विरहं श्लाघ्यत इति मिश्राकस्यवदत्मखीम् ॥ 26 ॥ प्रथमा प्रत्युवाचैवं मुग्ध वेत्मि न किञ्चन । विद्युत्प्रभोहि खल्यायु. खामिन्या yujyate kthm॥27|| Page #98 -------------------------------------------------------------------------- ________________ 64 रामायणम् । द्वितीयापीत्यभाषिष्ट वयस्ये मन्दधीरसि । स्तोकमप्यम्टतं श्रेयो भारोपि न विषस्य तु ॥ 28 ॥ इत्यालापं तयोः श्रुत्वा चिन्तयत्पवनंजयः । अस्याः प्रियमिदं ननं तेन नैषा निषेधति ॥ 26 ॥ इति क्रुद्धोऽसिमाकृष्याविरासीत्पानज्ञ्जयः । निशाचर इवाकस्मादन्धकारात्समुत्थितः ॥ 30 ॥ विद्यात्प्रभोहृदि ययोर्द्वयोरपि तयोः शिरः । छिननीतिवदन् रोषाञ्चचाल पवनञ्जयः ॥ 31 ॥ बाहुदण्डे धारयंस्तमिति प्रहसितोवदन् । सापराधाप्यवध्यैव स्त्रो गौरिव नवेत्सि किन् ॥ 32 ॥ किं पुनर्निरपराधैव इयमज्ञ्जनमुन्दरीं । तवापवादिनी नैषा निषेधति पुनर्द्धिताम् ॥ 33 ॥ इति प्रहसितानाञ्चै र्निषिद्धः पवनञ्जयः । उत्पत्यागात्खमावासज्जाग्रत्तस्थौ च दुःखितः ॥ 34 ॥ प्रातश्चोचे प्रहसितं सखे किमनयोढया । मृत्योपि हि विरक्तः स्यादापदे किं पुनः प्रिया ॥ 35 ॥ तदेहि यावः खपुरीमूरीकृत्य परं रयम् । किं खादुनापि भोज्येन रोचते न यदात्मने ॥ 36 ॥ इत्युदीर्य्योच्चकैर्य्या वञ्चचाल पवनञ्जयः । धृत्वा तत्प्रहसितस्तं साम्मैवमबोधयत् ॥ 37 ॥ Page #99 -------------------------------------------------------------------------- ________________ रामायणम् । 65 न यक्तं महतां यत्स्वप्रतिपन्नस्य लवनम् । अनुलढय स्तगुरुभिः प्रतिपन्नस्य का कथा ॥ 38 ॥ विक्रीण ते वा मल्ये न ददते वा प्रसादतः । गुरुवाहीत्यपि मतां प्रमाण नापरागतिः ॥ 36 ॥ किञ्चहाजनसुन्द यी मस्ति दोषलवोपि न । टूष्य ते दैवदोष ण मुहृदोहृदयं पुनः ॥ 4 ॥ महात्मनौ च पितरौ स्वस्य तस्याश्च विथतौ । किं न लज्जयसि मातच्छन् स्वच्छ न्टक्तितः ॥ 41 ॥ उक्तः प्रहसितेनैवं विमृश्य पवनच्चयः । / तथैव कथमप्यस्थात् सशल्य इति चेतसि ॥ 42 ॥ पवनाञ्जनसुन्दो निर्णीतेब दिने भवत । पिटनेनोत्पत्तशमी पाणिग्र हमहेत्सवः ॥ 43 ॥ तबधूवरमादाय सदा याद: प्रमोदमाक । महेन्द्रेणाऽर्चित: स्ने हात प्रल्हादःखां पुरी य्यौ॥44 प्रल्हादोजनसुन्दाः प्रासादं सप्तभूमिकम । त्वार्य यामास वासाय विमानमिव भूस्थितम् ॥ 45 ॥ तां न संभाषयामाप्त वाचापि पत्र नञ्जयः । मानिनोह्य बलेपं न विस्मरन्ति यतस्ततः ॥ 46 ॥ विना शशाङ्क श्यामेव स बिना पवनञ्जयम् । वाप्यान्धकारवदना tasthAva'svAsthAbhAjanama // 4 // Page #100 -------------------------------------------------------------------------- ________________ रामायणम् । पार्श्वहितयमान न्ताः पर्यङ्कस्य मुहुर्मुहुः । तस्याश्च सम्बत्सरवद्राधीयस्याभवन्निशा ॥ 48 ॥ अनन्यमान साजानुमध्यन्य स्तमुखाम्बुजा । भर्तुरालेखनै रेव व्यतीयाय दिनानि सा ॥ 46 ॥ मुहुरालाप्यमानापि सखीभि श्राद्रपर्वकम । परपुष्टेव हेमन्ते न सा तणीकतां जहौ ॥ 50 ॥ एवं च काले व्रजति प्रलादन पमन्यदा । दूताराक्षसराजस्य समुपेत्यै वमब्रवोत ॥ 51 ॥ समं राक्षसनाथेन यादोनाथः सदुर्मतिः । वैरायतेद्य नितरां प्रणिपातममानयन् ॥ 52 ॥ याचितः स नमस्कारमहङ्कारम हागिरिः। दोईण्डौ चक्षुषा पश्यन्निदं वदति कहदः ॥ 5 ॥ अरे को रावणो नाम तेन किं ननु सियति । नाहमिन्द्र कुवेरे। वा न चास्मि नलकूवरः ॥ 54 ॥ सहस्ररश्मिर्चाप्यस्मि न मरुत्तो न वायमः । न च कैलाशशैलोस्मि किं त्वस्मि वरुणो न तु ॥ 55 ॥ देवताधिष्ठितेरनै यदि दोस्य दुर्मतेः । तदायातु हरिषद्यामि तदर्थ चिरसञ्चितम् ॥ 56 ॥ इत्यु त्या रावण : क्रुः समरायाभ्यषणयत् । अरौत्मीत्तत्परं चाधिवेलेव तट पर्वतम ॥ 5 ॥ Page #101 -------------------------------------------------------------------------- ________________ रामायणम् । 17 पुरान्निःसृत्य वरुणोरणायाऽरुणलोचनः । राजीव पुण्डरीकाद्यैर्ट तः पुरयुध्यत ॥ 58 ॥ तस्मिन्महति संग्रामे वीरैर्व्रुन्न्स्नुमिः। योधयित्वा च बवा च निन्याते खरदूषणौ ॥ 56 ॥ अभज्यत ततः सैन्यं राक्षसानामशेषतः । कृतार्थमानीवरुणोऽप्यविशन्नगरी निजाम् ॥ 6 ॥ विद्याधरेन्द्रानाह्वातु प्राहिणोद्रावणोपि हि। दूतान प्रत्ये कमप्यद्य भवते.प्रेषितस्त्वहम् ॥ 6 ॥ प्रह्लादेआथ दशास्याय साहायककते खयम् । यावच्चचाल तावत्तमुवाच पवनञ्जयः ॥ 6 ॥ इहैव तिष्ठ तात त्वं दशग्रीवमनोरथम् । पूरयिष्याम्यहमपि तवासि तनयोननु ॥ 6 ॥ इत्युदीर्य स निर्वन्धं पितरं चानुमान्य सः । लोकं चाशेषमाभाष्य चचाल पवनञ्जयः ॥ 6 ॥ श्रु त्वाञ्जना ज्ञ्मुखात्प्त्युर्यात्राम्थोत्सुका। देवीव व्योमशिखरात्प्रासादादवरुह्य च ॥ 65 ॥ तमीक्षितुमवष्टभ्य स्तम्भ पाञ्चालिकेव सा । निनिमेषेक्षणा तस्थावस्खास्थागमिताशया ॥ 66 ॥ हारस्तम्भनिषणाङ्गी प्रतिपच्चन्द्रवरकशाम् । ललितालकसंच्छन्न ललाटां निविलेपनाम ॥ 6 ॥ Page #102 -------------------------------------------------------------------------- ________________ 18 रामायणम् । नितम्बन्यस्तविथ स्तनथन्नीविमजालताम । ताम्बलरागरहितधूसराधरपल्लवाम ॥ 68 ॥ वाष्पाम्बुक्षालितमुखीमुन्म खां पुरतः स्थिताम् । अञ्जनों व्यञ्जनदृशं ददर्श प्व्नाव्र्ज्ञ्॥66॥ विमिवि तां निध्यायन्निदं दध्यौ सद्यः प्रल्हादनन्दनः । अहो निहीं त्वमेतस्या निर्भीत्वमपि dur3इयः ॥ 7 ॥ अथवा जातमे तस्या दौर्मनस्यं पुरापि हि। उदूढापि मया पित्रोराजालवनभीरुणा ॥ 7 ॥ पतित्वा पादयो स्तस्य साप्यचे रचिताञ्जलिः । त्वया सम्माषितः सोऽप्यहं तु न मनागपि ॥ 72 ॥ विज्ञप्यसे तथापि त्वं विस्मर्या नाहं त्व्या। पुनरागमनाशु पन्थानः संतु ते शिवाः ॥ 7 ॥ इति ब्रुवाणां तां दीनमहीनचरितामपि । ययाववगणय्यैव जयाय पवनञ्जयः ॥ 74 ॥ पत्यवज्ञा वियोगार्ता गत्वा निर्वेश्मभूतले । वारिभिन्नलतासिन्धतटीव निपपात सा॥7॥ पवमानवदुत्पत्य तदा प्रल्हादनन्दनः । जगाम मानससरस्य वास च निशामुखे ॥ 76 ॥ विक्रित्य तत्व प्रासादमध्यास्त पवनञ्जयः । विद्याधराणां विद्यैव सर्वसिद्धिषु कामधक् ॥ 7 ॥ Page #103 -------------------------------------------------------------------------- ________________ रामायणम् । तत्र पर्यजन्मारूर्3हः सज्ज्योपरिसरावणः । अआत्ती प्रियवियोगेन चक्रवाकी ददर्श सः ॥ 7 ॥ पूर्वीपात्तामभुजानां मृणाल लतिकामपि । तप्यमानां हिमेनापि कथितेनेव वारिणा ॥ 7 ॥ दूयमाना ज्योत्स्नयापि वह्नविछटयेव ताम् । क्रन्दन्ती करुणं प्रेत्वा स एवं प्र्य्चिन्त्य्त्॥8॥ सकलं वासरं पत्या रमते चक्रवाकिका । न सादमीशते नक्तमपि तहिरहं पुनः ॥ 8 ॥ उहाहितापि यात्पता भाषिता या न जातुचित् । आगच्छताप्यवज्ञाता परनारीव या मया ॥ 82 ॥ अआक्रान्ता दुःखभारेण पवतेनेव मूलतः । अदृष्टमत्सङ्गसुखा सा कथं हा भविष्यति ॥ 8 ॥ धिक धिक् ममाविवेकेन मियते सा तपखिनी । तहत्याः मातकेनाहं कगमिषामि दुर्मुखः ॥ 84 ॥ इति चिन्तितमात्मीयमाख्यत्प्रहसिताय सः । खदुःखाख्यानपानं हि नापरः सुहृदं विना ॥ 8 ॥ प्रोचे प्रहसितोप्येवं साध्वजासीश्चिरादपि । ननं विपद्यते साद्य सारसीव वियोगतः ॥ 86 ॥ आश्वासयितु मद्यापि सखे सा तव युज्यते । प्रियोत्या तामनुज्ञाप्य खार्थाय पुन्राप्तेः॥8॥ Page #104 -------------------------------------------------------------------------- ________________ रामायणम् । हृदेवसुकदा तेन भावसम्बादिने रित्ः। ययावञ्चनसुम्दा वेश्मन्यत्पत्य मारुतः ॥ 88 ॥ किञ्चित्तिरोहित स्तस्थौ हार्येव पवनञ्जयः । अग्र मत्वा प्रहसितः प्राविशत्तु तदौकसि ॥ 86 ॥ वेल्लतीमधिपर्यंत तोयेऽल्पे शफरीमिव । पोद्यमानां ज्योत्स्नयापि हिमेनेव सरोजिनीम् ॥ 60 ॥ अन्तर्ह दयसन्तापप्रस्फ त्थार्मौक्तिकाम्। उन्मुक्त दीघनिश्वासतर लालकमालिकाम् ॥ 11 ॥ अधीनिषण निःसस्त दोर्भग्नमणिकङ्कणाम् । वसन्ततिलकासख्यावास्यमानां मुडमुडः ॥ 12 ॥ शून्य दत्तदृशं सून्यचित्तां काष्ठमयोमिव । ईक्षां चक्रे प्रहसितस्तत्र चाचनसुन्दरी ॥6॥च्तुवि अकस्माद्यन्तर इव को नामेह समाययौ । इति भीतापि साधैर्यमवलम्बेदमब्रवीत् ॥ 14 ॥ अहो कस्त्वमिहायासोः परपुसाऽथवा त्व्या। अलं जातेननेहस्थाः परनारी निकेतने ॥ 65 ॥ वसन्ततिलके दोष्णा वित्यैनं बहिःक्षिप । क्षपाकरविशुद्यास्मि नैनं द्रष्टुमपि क्षमा ॥ 66 ॥ पवनञ्जयमुदमित्वामुष्णिन्म मनिकेतने । न प्रवेशाधिकारोस्ति कस्यापि किमुदीक्षसे ॥ 6 ॥ Page #105 -------------------------------------------------------------------------- ________________ रामायणम् । नत्वा प्रहसितोऽवादीद्दिध्या खामिनि वद्य से। चिरादायातसोत्कण्ठपवनञ्जयसङ्गमात् ॥ 18 ॥ तस्य मित्रप्रहसितो मन्मथस्येव माधवः । अग्रेसरोहमायातोऽन्व यातं vivica priym॥6|| अञ्जनापि जगावं हसितां विधिनैव माम् । माहसीस्त्वं प्रहसित क्षणोयं न हि नम्र्मणः ॥ 10 ॥ अथवा नैष दोषस्ते दोषोमत्पूर्व कर्मणाम् । कुलीनस्तादृशो भर्त्ता त्यजेन्मां कथमन्यथा ॥ पाणिग्रहात्मत्येव मुक्तायाः स्वामिना मम । हाविंशतिसमाजन्म वाम्य्द्यापिपापिनी॥2॥ अथ संक्रान्ततहःखप्राग्भारपवनचयः । अन्तः प्रविश्य व्याहाषी हायगडदवागिदम् ॥ 3 ॥ निर्दोषां दोषमारोप्य त्ब दुहाहात्प्रमत्यपि । अवज्ञातास्यविजेन त्वं मया विचमानिना ॥ 4 ॥ महोषादीदृशीमागाटुस्सहां दुर्दशां प्रिये । मृत्यु प्राप्तापि मद्भाग्यः स्तोकान्मुक्तासि मृत्युना ॥ 5 ॥ इत्यनवन्तं सा नाथमुपलच्य न्पाव्ती। पर्यतामवष्टभ्याभ्युक्तस्थौ विनमन्मुखा ॥ 6 ॥ लतां हस्तीव हस्तेन दोष्णा वलयितेन ताम् । अआददानोऽधिपयंकं न्यसदत्पवनञ्जयः ॥ 7 ॥ Page #106 -------------------------------------------------------------------------- ________________ रामायणम् । भूयस्ता पवनोऽवाचन्मयाऽतिक्षद्बुट्विना । निरागाः खेदितासि त्वं तत्महस्व प्रिये मम ॥ 8 ॥ अवोचदञ्जनाप्य वं नाथ मास्म ब्रवीरिदम् । सदैव तव दास्यस्मि क्षामणानुचिता मयि ॥ 6 ॥ निर्जगाम प्रहसितोवसन्ततिलकाप्यथ । रहःस्वंयोहि दम्पत्योनिच्छेकाः पाश्र्ववर्तिनः ॥ 10 ॥ रेमाते तत्र चा' स्वैरमञ्चन प्व्न्न्य्ज्यौ। विरराम रसावेशाच्चैकयामेव यामिनी ॥ 11 ॥ प्रभातप्रायमालोक्य तामचे पवनञ्जयः । जयाय कान्ते यास्यामि ज्ञास्यन्ति गुरुवोऽन्यथा ॥ 12 ॥ खेदं माऽतःपरं काषी: सुखं तिष्ट सखीरता । दशाख कृत्यं सम्पाद्य यावदायामि सुन्दरि ॥ 13 ॥ साप्य वाचेति तत्र दोमतः सिद्द्मेव्ते। कतार्थः शीघ्रमागच्छेज्जीवन्ती मां यदीच्छसि ॥ 14 ॥ अपरंच ऋतुस्नातास्माद्यैव यदि मे भ्वेत्। . गर्भस्तत्वत्परोऽपवदेयः पिशुना मयि ॥ 15 ॥ . पवनोऽप्याललापैवं शीघ्रमेष्यामि मानिनि । मय्यायाते कथं चद्रा विकाशो भविता त्वयि ॥ 16 ॥ अथवा गृह्यतामे तन्म दागमनसूचकम् । मन्नामाङ्कमङ्गुलीयं समये तत्प्रकाशयेः ॥ 17 ॥ Page #107 -------------------------------------------------------------------------- ________________ रामायणम् । अर्पयित्वाङ्गलोयं खमुत्पत्य पवनञ्जयः । जगाम मानससरस्तीरस्थे शिविरे निजे ॥ 18 ॥ ततोपि सहसैन्य न नाकीवदव्योमवत्मना । जगाम लङ्कानगरी रावणं प्रणनामच ॥ 16 ॥ रावणोपि प्रविश्याथ पातालं त्त्त्नान्वित्ः। प्रययौ प्रतिवरुणं च तरुणार्क व विस्सा॥20॥ इतश्च तद्दिने गर्म ब्मारान्य्ज्ञ्सुन्द्री। विशेषसुन्दरीभतसर्बावयवशालिनी ॥ 21 ॥ मुखमापाण्डगण्डशिश्यामवली पयोधरौ । गतिं नितान्तमलसां नेत्रे च प्रस्तोदबले ॥ 22 ॥ गर्भलक्ष्माणि चान्यानि तथा व्यतानिवर्षाणि । . दृष्ट्वा केतुमती श्वश्रूः साधिक्षेप मदो वदत् ॥22॥thu0॥ हलेः किमिदमाचारीः कुलहयकलङ्ककत् । देशान्तरगते पत्यो पापे yadudaraNya'maH // 24 // खपुढे त्वदवज्ञायामज्ञाप्यज्ञानदोषिता । इयच्चिरं त्वमस्माभि नहि ज्ञातासि पांसुला ॥ 25 ॥ एवं निर्भसिता श्वचा साथुर्न्य्ज्ञ्सुन्द्री। पत्युरागमचिह्न तदङ्गलीयमदर्शयत् ॥ 26 ॥ सा लज्जानम्ममुख्येवं श्वचा भयोप्यभर्सत । यस्तेऽग्रहीन्न नामाभि कथं ते तेन सङ्गमः ॥ 27 ॥ Page #108 -------------------------------------------------------------------------- ________________ रामायणम् । अङ्गुलीयकमात्रेण प्रतारयसि नः कथम् । प्रतारणाप्रकारान् हि बहून् जानन्ति पांमुलाः ॥ 28 ॥ मद्गृहादद्य निर्गच्छ गच्छ खच्छन्दचारिणि । पितुर्वेश्मनि मात्रस्थाः स्थानमेतन्नहीदृशम् ॥ 26 ॥ तर्ज्जयित्वाज्ञ्जनामेत्रं नेतुं पितृनिकेतने । आदिचदारचनरान्निःकृपा राक्षसीव सा ॥ 30 ॥ तां च ते यानमारोप्य वसन्ततिलकान्विताम् । महेन्द्रनगरोपान्तं नीत्वाऽमुचन्नुदश्रवः ॥ 31 ॥ तां मातृवन्नमस्कृत्य चमयित्वा च ते ययुः । खाभित्रत् स्वाम्यपत्येपि सेवकः समवृत्तयः ॥ 32 ॥ तद्दुःखदुःखित इव तदाचास्तमगाद्रविः । सन्तः सन्तीं न विपदं विलेओकयितुमीश्वराः ॥ 33 ॥ घूकानां घोरघूत्कारैः फेत्कारैः फेरुयोषिताम् । क्रन्दितैकदानां खाविध्यविविधैः खनैः ॥ 34 ॥ तुमलैः पिङ्गलानाञ्च सङ्गीतैरिवरचसां । स्फुटत्कर्णेव सा कष्टं तां jAgratya'nayannizAm // 35 // प्रातरुत्थाय सा दीना शालीनेव ह्रिया शनैः । . ययौ पिढगृहद्वारे भिक्षुकीवापरिच्छदा ॥ 36 ॥ 'दृष्ट्वा ससंम्भ्रमस्ताञ्च प्रतीहारोऽनुयुज्य च ॥ अवस्थां तादृशीं सख्या ख्यातां राज्ञे vyjijnypt॥37॥ 104 Page #109 -------------------------------------------------------------------------- ________________ रामायणम् । 105 7 लज्जामनः श्याममुखो राजाप्येवमचिन्तयन् । अचिन्त्यं चरितं स्त्रीणां ही विपाक विधेरिव ॥ 38 ॥ इयं कुलकलङ्काय कुलठा गृहमागता । अञ्जनाञ्जनलेशोपि दूषयत्यं शुकं शुचि ॥ 36 ॥ इति चिन्ता प्रपन्नं तमप्रसन्नो भवन्मंखः । प्रसन्नकीर्त्ति स्तन योनयनिष्ठोऽब्रवीदिति ॥ 40 ॥ द्रुतं निर्वास्यतामेषा दूपितं नया कुलम् । अदिष्टाङ्गुलिः किन्न छिद्यते बुद्धिशालिना ॥ 41 ॥ अथावाचन्महेआन्नाह नाम मन्त्रीति भूपतिम् । श्वश्रू दुःखे दुहितृणां शरणं शरणं पितुः ॥ 42 ॥ किञ्च केतुमती श्ववर्निर्दोषामष्यमूं प्रभो । निर्वासयेदपि क्रूरा दोषमुत्पाद्य कञ्चन ॥ 43 ॥ व्यक्तिर्यावद्भवेद्दोषाऽदेआषयोस्तावदत्व हि । प्रच्छन्नं पाल्यतामेषा खपुनोति कृपां कुरु ॥ 44 ॥ राजामात्यं वदच्छश्रुः सर्वव भक्तीदृशी । ईदृशं चरितं तु स्याद्वधूनां नहि कुत्रचित् ॥ 45 ॥ किञ्च संग्राम हेऽग्रेपि द्वेष्येथं पवनस्य यत् । गर्भः सम्भाव्यतेऽमुख्याः पवनादेव तत्कथम् ॥ 46 ॥ मा देषवत्येषा साध निर्वासिता तथा । सर्व्वथा निर्वास्यतामितापि द्राक्पश्या मस्तन्मुखं नहि ॥ 47 ॥ / 14 Page #110 -------------------------------------------------------------------------- ________________ 106 रामायणम् । इत्य राजाज्ञया हास्थो निरवासयदचनाम् । जनैरपि कृताऽक्रन्दैईनास्यैः कष्टमीक्षिताम ॥ 48 ॥ नधिता टषिता श्रान्ता निःश्व संत्यय व्र्स्सिन्नी। दर्भविद्य पदाऽसग्मी रञ्जयन्ती महोतलम ॥ 46 ॥ पदे पदे प्रस्खलन्ती विश्राग्यन्ती तगइ तरौ । महसख्याञ्जनाचालीद्रोदयन्ती दिशोपि हि ॥ 50 ॥ यत्र यत्र पुरे ग्रामे साऽगच्छत्तत्र तव च । पर्व यातन पपुभिनिषेधान्नासदस्थितिम ॥ 51 ॥ पर्यटन्ती तु सा प्राप कामप्य कां महाटवीम् । गिरिकुञ्ज तरोर्मूले निषद्य विललाप च ॥ 52 ॥ अहोमे मन्दभाग्यावा गुरूणामविचारतः । अग्रे दण्डोभ व त्पश्चादपराधविवेचनम् ॥ 53 ॥ साध केतुमति कुल कलङ्कोक्षितस्त्व वा । त्वयापि सम्बन्धिभयात्तात साघुविचारिम ॥ 54 ॥ दुःखितानां हि नारीणां माताश्वासन कारणम । यतिच्छ न्दयुषामात स्वयाप्यहमुपेक्षिता ॥ 55 ॥ मातुषोप नास्त्येव ताते जोवति तेन तु । नाथ त्वयि च दूरस्थे यन्जे सायरि मम ॥ 565 सर्वथा स्त्री विना नाधमैकाहमपि जीवतु । यथाहमेका जीवामि मन्दभाग्यशिरोमणिः ॥ 5 ॥ Page #111 -------------------------------------------------------------------------- ________________ रामायणम् । विलपन्त्यञ्जना सख्या निन्ये मम्बोध्य चाग्रतः । / ददर्शान्तर्गुहं ध्यानस्थ चामितगांतं मुनिम् ॥ 18 ॥ चारणश्रमणन्तञ्च प्रणम्य विनयेन ते। निवेदतुः पुरो भमौ सोपिध्यानमपारयत ॥ 56 ॥ मुनिश्चिन्तित कल्याण महारामैकसारणिम । धर्मलाभाशिष सोदात करमुन्नम्य दक्षिणम ॥ 6 ॥ नमस्कृत्य पुनर्भक्त्या वसन्ततिल का तु सा । सर्वमप्यञ्जनादुःखमाचन्यौ मूल तोपि हि ॥ 61 ॥ kosyAgarbha'bhavatkena कर्मणा चे दृशी दशाम । . . सम्प्राप्तषे ति तत्सख्या दृष्टः स मुनिरब्रवीत ॥ 6 ॥ अस्यैर जम्बुद्दोपस्य क्षेत्रे भरतनामनि । मन्दरे नगरे नाम्ना प्रियनन्दोत्यमणिक ॥ 6 ॥ जयानाम्नांच जायायां तस्या जायत नन्दनः । दमयन्तः प्रियदमः कलानां निधिरिन्दूवत् ॥ 64 ॥ . क्रोडमोऽन्येआरुद्याने खाध्याय्ध्यान्त्त्प्रान्। ददर्श साध स्तेभ्यश्च धर्म शुश्राव शुद्धधीः ॥ 65 ॥ सम्यक् त्वं नियमांश्चाथ जग्राह विविधानसौ । यथोचितञ्च साधुभ्यो ददौ दानमनिन्दितम् ॥ 66 ॥ तपः संयमनिष्टोऽसौ विपद्य क्रम बोगतः । अभूत्कल्ये द्वितीयस्मिन्न मरः परमर्दिकः ॥ 6 ॥ Page #112 -------------------------------------------------------------------------- ________________ 108 रामाय्न्न्म्। व्युत्वा ततो जम्बुद्दीपे मंशाङ्कनगरे शितुः । प्रियङ्गर्लक्ष्मयां पुत्रोऽमत हरिचन्द्रमहीपतेः ॥ 66 ॥ सिंहचन्द्र इति ख्याता जैन धर्म प्रपद्य सः । विपद्य क्रमयोगाच्च देवभूवमुपेयिवान् ॥ 6 ॥ व्यत्वा चावैव वैताय नगरे वारणेऽभवत् । सुकण्ठराजकनकोदर्यास्रक सिंहवाहनः ॥ 7 ॥ मुकत्त्वा स सुचिरं राज्यं तीर्थ थीविमलप्रमोः । लक्ष्मीधरमुनेः पादमले व्रतमुपाददे ॥ 71 ॥ दुस्तपं स तपस्तप्ता मृत्त्वा भूल्लान्तके सुरः । व्यत्वा ततोऽस्यास्त्वत्सख्या उदरे स्म्वात्र्त्॥72॥ गुणानामालयश्चायं दोभान्विद्याधरेश्वरः । पुत्रश्चरमदेहास्या अनवद्यो भविष्यति ॥ 73 ॥ अन्यच्च कनकपुरे नगरेऽभून्न रेश्वरः । नामतः knkrthe। महारथशिरोमणिः ॥ 7 ॥ पत्न्यौ तस्य च कनकोदरील मोवतीतिच । अत्यन्त थाविका तत्र लक्ष्मीवत्यभवत्सदा ॥ 7 ॥ गृहचैत्येरन्नमयं जिनम्बं विधाय सा । अपजयदवन्दिष्ट प्रत्यहं कालयोहयोः ॥ 76 ॥ मात्म-त्कनकोदा हृवाह्त्प्र्तिमाण्नुसा। चिक्षिपेव कर स्यान्तर पवित्र हताशया ॥ 7 ॥ Page #113 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। ष्ट जयश्रीर्नाम गणिनी विहरत्यागता तदा । तदृष्टा नामुवाचैव माकाषी: किमिदं शुभे ॥ 7 ॥ भगवत्प्रतिमामन प्रक्षिपन्त्या क्या कृतः । अनेकभवदुःखानामात्मायं हन्तभाजनम् ॥ 7 ॥ इत्यता सानुतापा सा गृहीत्वा प्रतिमा ततः । प्रम्हज्यक्षमयित्वा च यथास्थानं न्यवेशयत् ॥ 8 ॥ तदादिसम्यक्त्वधरा जैन धर्म प्रपाल्य च । काले विपद्यासौ धर्मकल्ये सा दिव्यजायत ॥ 8 ॥ व्युत्वा ततो महेन्द्रस्याऽमत्सुतेयं सखी तव । अस्थास्तदह दर्चाया दुस्थानक्षेप फलम् ॥ 2 ॥ अस्या स्तस्मिन भवेयामिस्त्वमभूस्तस्य कर्मणः । अनुमन्त्री च तत्फाकमनुभु सहानया ॥ 3 ॥ मुक्तप्रायमिदं चास्यास्तस्य दुःकर्मणः फलम् । गृह्यतां जिनधर्मस्तच्छ भोदा भवे भवे ॥ 84 ॥ आयातो मातुलेओऽकस्मादेतान्नेता खवैश्मनि । मेलकश्चाचिरात्यत्या सहै तस्या भविष्यति ॥ 85 ॥ एवमुक्त्वा ते धर्म स्थापयित्वा च ते उभे । समुत्पपात नभसा समुनीन्द्रः खगेन्द्रवत् ॥ 86 ॥ अथ पुच्छ च्छटाच्छोटः स्फोट यन्तमिवार्चनम् । वूत्कारपूर्णदिक्कुञ्ज कुञ्जराथि करालितम् ॥ 87 ॥ Page #114 -------------------------------------------------------------------------- ________________ 110 रामायणम् । दीपायमाननयनं वजकन्दाभदंष्ट्रिकम् । क्रकचकरदशनं ज्वालासोदरकेसरम ॥ 88 ॥ लोहाङ्कशोपमनखं शिलासह गुरस्थ ल्म्। पञ्चानन यवानन्ते समायान्तमपश्यताम् ॥8॥विमि॥ ततो वेपथ मत्यौ ते विविल इव भतलम् । कान्दिशैके हरिणिके व यावतिष्टताम् ॥ 6 ॥ मणिचलाभिधस्तावगन्धर्व स्तहुहाधिपः । विकत्यं शारमं रूपं तं पञ्चास्य मनाशयत् ॥ 11 ॥ संहृत्य शारमं रूपं खंरूपं प्रतिपद्य च । तयोः प्रमोदाय जगौ सप्रियोऽहंगणस्ततिम् ॥ 12 ॥ तेन चामुक्तसान्निध्ये गुहायां तन सुस्थिते । मुनिसुव्रतदेवाच्ची स्थापयित्वार्च तस्मते ॥ 13 ॥ अन्येद्यः सुषुये तब सिंहो सिंहमिवोत्कटम् । कुलिशां कुशचक्राकपादं तनयमञ्जना ॥ 6 ॥ तस्याश्च सतिकर्माणि वसन्ततिलकाकरोत् । खयं समाहते हर्षावेशादेधोजलादिभिः ॥ 65 ॥ आरोप्य सुतमुत्सङ्गे दुःखिताज्ञ्सुन्द्री। उदश्रुवदनारोदीद्रोदयन्तीव तां गुहाम् ॥ 16 ॥ महात्मन्नन विपिने तव जातस्य कीदृशम् । जन्मोत्सवं करोग्येषा वराकी पुण्य वर्जिता ॥ 6 ॥ Page #115 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। एवं रुदन्तीमत्यन्तमुदथुप्रेक्ष्य खेच्र्ः। . प्रतिस्त* मधुरगीरप्टच्छद् दुःख कारणम् ॥ 18 ॥ athaavivaahaadaaputrjnmaackhyaavshesstH| अञ्जनाया दुःखहेतुं वाष्यायितमुखी सखी ॥ 66 ॥ सद्योगदन सोप्यवादीदहं हनुपुरेश्वरः । / एषोऽस्मि सुन्दरीमालाकुक्षिभूश्चिनभानुजः ॥ 10 ॥ मातामान सवेगाख्यः त्वज्जनन्याश्च बालि के । दिश्या त्वां दृष्टवानस्मि जीवन्तीमाश्वसिह्यतः ॥1॥yu0॥ तं मातुलं विदित्वा साप्यरोदीदधिकाधिकम् । पुनर्नवीभवेत्मायो दुःखमिष्टावलोकनात् ॥ 2 ॥ रुदती वारयित्वा तां प्रतिमूर्य: सहागतम् । सूनोन्मादि पप्रच्छ दैवजमथसोवदत ॥ 3 ॥ भाव्यवश्यं महाराजा मवे चाव सेत्स्यति । शुभग्रहबले लग्ने जातोयं पुण्य भाक शिशुः ॥ 4 ॥ तथाहि सुतिथिरियं चैत्रस्य व्द्द्लास्स्त्त्मी। नक्षत्रं श्रवणं स्वामी वासरस्य विभाव्सुः॥5॥ अआदित्योवर्तते मेषे भवनं तुङ्गमाश्रितः । चन्द्रमामकरे मध्ये भवने समवस्थितः ॥ 6 ॥ लोहिताङ्गो हषे मध्य मध्ये मीने विधोः सुतः । कुलीरेधिषणोत्यच्च रध्यस्य भवनं स्थितः ॥ 7 ॥ Page #116 -------------------------------------------------------------------------- ________________ 112 रामायणम् । मीने स्थितो दैत्यगुरु तस्मिन्नेव शनैश्चरः । मीमलग्नोदये ब्रह्मयोगे सर्वमिदं शुभम् ॥ ॥ चतुभि प्रतिसूर्खेऽऽत्रयामेयीं समखीं सात्मजांचताम् । विमानवरमारोष्य प्रतस्थे खपुरं प्रति ॥ 6 ॥ विमाने लम्बमानोज्ञ्चरत्नप्रालम्ब किङ्किणी । जिवृक्षुर्मातुरुत्सङ्गादुत्पपाताथ बालकः ॥ 10 ॥ पपात च गिरेर्मूर्ध्नि' व्योम्नः पविरिवच्युतः । तत्पातनिर्घातवशात् स गिरिः कणशोऽभवत् ॥ 11 ॥ आज हृदयं सद्यः पाणिनाज्ञ्जन सुन्दरी । दरीरपि प्रतिरवैः रोदयंती रुरोद च ॥ 12 ॥ प्रतिस्तर्य्यनुपत्याश्च भागिनेय्यास्तमर्भकम् । अक्षताङ्गमुपादायाऽर्थयन्नष्टनिधानवत् ॥ 13 ॥ प्रतिस्तर्य्यविमानेन मनेआवेगेन तद्युतः । ययौ पुरे हनुरुहे सद्यः कृतमहात्सवे ॥ 14 ॥ नीत्वा चोतारयामास खेत्रेश्मन्यं जनां मुदा । कलदेवोमित्रायातां तच्छवां तेआप्यपूजयत् ॥ 25 ॥ पुरे हनुरुहे यस्माज्जातमावोऽयमाययौ 1 ततसनार्मातुलञ्च क्रेभिधानं अनुमानिति ॥ 16 ॥ यच्छेलवर्णितेआऽनेन पतितेन विमानतः । * ततःश्रीशैल इत्याख्यां तस्यान्यामपि सेओऽक्रात्॥17॥ t Page #117 -------------------------------------------------------------------------- ________________ रामायणम् । हनुमानप्यबईष्ट तत्र क्रीडन्यथासुखम् । राजहंसाभक व मानसांभोजिनीवते ॥ 18 ॥ दोषोध्यारोपितः श्वथा कथं नामातरिष्यति । सदैवं चिन्तया तास्यदन्तःशल्येव चाचना ॥ 16 ॥ इतश्च पवन: सन्धिं विधाय खरदूषणौ । वरुणान्मोचयामास तोषयामास रावणम् ॥ 20 ॥ ततश्च रावणो लङ्कां जगाम सपरिग्रहः । पवनापि तमाप्टच्छा तमेव पुरमाययौ ॥ 21 ॥ प्रणम्य पितरौ तनाञ्जनावासगृहं ययौ । तच्चानचनमद्राक्षीतज्योत्स्नमिवोडुपम् ॥ 22 ॥ काञ्जना सा नयनयोरमताञ्जनदर्शना । मत्प्रेयसीति तत्र स्थामेकां पप्रच्छ च खियम् ॥ 23 ॥ साप्याख्यत्त्वयि यात्रायांगते हः सु कियत्वपि । निर्वासिता केतुमत्या गर्भसम्भवदेओषतः ॥ 24 ॥ महेन्द्रनगरासन्ने सा नीत्वा रक्षपुरुषैः । अरण्ये मुमुचे पापैहरिणीयमाकुला ॥ 25 ॥ इति श्रुत्वाथ पवनो ययौ पवनरंहसा । पारावत इव प्रेयस्यत्कः सुरपत्तनम् ॥ 26 ॥ प्रियाम पश्यं स्तत्रापि पप्रच्छेकां स योषिताम् । इहाञ्जना प्रेयसी मे किमायातायवा नहि ॥ 27 ॥ 15 Page #118 -------------------------------------------------------------------------- ________________ 114 रामायणम् । साचख्याविड साया सीइसन्ततिलकान्विता । पर निर्वासिता प्रित्रोत्पन्नदेओः शैल्य देओषतः ॥ 28 ॥ विवाह तस्तेन बचसा पवनञ्जयः । प्रियामन्वेष्टुमभ्वाम्यद्म्भृशं शैलवनादिषु ॥ 26 ॥ तत्प्रवृत्तिं न च प्राप शापभ्रष्ट इवामरः । विषणः सजगादैवं मित्रं प्रहसितं निजम् ॥ 30 ॥ सखे गत्वा संश पित्रो वाग्यतापि महीमिमाम् । मयाद्य यावदालाकि न काप्यञ्जनसुन्दरी ॥ 31 ॥ पुनर्गवेषयिष्यामि तामरण्ये तपखिनीम् । द्रच्यामि चेत्साध तर्हि नाचेद्वे ज्यामि पात्रकम् ॥ 32 ॥ एवमुक्तः प्रहसितेओ गत्वादित्यपुरे द्रुतम् 1 प्रह्लाद केतुमत्यो स्तत्कथयामास वाचिकाम् ॥ 33 ॥ श्रुत्वा केतुमती तच्च ग्रावणेन हृदये हता । मूर्च्छितान्यपतङ्गमौ संज्ञां लब्धेत्युवाच च ॥ 34 ॥ स किं त्वया प्रहसित व्यापन्नौ कृतनिश्चयः । प्रियमित्रं वने मुक्त एकाकी कठिनाशयः ॥ 35 ॥ अथवा किं मया सापि निर्दोषा परमार्थतः । विश्य विधायिन्या पापिन्या निरवास्यत ॥ 36 ॥ Pa' मया साध्या दोषारोपणजं फलम् । अत्युग्र पुण्यपापानामिहैव ह्याप्यते फलम् ॥ 37 ॥ * Page #119 -------------------------------------------------------------------------- ________________ रामायणम् । एवं रुदन्ती प्रसाद स्तां निवार्य कथञ्चन । चचाल सबलः सनुमन्वेष्टुं स इवाञ्चनाम् ॥ 38 ॥ सर्वविद्याधरेन्द्राणामाप्तानां चान्ति के नरान् । प्रचनापवनान्वेषहेतवे प्रजिघायसः ॥ 31 ॥ सह विद्याधरैः स नुं नषावालेओकयन् वयम् । प्रादुर्भूतत्वरो भाम्यन् सोगादनवन वनम ॥ 4 ॥ पवनोऽवान्तरे तत्र विरचय्य चितां वने । ज्वलनं ज्वालयामास प्रह्लाद स्तं ददर्शसः ॥ 41 ॥ स्थित्वोपचितं पवनः प्रोचे हेवनदेवताः । विद्याधरेन्द्र प्रल्हाद केतुमत्योः सुतोऽस्मरहम ॥ 42 ॥ महासत्यञ्जनानाम पत्नी मे सा च दुर्द्दिया। निर्दोषापि मयोहाहात प्रत्यपि हि खेदिता ॥ 43 ॥ तां परित्यज्य यावायां चलितः svAmikAya'taH । दैवात ज्ञात्वा तामदेआषामुत्पत्य पुनरागमम् ॥ 4 ॥ रमयित्वा च तां खैरमभिज्ञानं समयं च । पिटभ्यामपरिजातः पुनः कट कमापतम् ॥ 45 ॥ जातगर्भा च सा कान्ता महोषाहोषसङ्किभिः । निर्वासिता मे गुरूभिः क्वाप्यास्तीति न बध्यते ॥ 46 ॥ साग्रेऽधुनाच निर्दोषा संप्राप्ता दारुणां दशाम् । मामेवाज्ञानदेओषेण धिग्धिक्यतिमपण्डितम् ॥ 4 ॥ Page #120 -------------------------------------------------------------------------- ________________ रामायणम् । मया भांत्वाखिलाष्टथ्वी सम्य मार्गतयापि हि। न साप्ता मन्दभाग्य न रत्नं रत्नाकरे यथा ॥ 48 ॥ तदद्य खां तनुमिमां जहास्यत्र हुताशने । जीवतो मे यावज्जीवं दुःसहा विरहानलः ॥ 46 ॥ यदि पश्यथ मेकान्तां ज्ञापयध्वन्तदाह्यदः । त्ववियोगात्तव पतिः प्रविवेश हुताशने ॥ 50 ॥ इत्युक्त्वा तत्र चित्पायां दीप्यमाने हविर्भुजि । हुम्यां प्रदातुं पबनः प्रोत्पपात नभस्तले ॥ 51 ॥ थुत tar3अचनोवेगात् प्रल्हादोप्यति स्म्म्मी। वक्षःस्थलापपीतं खवाहुभ्यामधारयत ॥ 52 ॥ मृत्योः प्रियवियोगार्तिप्रतीकारस्य स्ण्प्र्ति। को विघ्नोह्ययं मामत्यच्चै रुवाच पवनञ्जयः ॥ 53 ॥ प्रल्हादोप्यब्रवीत्माथुरेष पापो स्म ते पिता । निर्दोषायां यत्स्नषायां निर्वासनमुपैक्षितः ॥ 54 ॥ अविम्श्य कृतं तावत्त्व न्यालैकमादितः । द्वितीयं माथास्त्वंतु खिरीभव सुधीर सि॥55॥ स्नषान्वेषणहेतोचादिष्टा: सन्ति सहस्रशः । विद्याधरामया वत्सागमय खं त दागमम् ॥ 56 ॥ अत्रान्तरे तत्प्रहिताः केपि विद्याधरोत्तमाः । अन्वेष यन्तश्च पवनाञ्जने हनुपुर ययुः ॥ 57 ॥ Page #121 -------------------------------------------------------------------------- ________________ रामायणम् । प्रतिसूर्याजनयोस्तेजनाविरहदुःखतः । पवनस्वाग्नि प्रवेशप्रतिज्ञामाचचक्षिरे । 58 ॥ दुःश्रवन्तहचःश्रुत्वा पोत्या विस्स्मिवाऽच्ना। हाहतास्मीति जल्यन्ती पपातमुवि मूर्छिता ॥ 56 ॥ आसिक्ता चन्दनाम्भोभि स्तालयन्तैश्चीजिता । लब्धसंज्ञा समुत्थाय सा रुरोदेति दीनगोः ॥ 60 ॥ पतिव्रता पतिशोकात्प्रविशन्ती हुताशने । तासां विनाहि भत्तीरं दुःखाय खल्नु जीवितम् ॥ 6 ॥ नारी सहसमाहृणां भटु NAM श्रीमतां पुनः । क्षणिकः प्रेयसीशोकस्तत्कतोऽग्निप्रवेश नम ॥ 6 ॥ विपरीतमिदं यज्ञे त्वयि वति प्रवेशिनि । विरहेपि मयि पुनर्योजीवन्त्यामि यच्चिरम् ॥ 6 ॥ महासत्वस्य तस्याल्यसत्वायाश्च ममान्तरम् । उपलब्धमिदं नीलकाच योरिव सम्मति ॥ 6 ॥ नमेश्वश्रुरयोहीषादेओषः पित्रो न्चाप्य्य्म्। ममैव मन्दभाग्यायाः कर्म दोषोऽयमीदृशः ॥ 6 ॥ रुदन्ती बोधयित्वा तां प्रतिसूर्यः सनन्द नाम्॥ विमानवरमारोप्य पवनान्व षणे ययौ ॥ 66 ॥ सम्भाग्यन प्राप तवैवं वने म्त्व्नाभिधे। दूरादपि प्रहसितेनेचां चक्रे च साश्रुणा ॥ 6 ॥ वापान । Page #122 -------------------------------------------------------------------------- ________________ 118 रामायणम् । साञ्जनं तं समायान्तमारात्महसितः सतु । आख्यतप्रलादपवनचययोजयपूर्व कम ॥ 8 ॥ . ततो विमानादुत्तोर्य प्रतिसर्योऽचनापि च । प्रह्लादं नेमतुर्दूराद्भक्त्या मध्यस्तमस्तकौ ॥ 66 ॥ प्रतिसयं परिष्वज्य पौनमेकं निवेश्य च । प्रह्लादेआजातसंहादा जगादेवं ससंम्भमः ॥ 7 ॥ मज्जन्तं व्यसनाम्भोधौ मामद्य सकुटम्बकम् । समुद्धरस्वमेवासि बन्धुः सम्बन्धिनान्धुरि ॥ 79 ॥ महंशपर्वभूतेयं शाखा सन्तानकारणम् । स्नुषा त्पता विनादोषं साध्वियं रक्षिता त्वया ॥ 72 ॥ सद्यो व्यसनवेलाया न्यवर्तत पयाधिवत् । प्रशान्त योकज्वलनोमुदितः पवनापि हि ॥ 72 ॥ विद्यासामर्थ्यतस्तत्र सर्व विद्याधरेश्वराः । महान्तमुत्सवं चक्रुरानन्दाधि निशाकरम् ॥ 74 ॥ पुरं हनुरहं जन्म स्ततः सर्वेपि ते मुदा । विमानैर्विदधानाः खैर्दिवं जोतिष्मतीमिव ॥ 7 ॥ महेन्द्रोप्याययौ तत्र समं मान्स्वेग्या। सा च केतुमती देवी सर्वे प्यन्ये च बान्धवाः ॥ 76 ॥ विद्याधरेन्द्रविदधे मिथः सम्बन्विबन्धभिः । पूर्वोत्सवादप्यधिक स्तत्रापि हि महोत्सवः ॥ 77 ॥ Page #123 -------------------------------------------------------------------------- ________________ रामायणम् । ततश्चान्योन्यमाष्टच्छा सर्वे खं खं पुर ययुः । तत्त्रैव मवन स्तस्थावन्न नाहनुमद्यतः ॥ 78 ॥ हनुमान वटधे तव पितुः सह मनोरथैः । कलाश्च जगृहे सर्वां विद्याश्च समसाधयत् ॥ 76 ॥ नागराजायतभुजः शस्त्र शास्त्र विचक्षणः । क्रमाच्च यौवनं प्राप हनुमान् भानुमांविषा ॥ 80 ॥ इतश्चामर्षणप्रष्टो रावणः सन्धिदूषणम् । उत्पाद्य वरुणं जेतुं प्रतस्थे स्ये प्रपर्वतः ॥ 81 ॥ दूताहतास्ततश्चेयुः सर्वे vidyaadhreshvraaH| कटकं तस्य कुर्वन्तो वैताक्य कटकोपमम् ॥ 8 ॥ पवनं प्रतिसूर्य्यौ तौ तब यावत्प्रचैलतुः । इत्यूचे हनुमां स्तावदवष्टम्भैकसानुमान् ॥ 83 ॥ इहैव तिष्ठतां ततो जेष्याम्यहमपि द्विषः । प्रहरेदबाज्डना कोहि तीक्ष्णे प्रहरणे सति ॥ 84 ॥ बालत्वान्नानुकं प्योस्मि यद्युमत्कुलजन्मनाम् । पौरुषावसरे प्राप्ते न प्रमाणं वयः खन्द ॥ 85 ॥ एवं tAvatinirbandha'tpratIcyA पृच्छा चोञ्चकैः । ताभ्याञ्च च उम्बिते' मर्ध्नि कृतप्रस्थान मङ्गल ॥ 86 ॥ महासामन्त सेनानी सेनाशतसमावृतः । प्रययौ रावणस्कन्धावारेदुर्वारविक्रमः ॥ 87 ॥ 118 Page #124 -------------------------------------------------------------------------- ________________ 150 रामायणम् । हनुमन्तं समायान्तं दृष्ट्वा जयमिव स्वयम् । प्रणमन्तं' मुदा खाते निदधे दशकन्धरः ॥ 88 ॥ अभ्यर्णे वरुणपुर्य्यास्तस्थौ युवाय रावणः । वरुणोबारुणेयाश्च दे|दो निर्यः शतम् ॥ 86 ॥ अभ्येत्य योधयामासुरावर्णं वरुणात्मजाः । सुग्रीवाद्यैः समं वोरै र्युयुधे वरुणोपि हि ॥ 60 ॥ महै |ज्सो वारुणेयोऽरुणाचा दशकन्धरम् । जात्पश्वान इव क्रोडं खेदयामासुराहवे ॥ 69 ॥ अत्रान्तरे च हनुमान् दारुणो वरुणात्मजान् । कुञ्जरान् केशरीवैत्याऽयोधयत् क्रोधदुर्द्धरः ॥ 62 ॥ विद्यासामर्थातो यत्नाद्दारुणीं स्तान् ववन्ध च । पशूनिव क्रुधारक्त हनुका हनुमानथ ॥ 63 ॥ तान् दृष्ट्वा वरुणः क्रुद्धोऽभ्यधाविष्ट हनूमते । सुग्रीवप्रम्टतीन् धुन्वन् दन्ती मार्गतरूनिव ॥ 64 ॥ रावणोप्यापतन्तं तं नदीरयमिवाचलः । अंतरास्मलयामास वर्षन् विशिखधोरणीम् ॥ 65 ॥ वृषभो दृषभेणेव कुञ्जरेणैव कुञ्जरः । वरुणो रावणेनोच्चैः क्रोधान्धो युयुधे चिरम् ॥ 66 ॥ सर्वीजसा कुलोकृत्य वरुणं रावणश्छली । तत्पत्येन्द्रमिवावभात सर्व बलवत्मलम् ॥ 87 ॥ * Page #125 -------------------------------------------------------------------------- ________________ रामायणम् । ततो जयजयारावैर्मुखरीकृतदिभ्मुखः । स्कन्धावारं पृथुस्कन्धो जगाम दशकन्धरः ॥ 68 ॥ रावणो वरुणं तब सह पुत्रैर्वशम्बदम् । * मुमोच प्रणिपातान्तः प्रकोपो महात्मनाम् ॥ 66 ॥ * पुत्रीं सत्यवन्तीं नाम वरुणोऽदान्मते । दृष्टसारः स्वयं हीदृग्जामाता दुर्लभः खलु ॥ 300 ॥ लङ्कायां रावणोऽथागाददत्त च हनूमते । हृष्टचन्द्रणखापुत्रीमनङ्गकुसुमाभिधाम् ॥ 1 ॥ सुग्रीवेण पद्मरागां नलेन हरिमालिनीम् । श्रन्यैः सहस्रसंख्याश्च तस्मै दत्ताः खकाः सुताः ॥ 2 ॥ श्लिष्टा डढं दशमुखेन मुदा विसृष्टो दोभानथो हनुपुरे हनुमान् जगाम । अन्येपि वानरपतिप्रमुखाः प्रजग्मुविद्याधरानिजनिजं नगर N प्रहृष्टाः ॥ 3 ॥ इत्याचार्य्य श्री हेमचन्द्रविरचितं हनूमदुत्पत्तिवरुणसाधनेआनाम तृतीयः सर्गः ॥ 3 ॥ 121 अथ चतुर्थः सर्गः । इतश्च मिथिलापुर्वी हरिवंशमहीपतिः । आसोद्दासवकेत्वाख्यो विपुला तस्य च प्रिया ॥ 1 ॥ 26 Page #126 -------------------------------------------------------------------------- ________________ 122 रामायणम् । तयोः सूनु र नुन श्रीबभूव भुवि विश्रुतः । प्रजानां जनक इव जनको नाम पार्थिवः ॥ 2 ॥ इतश्च पुर्य योध्यायामृषभखामिराज्यतः । इक्षाकुवंशान्तभूतादित्यवंशेषु राजसु ॥ 3 ॥ यातेषु केषु चिन्मोक्षं खगें यातेषु केषु चित् । संख्यातीतेषु विंशत्याऽई तस्तीर्थ प्रसति ॥ 4 ॥ बभूव विजयोराजा हिमचलाच त्प्रिया। तयोरभूतां हौ पुत्त्रौ वनवाजपुरन्दरौ ॥ 5 ॥ इतश्चा भन्नागपुरे पुरे राजेभवाहनः । चूडामणिश्च तत्पत्नी तत्पुत्री च मनोरमा ॥ 6 ॥ गत्वोद्यद्यौवनां वनबाजः परिणिनाय ताम् । महेन महताश्वेतमरीचिरिव रोहिणीम् ॥ 7 ॥ भत्या च शीलेनोदयसुन्दरेणानुगामिना । मनोरमामथादाय प्रतस्थे वपुराय सः ॥ 8 ॥ स गच्छन्नन्तराऽपश्यत्त प्स्तेजोतिभास्क्र्म्। वसन्ताद्रिस्थमुदयाचलस्थमिव भास्करम् ॥ 6 ॥ मोक्स्साव्धीक्स्स्क्मिवोत्प्त्य्माताप्नाप्र्म्। गुणसागरनामानं तपस्यन्तं महामुनिम् ॥10॥yu0॥ मयूर व जीमतं तं दृष्टा जात संमदः । कुमार इदमाहस्म त्वा सपदि वाहनम् ॥ 11 ॥ Page #127 -------------------------------------------------------------------------- ________________ रामायणम् । अहे। महात्मा कोप्येष वन्दन एव महामुनिः । चिन्तामणिरिव मया दृष्टः पुण्येन भयसा ॥ 12 ॥ उवाच चैवमुदयसुन्दरेराऽथ कुमारकिम् । आदित्म से परिव्रज्यां सोद वञ्चित्तमस्ति मे ॥ 13 ॥ उदयो नर्मणा भूयः प्रोचे यद्यस्ति ते मनः । तदद्य माविलम्ब स्व सहायोहमपीह ते॥14॥ कुमारोव्याजहावं मर्यादामिव वारिधिः । मात्पाक्षीः खामिमां सन्धयां सोप्योमेवेत्यभाषत ॥ 15 ॥ कुमारावाहनान्मोहादिवोत्तोर्यरु राहताम् । वसन्तशैलमुदयसुन्दरादिभिरारतः ॥ 16 ॥ वनबाजमथावादोदिमवाहननन्दनः । स्वामिन्याप्रव्राजोरद्यधिग्मेनर्माभिभाषणम् ॥ 17 ॥ नोक्तिरावयोरासीत् को दोषस्तद्यतिक्रमे । नीति नहि सत्यैव प्राच्या धवलगीतवत् ॥ 18 ॥ भविष्यसि सहायस्त्व व्यसनेष्वखिलेष्वपि । इत्य काण्डेपि माभानीरस्म कलमनोरथान् ॥ 16 ॥ इदमद्यापि माङ्गल्य तब हस्तेस्ति कङ्कणम् । तद्विवाह फलं भोगान् सहसा कथमुजझसि ॥ 20 ॥ सांसारिकमुखाखादवञ्चितेयं म्नोर्मा। जीविष्यति कथं नाथ त्वया तण व दुझिता ॥ 21 ॥ . Page #128 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। बज्ववाहुकुमारोऽथ जगादेआदयसुन्दरम् । सुन्दरं मजन्मद्रोः फलञ्चारिवलक्षणम् ॥ 22 ॥ नमाक्तिरपि तेस्मासु बभूव परमार्थसात् । मुक्तिषु खातिजीमूतवारिमौक्तिकसाहिवः ॥ 23 ॥ त्वत्खसा च कुलोना चेत्तत्प्रव्रज्यां ग्रहीष्यति । नोचेदस्याः शिवः पन्थामोगैः पुनरलं मम ॥ 24 ॥ तबतायानुमन्यव मां त्वमप्यनुयाहि नः ॥ कानधर्मः क्षत्रियाणां वसन्धापालनं खलु ॥ 25 ॥ उदयं प्रतिबोध्यैवं ब्ज्व्बाहुरुपाय्यो। सागरं गुणरत्नानां महर्षि गुणसागरम् ॥ 26 ॥ तत्यादान्ते वज्जबाजः प्रिव्र्ज्यामुपाद्दे। उदयोमनोरमाथ कमाराः पञ्चविंशतिः ॥ 27 ॥ वन बाई प्रबजितं श्रुत्वा विजयपतिः । वरं बालोयसौ नाहमिति वैराग्यमासदत् ॥ 28 ॥ ततश्च विजयः पुनं राज्ये न्यस्य पुरन्दरम् । निर्वाणमोहस्य मुने पार्ने व्रतमुपाददे ॥ 26 ॥ पुरन्दरोपि खे राज्ये पृथिवीकुक्षि सुतम् । न्यस्य कीर्तिधरं क्षेमं करण्यन्तेऽभवद्यतिः ॥ 30 / अथ कीर्तिधरो राजा मुक्त वैषयिकं सुखम् । सहदेव्या समं पत्न्या पौलोस्येव पुरन्दरः ॥ 31 ॥ / Page #129 -------------------------------------------------------------------------- ________________ रामायणम् । 25 प्रविजिषुरन्येद्यः समं विभिरमण्यतः । तवानुत्पन्नपुत्रस्य न व्रतादानमर्हति ॥ 32 ॥ त्वय्यपुने बतभाजिन्य नाथेयं व्सुन्ध्रा। तरप्रतीक्षख यावत्ते स्वामिन्नुत्पद्यते सुतः ॥ 33 ॥ ततः कीर्तिधरस्यापि यथैव गृहवासिनः । काले गच्छत्यभत्पुत्रः सह देव्या सुकाशलः ॥ 34 ॥ ज्ञात्वा जातमिमं वालं पतिम प्रब्रजिष्यति । सहदेवीति वुड्या तं जातमात्रमगोपयत् ॥ 35 ॥ विवेद मेदिनीनाथ स्तं गुप्तमपि बालकम् । प्राप्तोदयं हि तरणिं तिरोधातुं क ईश्वरः ॥ 16 ॥ राजाथ खार्थ कुशला राज्ये न्यस्य सुकौशलम् । सूरेविजयसेनस्य पादान्ते व्रतमाददे ॥ 30 ॥ तप्यमानस्तपस्तोत्रं सहमानः परीषहान् । ख गुर्जनुजयैकाकिर्विहारेणान्यतो ययौ ॥ 36 ॥ .. साकेतमन्यदामासोपवासी पारणेच्छया । साजगाम भिक्षार्थ मध्याह्न तत्र चाभमत ॥ 36 ॥ सौधाग्रस्था सहदेवी तं च दृष्ट्व त्यचिन्तयत् । पत्यौ प्रबजितेऽमुभिन पतिहीना पुराभवम् ॥ 40 ॥ वत्मः सुकोशलोप्यद्य दृष्ट नं प्रबजेद्यदि । तदा पुवोऽपि मे नस्यान्नि:रास्यां ततः परम् ॥ 41 ॥ Page #130 -------------------------------------------------------------------------- ________________ 156 रामायणम् । तस्मान्निरपराधेऽपि भर्त्तापि व्रतधार्य्यपि । निर्वास्योनगरात्सूनो राज्यस्थेमचिकीर्षया ॥ 42 ॥ इत्यन्य लिङ्गिभिः सार्द्धन्तं राज्ञी निरवासयत् । लेआमाभिभूतमनसां विवेकः स्यात्कियञ्चिरम् ॥ 43 ॥ धात्री सुकोशलस्याय स्वामिनं व्रतधारिणम् । पुरान्निर्वासितं ज्ञात्वा रोदितिम्म निरर्गलम् ॥ 44 ॥ किं रोदिपीति पप्रच्छ सुकोशलनपोषिताम् । कथयामास साप्येवमचरैः शोक गङ्गदैः ॥ 45 ॥ राजे त्वां बालक न्यस्य तत्र कीर्त्तिवरः पिता । प्रात्रात्साद्य भिक्षर्थ प्राविचदिह पत्तने ॥ 46 ॥ तद्दर्शनात्तवाप्यद्य व्रतग्रहणशङ्कया । निर्वासितः स ते मात्रा दुःखेनानेन रोदिमि ॥ 47 ॥ सुकोशलेओऽपि तच्छ्रुत्वा गत्वा च पितुरन्तिके । बङ्घाञ्जलिर्विरक्तात्मा तस्मात् व्रतमयाचत ॥ 48 ॥ चित्रमाला च तत्पत्नी गुर्वात्य सहमंत्रिभिः । उवाचा खामिकं खामिन्न राज्य नृत्यक्त मर्हसि ॥ 46 ॥ राजाप्यवोचद्गर्भस्योपिहि मूनुर्मया तव । राजेग्रभिषिक्तोभाविन्यप्युपचारोहि भूतवत् ॥ 50 ॥ इत्युक्वा सकलं लेआकं सम्भाष्य पितुरन्तिके । सुकेआशलः प्रवव्राज तपस्तेपे च दुस्तपम् ॥ 51 ॥ Page #131 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। निर्ममौ निःकषायौ तौ पिता पुत्रौ म्हामुनी। विजह तुरतावेव पावयन्तौ महीलम् ॥ 52 ॥ तनयस्य वियोगेन खेदभाक सहदेव्यपि । श्रार्तध्यानपरामत्वा व्याघ्रामगिरिगह्वरे ॥ 53 ॥ इतश्च तौ कीर्तधर सुकायल म्हामुनी। प्राटकालचतुर्मासो मत्सेतु दातु मानसी ॥ 54 ॥ निःस्य है। स्वरीरेपि खाध्यायध्यान त्त्प्रौ। गिरेगुहायामेकस्य तस्थ तुः सुस्थिताकतो ॥ 55 ॥ सम्प्राप्ते कार्तिके मासि प्रयान्तौ पारणाय तौ। दृष्टा मार्गे तया व्याघ्रा यमदूत्येव दुष्टया ॥ 56 ॥ सा व्याघ्री शीघ्रमभितो दधावे स्फारितानना । दूरादध्यागमस्त ल्यो दुहृदां सुहृदामपि ॥ 57 ॥ आपतं त्याममि व्याघमां तौ क्षमा यमणोत्तमौ ॥ धर्मध्यानं प्रापदानौ कायोत्सर्गेण तस्य तुः ॥ 58 ॥ सातु व्याघ्री विद्य दिव पपातादौ सुकाशले । दूरापातप्रहारेण टथ्वयांच तमपातयत् ॥ 5 ॥ चटच्चण्टिति च तच्चर्मदारं दारं नखाङ्क शैः । पापा सापाद टप्पासक वारीवमरु पान्थिका ॥ 6 ॥ बोटयित्वानोटयित्वात्रट नटितिसाददौ । जग्राह मान सम पहि वालुकमिव रङ्किका ॥ 6 ॥ Page #132 -------------------------------------------------------------------------- ________________ 128 रामायणम् । दन्तयंत्रातिथी चक्रे कशा कोकशान्यपि । कटकटिति कुर्वन्तो सेक्षनिव म्त्न्ग्ग्जी.62॥ कर्मक्ष यस हाये यमितिमम्लो मुनि नसः । विशेषतः समदुच्चावचरोमांच कंचुकः ॥ 63 ॥ व्याधेवं खाद्यमानोपि शुक्लध्यानमुपेयिवान । तत्कालात्केवलोमोक्षं मुकोशल्ल मुनि ययौ ॥ 6 ॥ मुनिकीर्तिधरः सोपि समुत्पादित केवलः । क्रमादासादयामास सुखाईतास्वदं पदम् ॥ 65 ॥ इतश्च चित्रमालापि सुकोशलन पप्रिया । हिरण्यगर्भ सुषुवे नन्दनं कुलनन्दनम् ॥ 66 ॥ गर्भवासन,पते स्तस्य प्राप्तस्य यौवनम् । सधर्मवारिण्यभवन्म गनेत्रा मृगावती ॥ 6 ॥ राजो हिरण्यगर्भस्य गावत्यामजायत । तनयो नघुषोनाम वपुषा स इवापरः ॥ 68 ॥ हिरण्यगर्म: खेपश्यन्मौलौ पलितमन्यदा । टतीयवयसः सत्यं कारामसुपसप्य tH॥66॥ tadaiva जातवैराग्यः स राजा नघर्ष सुतम् । खेराज्य न्यस्य विमलमुन्यन्त व्रतमग्रहीत् ॥ 7 ॥ नघुषस्य नसिंहस्य सिंहिकानाम पत्न्यभूत् । तया च रममाणः स पैटकं राज्यमन्वशात् ॥ 79 ॥ Page #133 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। उत्तरापथमपाला नघुषो नेतु म्न्य्दा। जगाम सिंहिकां देवीं निजराज्ये मुमोच च ॥ 12 ॥ नास्तीह नघष इति दक्षिणापथ भमुजः । तदा योध्यां रुधिरे च्छ लनिष्टाहि वैरिणः ॥ 73 ॥ तदा च सिंहिका देवी पुम्ब त्तानभ्यषेण यत् । जिगायानाशयञ्चाशु किं सिंहो हन्ति न हिपान् ॥ 74 जितोत्तरापथो राजा nghssshcaagtonydaa| मुश्राव जयोदन्तं पत्न्यादध्याविदञ्च सः ॥ 7 ॥ स्यष्टधाष्टमिदं कर्म दुःकरं मादृशामपि । महाकुल प्रसूतानां महिलानां न युज्यते ॥ 6 ॥ तन्न नमसती सेयं सत्योहि पतिदेवताः । पतिसेवां विना नान्यज्जानते के दृशं पुन्ः॥77॥ इति चेतसि निश्चित्य सिंहिकां प्रेयसीमपि । राजा परिजहाराशु न्यंगितप्रतिमामिव ॥ 8 ॥ नघस्यान्यदा दाहहारः समुदपद्यत । दुष्टारिवन्नवाऽशाग्य दुपचारशतैरपि ॥ 76 ॥ वसतीत्वं ज्ञापनाय भर्तुरर्त्तिच्छिदेपि च । तत्समीपं तदेयाय तोयमादाय सिंहिका ॥ 8 ॥ सासतो श्रावणोचके त्वां बिना नाथ चेन्म या। पुनान्नैक्षि कदाप्यन्यो द्वारस्त दपयातु ते ॥ 8 ॥ 17 Page #134 -------------------------------------------------------------------------- ________________ 130 रामायणम् । ततश्च साम्भसा तेनाभिषिच निजं पतिम् । तदैव सज्वरान्मुक्तः सुधाधौत इवाभवत् ॥ 82 ॥ सिंहिकाया उपरिष्टात्पुष्पदृष्टिं सुराव्यधः । राजापि बहुमेने तां ततः प्रति पर्ववत् ॥ 8 ॥ काले गच्छति यन्ते च नघषस्य महीपतेः । सिंहिकायां महादेव्यां सौदामा नाम नन्दनः ॥ 8 ॥ सौदासेराज्य मारोप्याऽपरेधु नघषो न पः । एक मौपयिकं सिद्धः प्रिव्र्ज्यामुपाद्दे॥85॥ सौदासनपते राज्येऽहतामष्टान्हिकोत्सवे । मन्त्रिणो घोषयामासुरमारि पूर्व राज्यबत् ॥ 86 ॥ सौदासमपि ते पोचरहदष्टाह्निकोत्सवे । नाखादि मांसं त्वत्पूर्वः खादीस्त्वमपि मास्म त्त्॥87 सौदासोप्यवदत्सदं सदा मांसादन प्रियः । प्रच्छन्नं मांसमानेयं त्वयावश्यमतः परम् ॥ 88 ॥ सूदोप्यमायो घुष्टायां मास न प्राप कुन चित् । नह्य सत्प्राप्यते कापि के नाप्याकाश पुष्प बत् ॥ 86 ॥ मांसाप्राप्तिरित इतो राजाज्ञा वाधते च माम् । किङ्कगेमीति विम्मशन सूदापश्यन्म तार्भकम् ॥ 60 ॥ मृतार्मकस्य तस्यैवादाय मांस स वल्लवः । संस्कृत्य तैस्तैर्विनानैः सौदासायाददौ तदा ॥ 1 ॥ Page #135 -------------------------------------------------------------------------- ________________ 131 रामायणम् । सौदासोपिहि तन्मांसमनन्नेवमवर्णयत् । श्रहेओ अमुल्य मांसस्य कोऽप्यतिप्रीणको रसः ॥ 62 ॥ s पकारञ्च पप्रच्छ मन्मापूर्व्वमिदं मम । कस्य जीवविशेषस्य मांसमाख्याहि सर्व्वथा ॥ 63 ॥ न मांसमिति सोप्याख्यद्राजावाच दतः परम् । अथैव दवाः स ंस्कृत्य प्रत्यहं नृपलं मम ॥ 64 ॥ डिम्भान्सूदोप्यथाहार्षीत्तदर्थं प्रत्यहं पुरे । नहि भीराज्ञया राज्ञामन्याय करणेपि हि ॥ 65 ॥ इति दारुणकमीणं नृपं विज्ञाय मन्त्रिणः । धृत्वाऽत्पजन्नरण्यान्तर्गृ होत्पन्नमिवोरगम् ॥ 66 ॥ तैश्च सौदाससः सि ंहरथोराज्य भ्यषिच्यत । सौदासोप्याट वसुधां मांस खादन्निरर्गलः ॥ 67 ॥ सौदासेनापि चान्येद्युर्ध्वमता दक्षिणापथे । महर्षिः कोपि दद्दशे सोथ धर्ममष्टच्छात ॥ 68 ॥ बोधादर्हति तं ज्ञात्वा जगौ तस्म महामुनिः । मद्यमांसपरीहारं प्रधानं धर्ममार्हतम् ॥ 6 ॥ सौदासोपि हि तं धर्ममाकर्ण्य चकितोऽभवत् । प्रसन्नहृदयो भूत्वा श्रावकः परमोऽभवत् ॥ 100 ॥ इतो महापुरपुरे काप्यपुत्रो नृपो मृतः । पञ्चदिव्याभिषिक्तोऽथ सौदासस्तव राडभूत ॥ 1 ॥ Page #136 -------------------------------------------------------------------------- ________________ 132 रामायणम् । सौदासः प्राहिणोतमथ सिंहरथं प्रति । सौदासस्य कुरुष्वज्ञामिति दूताप्यवाच त्म्॥2॥ दूतः सिंहरथेनोच्चैः तिरस्क त्य विसृज्यत । अआगत्याख्यच्च सौदासमभुजे तद्यथा तथम् ॥ 3 ॥ सौदासोथ सिंह रथं सोपि सौदासपाथियम् । अभ्यषेण यतां योड ययधाते च तो पथि ॥ 4 ॥ सौदासोपि सिंहरथं जित्वा जग्राह पान्निना। तस्मै राज्यद्वयं चादात्प्रववान वयं पुनः ॥ 5 ॥ सू नुः सिंहरथस्याभूदाना ब्रह्मरथस्ततः । चतुर्मुख स्ततो हेम रथः शतरथ स्ततः ॥ 6 ॥ अथोदयटथुर्वारि रथ इन्द्ररथ स्ततः । श्रादित्यरथ मान्धाट वीरसेना स्ततः क्रमात् ॥ 7 ॥ प्रतिमन्युन पस्तस्मात्प्रतिबन्धुनप स्ततः । रविमन्युनपस्तस्माइसन्ततिलक स्ततः ॥ 8 ॥ कुवेरदत्तेऽथ कुंघसरभ हिरदाः क्रमात । / ततश्च सिंहदशनो हिरण्य कसिपु रूतः ॥ 6 ॥ पुञ्ज स्थलः ककुस्थोऽथ रघुरेवं नृपेषु तु । केषु चिन्मोक्षमाप्तेपु स्वर्गमाप्तेषु केषु चित ॥ 10 ॥ अनरण्यो नाम राजा शरण्यः शरणार्थिनाम् । आनण्यकत्मणविनामभूत्साकेतपत्तने ॥ 11 ॥ Page #137 -------------------------------------------------------------------------- ________________ रामायणम् । तखामतामुभौ पुत्त्रौ पृथ्वोदेव्याश्च कुक्स्सिजा। एकानन्तरथो नाम्ना तथा दशरथोऽपरः ॥ 12 ॥ इतोऽनरण्यस्य सुहृत्महस्रकिरणो न पः । रावणेन जितो yur3e वैराग्यागतमाददे ॥ 13 ॥ तत्सख्यादनरण्योपि श्रियं न्यस्य लघौ सुते । मास जातेऽनन्तरथ सहितो बतमाददे ॥ 14 ॥ अनरण्योऽगमन mokssmthaanntrth| मुनिः । तप्यमानस्तपस्तीनं विजहार वसुन्धराम ॥ 15 ॥ राज्यरक्षीरकंठोपि राजा दशरथोप्यथ । वयसा विक्रमेणेव वृद्धिमासादयत्क्रमात ॥ 16 ॥ राजा राजसु सेआऽराजतहिजराज इवोडषु । ग्रहेषिव ग्रहराजः मुमेकः पर्वतेषिव ॥ 17 ॥ तब स्वामिनि लोकस्य परचक्रादि सम्भवः । अदृष्टपूर्व एवासीत् खपुष्पवदुपद्रवः ॥ 18 ॥ सविताभरणोदीने यथेच्छं दददथिनाम् । कल्य[मेग्यो मद्याङ्गादिभ्य एकादशो भवत् ॥ 16 ॥ निजवंशक्रमायातं तत्माम्बाज्यमिवानघम् । सन्दधाबाईतं धर्म सर्वदाप्य प्रमहरः ॥ 20 ॥ दभास्थलपुरेशख सुकाश लमहीपतेः । कन्यां पवित्रामम्मतप्रभाकुक्षिसंमुद्भवाम् ॥ 21 ॥ Page #138 -------------------------------------------------------------------------- ________________ 134 रामायणम् । नाम्नापराजितां चारु रूपलावण्य शालिनीम् । उद्वाह समपालेआ जयश्रियमिवाहवे ॥ 22 ॥ yu0॥ सबन्ध तिल कस्याथ पुरे कमल स्न्ग्क्ले। मिनादेवीकुक्षिजातां कैकेयीमादिनामतः ॥ 23 ॥ मिनाभः सुशीला चेति सुमिनेत्यपराभिधाम । पर्याणैषीहशरथ: शशाङ्क दूब राहिन्नीम्॥24॥20॥ पुण्यलावण्य सौन्दर्य व गो सुप्रभाभिधाम् । अन्यामप्यु पयेमे स राजपुत्रीमनिन्दिताम् ॥ 25 ॥ सुखं वैषयिक ताभित्रुभुजे ममुजाम्बरः । अबाधमाना धर्माथी सविवेक शिरोमणिः ॥ 26 ॥ इतश्च मरतस्याई मुञ्चानो दशकन्धरः । समायास्थितोऽष्टच्छदिति नैमित्तिकोत्तमम् ॥ 27 ॥ अमरा अपिनाम्नैवामरा न परमार्थतः । भाव्यवश्यन्त सर्वस्य सत्यः संसारवर्तिनः ॥ 28 ॥ तत् किं मे स्वपरीणामाहिपत्तिः परतोऽथ वा । तन्ममाचक्षु निःशङ्कमाप्ताहि स्फुटभाषिणः ॥ 26 ॥ सोऽप्याचख्यौ भविष्य त्या जानक्याः कारणेनते । भविष्यतो दशरथपुनान्मत्युः सत्यं भविष्यति ॥ 30 ॥ विभीषणो वभाषेथ यदप्यस्य सदा ऋतम् । वच स्तथापि ह्य नृती करिष्यामि तदाहम् ॥ 31 ॥ Page #139 -------------------------------------------------------------------------- ________________ रामायणम् । जनकं दशरथञ्च कन्यातनय यो स्तयोः । अनर्थयो वीजभूतं हनिप्याग्य स्तु नः शिवम् ॥ 32 ॥ उत्पत्तिरेवहि तयोनिषिद्धा बोजनाशतः । वचो नैमित्तकस्याता मिथ्यैव हि भविष्यति ॥ 33 ॥ ओमित्युक्तो रावणेन स्ववेश्मागाद्विभीषणः । तत्रस्थो नारदस्तच्च श्रुत्वा दशरथं ययौ ॥ 3 ॥ तं देवर्षिन्द शरथोऽभ्युत्तस्थौ दूरतोपि हि। नमस्कत्यासयामास गुरु वगौरवेण च ॥ 35 ॥ त्वमायासी: कु त स्थानात्ष्ट स्तेनेति नारदः । आख्यत्पूर्व विदेहेषु गतोऽहं पुण्डरीकिणों ॥ 16 ॥ श्रीसीमन्धरनाथस्य द्रष्टुनिष्क्रमणोत्सवम् । सुरासुरकृतं तं च दृष्ट्वा मेरुमगाम हम् ॥ 37 ॥ तत्राभिवन्दतीर्थशान् लङ्कायां गतवानहम् । तस्यां शान्ति गृहे शान्तिं नत्वागां रावणाल य्म्॥38 रावण स्य बधस्तत्र जानक्यर्थ त्वदात्मजात् । निमित्त केन केनापि कथ्यमानः श्रतो मया ॥ 36 ॥ श्रुत्वा विभीषण स्तच्च हन्तु त्वां जनकं तथा । कृतप्रतिनो न चिरादिहेष्यति महाभुजः ॥ 40 ॥ एत्तत्मव' परिज्ञाय लङ्कापुर्य्याः सस भ्रमः । साधर्मि क इति प्रीत्या तव शंसितुमागमम् ॥ 41 ॥ Page #140 -------------------------------------------------------------------------- ________________ 136 रामायणम् । तच्छ्रुत्वा ममुजाभ्ययं विसृष्टो नारदो द्रुतम् । तथैव कथयामास जन कायापि भूभुजे ॥ 42 ॥ मन्त्रिणां तत्समाख्याय राजा राज्य समर्प्य च । निर्ययौ योगविदिव चिकीर्षुः कालवञ्चनाम् ॥ 43 ॥ मर्त्ति दामरथों लेख्यमयीमन्तनुपालयम् । न्यधुश्च मन्त्यियो ध्वान्ते विद्विषन्मो हन्तवे ॥ 44 ॥ जनकवि तथा चक्रे तथा तत्मन्त्रि गोपि हि । तौ त्वलक्षौ दगरथजनको भ्रम तुर्महीम् ॥ 45 ॥ विभीषश्च संरम्भादेत्य सन्तमसेऽसिना । लेख्य मय्या दशरथ मर्त्तश्चिच्छेद मस्तकम् ॥ 46 ॥ जज्ञे कलकलस्तव नगरे सकलेपि हि । आक्रन्दध्वनिरुत्तस्थावन्तरन्तःपुरं महान् ॥ 47 ॥ सन्न समधावन्त सामन्ताः साङ्गरक्षकाः । अ विदधुर्ष्टतकार्याणि gUr3हमन्त्राश्च मन्त्रिणः ॥ 48 ॥ तं दशरथं ज्ञात्वा ययौ लङ्कां विभीषणः । अकिञ्चितकर मेकन्तु नावघीमिथिलेश्वरम् ॥ 46 ॥ मिथञ्च मैथिलैक्षुआकौ भाग्यन्तौ मिलितावुभौ । एकावस्थौ सुहृदौ तावुत्तरापथमीयतुः ॥ 50 ॥ राज्ञः सुभमते स्तन पुरे कौतुकमङ्गले । दुहितुः कैकवीनाम्नाः पृथ्वी श्रीकुक्षिजन्मनः ॥ 51 ॥ Page #141 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। 137 द्रोण मे वसहोदर्यादा सप्ततिकलानिधेः । तौ स्वयम्बरमाकण्यं तन्मण्डपमुपेयतुः ॥ 52 ॥ हरिवाहनमुख्यानान्तौ मध्ये पृथिवीमुजाम् । हंसाविवाधिपाथोज मधिमञ्चं निषेदतुः ॥ 53 ॥ कैकेयीकन्य कारत्नं रत्नालङ्कारभूषिता । साक्षाल्लक्ष्मीरिवाज्यागात्तं स्वयम्बरमण्डपम् ॥ 54 ॥ दत्तहस्ता प्रतीहार्या पश्यन्ती सा नपान् क्रमात् । नक्षत्राणीन्दुलेखेव व्यतिचक्राम मयसः ॥ 5 ॥ क्रमेण सा दशरथं प्राप गङ्गव सागरम् । तस्थौ तत्रैव निर्मुक्तनांगरा नौरिवाम्भसि ॥ 56 ॥ सद्यो गेमाञ्चिततनुः कैकेय्यतनुसम्पदा । तत्राक्षिपहरमालां निजां भजलतामिव ॥ 57 ॥ हरिवाहण मुख्याश्च नपान्यकृतमानिनः । मानिनो जज्वल : कोपाउज्व्ल्ज्व्ल्न्स्न्निभाः॥58 अयं वराक एकाकी वब्रेक त्तिकाऽन्या। आच्छिद्यमानामस्माभिरिमिकां वास्यते कथम् ॥ 56 साटेपमिति जल्यन्तोऽनल्य स्खशिविरेषु ते। गत्वा सम्बर्मयामासुः सर्वे सर्वात्मनापि हि ॥ 6 ॥ महीपतिः शुभमतिः पक्षे दशरथस्य सः । सन्ननाह महेआत्माहः सेनया चतुरङ्गया ॥ 61 ॥ 18 Page #142 -------------------------------------------------------------------------- ________________ 138 रामायणम् । कुरु प्रिये सारथित्वं यथा बभाग्यमून् द्विषः । इत्यवेर्चत कैकेयीं तकाकी हि राघवः ॥ 62 ॥ कैकेयो रश्मिमादायाध्यारुरोह महारथम् डास प्रतावपि कलाखभिन्ना साहि धीमती ॥ 53 ॥ धन्नी निषङ्गी सन्नाही राजादशरथोपि तम् । अध्यास्त रथमेकोपि तृणवगणयन् परान् ॥ 64 ॥ हरिवाहमुख्यानां रथैर्निरर्थं रथात् । प्रत्येकं यगपदिव त्वेका कै के व्ययोजयत् ॥ 65 ॥ शीघ्रवेधी दशरथेओप्येकैकमपि तान रथान् । अख गड य द ख ण्डौजा आखण्डल इवापरः ॥ 66 ॥ इत्यं' विद्रावयामास सर्वानपि स भूपतीन् । उपयेमे च कैकेयीं जगतीमिव जङ्गमाम् ॥ 67 ॥ उवाच च नवेओर्3हां तां राजा dshrthe। रथी । वरं याचख देवि त्वं सारथ्येनास्मि रञ्जितः ॥ 68 ॥ याचिष्ये समये स्वामिन्नप्रासीभूतोस्तु मे वरः । इत्यभाषत कैकेयी राजापि प्रत्यपादि तत् ॥ 66 ॥ समं थियेव कैकेय्या पर सैन्यैर्हठा हतैः । S संख्यातपरीवारो राजा राजगृहं ययौ ॥ 70 ॥ जगाम राजा जनकोऽप्यात्मीयां नगरीमथ । समयज्ञाहि धीमन्तो न तिष्ठन्ति यथा तथा ॥ 71 ॥ Page #143 -------------------------------------------------------------------------- ________________ रामायणम् । राजा दशरथस्तव विजित्य मगधेश्वरम् । तत्रैवास्यान्नतु ययावयोध्यां शङ्कया तथा ॥ 72 ॥ तत्रापराजिता मुख्य मन्तः पुरमिलापतिः । निजमानाययामास राज्यं सर्वत्र देम ताम् ॥ 73 ॥ राज्ञीभोरममाणो स्थात्पुरे तब चिरं नृपः । विशेषतः प्रीतये हि राज्ञां भः खयमर्जिता ॥ 74 ॥ अघापराजितान्येद्युर्गजसिंहेन्द्भास्करान् । खने पश्यन्निगाशेषे बालजन्माभिचकान् ॥ 75 ॥ ब्रह्मलेआकात्परिच्युत्य तदा देवो महर्द्धिकः । कुक्षावषातरक्तस्याः पुष्करिण्यां मरालवत् ॥ 76 ॥ नं पुण्डरीक N वर्येन पुण्डरीकविडम्बनम् । सम्पूर्णलक्षणं स्वनुं सुषुवेऽथाऽपराजिता ॥ 77 ॥ प्रथमापत्यरत्नस्य तस्यास्य कमलेक्षणात् । राकेन्दुदर्शनादधिरिवादि मुमुदे नृपः ॥ 18 ॥ नपश्चिन्तामणिरिव ददौ दानं तदार्थिनाम् । लोकस्थितिरियं जाते नन्दने दानमक्षयम् ॥ 76 ॥ महान्तमुत्सवं चक्रस्तदा लोकास्तथा स्वयम् । यथाऽभूवन्नतिमुदो राज्ञो दशरथादपि ॥ 80 ॥ नृपउकांसि सनायानि दूर्वापुष्पफलादिभिः । निन्युः कल्याणपात्राणि पूर्णपात्राणि नागराः ॥ 81 ॥ 136 Page #144 -------------------------------------------------------------------------- ________________ 140 रामायणम् । सर्व कलगीतानि सर्वत्र घुसृणच्छटाः । सर्वत्र तोरणश्रेण्यो व्यधीयन्त तदा पुरि ॥ 82 ॥ श्रचिन्तितोपनीतानि प्राम्टतानि महीम्टताम् । तदा राज्ञे समाजग्मु स्तस्य सूनोः प्रभावतः ॥ 83 ॥ पद्मानिवासपद्मस्य पद्म इत्यभिधां नपः । वनस्तस्याऽकरोत्योभप्रथितो राम इत्यपि ॥ 84 ॥ गजसिंहाचन्द्राग्निश्री समुद्रान्निशात्पये । स्वप्नेऽपश्यत्सुमित्रापि विष्णुजन्माभिसूचकान् ॥ 85 ॥ देवलोकात्परिच्युत्य तदा देवो महिदिकः । तदा देव्याः सुमित्राया उदरे समवातरत् ॥ 86 ॥ समये प्राष्टडम्मोदवर्णं संपूर्ण लचणम् । सुमिवापि जगन्मित्रं पुत्ररत्नमजीजनत् ॥ 87 ॥ पुरश्चैत्येषु सर्व्वेषु श्रीमतामर्हतां तदा । विशेषेणाष्टधा पूजां स्तोत्रपूर्वं व्यधान्नृपः ॥ 88 ॥ नृपतिमेचयामास ष्टतान् वन्दिरिपूनपि । कोवा न जीवति सुखं पुरुषोत्तमजन्मनि ॥ 86 ॥ सोच्छास सप्रजेआराजा न केवलमभूत्तदा । वसुमत्यपि देवी द्रागुच्छासं प्रत्यपद्यत ॥ 60 ॥ रामजन्मनि भपालो यथा कृतमहोत्सवम् । तथा तमधिक' चक्रे हर्षे कोनाम टप्यति ॥ 61 ॥ अ ऊ Page #145 -------------------------------------------------------------------------- ________________ रामायणम् । 141 नाम नारायण इति विदधे तख पार्थिव्ः। सलक्ष्मण इति ख्यातोऽपरनाम्ना च भुव्यभत् ॥ 12 ॥ तौ हावपि पितुः कचकचाकर्षणशिष्य क्म्। विशिष्टं प्रापतु ल्यं क्रमेण क्षीरपायिणौ ॥ 13 ॥ धात्रीमिआल्पमानौ तावपश्यत्परयामुदा । मुहुर्मुहुर्महीपालः खदोहण्डाविवापरौ ॥ 14 ॥ सञ्चरतुरनेकेषामादक महीभुजाम् । तेषामङ्गेषु वर्षन्तौ तौ स्यर्शन सुधामिव ॥ 65 ॥ क्रमेण तौ वईमानौ नीलपीताम्बरौ स्दा। विजह्नतुः पादपातैः कम्पयन्तौ महीतलम् ॥ 16 ॥ कलयामासतु स्तौतुक्रमेण सकला: कलाः । साक्षीकृतकलाचा पुण्यराशी इवाङ्गिनौ ॥ 17 ॥ लीलामुष्टिप्रहारेण हिमकप्य रलीलया । दलयामासतुस्तौ च गिरीनपि महाजसौ ॥ 18 ॥ श्रमस्थानेपि हि तयोरधिज्योक्तचापयोः । च कम्पे तपनोप्युच्चैः स्तस्थौ वेधाभिशङ्कया ॥ 66 ॥ हणायमन्यमानौ तौ दोः स्थाचापि हिषां जलम् । कौतुकायेव मेनाते शस्त्र कौशलमात्मनः ॥ 10 ॥ शस्त्रास्त्रकौशलेनाच्चैः दौः स्थामाच तयोर्नृपः । अपि देवासुरादीनां खमजय्य ममन्यत ॥ 1 ॥ Page #146 -------------------------------------------------------------------------- ________________ 142 . रामायणम् । अन्यदा धैर्यमालव्यविक्रमेण कुमारयोः । इचाकुणां राजधानीमयोध्यां न्प्तिर्य्यो॥2॥ अमात्यय वादित्यो दुर्दर्शातिक्रमे भृशम् । द्योतमानः प्रतापेन महीं दशरथोऽन्वशात् ॥ 3 ॥ तनान्तरेद्यः कैकेयी शुभस्वनामिसचितम् । अमृत भरतं नाम सुतं भरतभूषणम् ॥ 4 ॥ शन नमभिधानेन शवनमुजविक्रमम् । अजीजनत्सुप्रभापि नन्दनं कुलनन्दनम् ॥ 5 ॥ ने हागरतशत्रुघ्नाववियुक्तौ दिवानिशम् । बलदेववासुदेवावभाताम पराविव ॥ 6 ॥ रेजे राजा दशरथश्चतुर्मिरपि तैः सुतैः । गजदन्ताकृतिनगैरिव मेरु महीधरः ॥ 7 ॥ इतव जम्बदिपेस्मिन् क्षेने चात्र व भारते । दारुग्राम वसुभतिरितिनाम्नाऽभवद्दिजः ॥ 8 ॥ पत्न्यां तस्यानुकोशायामतिभूतिरमत्सुतः । अतिभूतेरपि पत्नी बभूव सरसाभिधा ॥ 6 ॥ कयाननामा विप्रेण जासरागेण सैकदा । अपजह्वेच्छले नाशु किं न कुर्यात्मरातुरः ॥ 10 ॥ तामन्वेष्टुं महीमटति भूतिभूतवदशम् । सुतसुषार्थे ऽनु कोशावमुभूती प्रचेरतः ॥ 11 ॥ Page #147 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। सुतस्नुषे अपश्यन्तौ प्र्य्त्त्न्ताव्थाऽन्य्दा। एकं ददृशतुः साधु ववन्दाते च भक्तितः ॥ 12 ॥ श्रुतधमै च तत्पार्श्व तो हो जगृह तुव्रतम् । गुर्वादिष्टानु कोशागादारिकां कमलथियम् ॥ 13 ॥ तौ विपद्यच सौधर्म कल्य देवौ वभव तुः । व्रते ह्यकाहमायपि न स्वर्गादन्यतो गतिः ॥ 14 ॥ वसुभूतिः ततः श्रुत्वाऽत्रैव वैताब्य पर्वते । रथनूपुरनाथोऽमन्नाम्ना चन्द्रगतिर्नृपः ॥ 15 ॥ तत: शुत्वाऽनुकोश पि तस्य विद्याधरप्रभोः । अमतपुष्पवतीनाम भार्थ्यायचरिता स्ती॥16॥ तदा च सापि सरसा कामपि प्रेक्ष्य संयताम् । प्रव्रज्य मृत्वा चे शाने देवी समुदपद्यत ॥ 17 ॥ सरसाविरहादातोऽतिभतिश्च विपद्य सः । चिरंभान्वा च सं सारं हंस पोतः कदाप्यभत् ॥ 18 ॥ भक्ष्यमाणोन्यदा श्येने नापसाध पपातसः । कण्ठश्चासौ नमस्कारं तस्य साधर्ददौ च सः ॥ 16 ॥ विपन्न: स नमस्कारप्रभावेणाति भयसा । दश बर्षसहस्रायः किं नरेषु मुराऽभवत् ॥ 20 ॥ व्युत्वापुरे विदग्धे स प्रकाश सिंहभूपतेः । सुतोऽभूत्प्रवराबल्यां पत्न्यां कुण्डलमण्डितः ॥ 21 ॥ Page #148 -------------------------------------------------------------------------- ________________ 144 रामायणम् । भोगासक्तः कयानापि चिरं म्रान्त्वा भवाटवीम् । पुरे चक्रपुरे चक्रध्वजराजपुरोधसः ॥ 22 ॥ धूमकेशाभिधानस्य खाहा नाम्नप्रामजायत । सूनुः सधर्मचारिण्यां नामधेयेन पिङ्गलः ॥ 23 ॥ राज्ञश्चक्रध्वजस्याऽतिसुन्दरीनामया सह । पुच्चा पपाठकगुरोरन्तिके स च पिङ्गलः ॥ 24 ॥ कालेन गच्छता जाते त्वनुरागे परस्यरम् । तां च्छलात्पिङ्गलोहृत्वा विदग्धे नगरे ययौ ॥ 25 ॥ विज्ञानरहितस्तत्न तृणकाष्ठादि विक्रयात् । आत्मानमाजिजीव स निर्गुणस्योचितं ह्यदः ॥ 26 ॥ तां चातिसुन्दरीं तत्राद्राचीत्कुण्डलमण्डितः । अन्योन्यमनुरागञ्च तत्कालमभवत्तयोः ॥ 23 ॥ अपजह्न च तां राज पुत्रः कुण्डलमण्डितः । पितुर्भिया दुर्गदेशे पल्लीं कृत्वा च सुस्थितः ॥ 28 ॥ विरहाञ्चातिसुन्दर्य्या उन्मत्त दूव पिङ्गलः । मां भ्रमन्नेकदाचार्य्यमा गुप्ताख्य मैक्षत ॥ 30 ॥ श्रुत्वा धर्मञ्च तत्पार्श्वे व्रतं जग्राह पिङ्गलः । परं प्रेमातिसुन्दर्य्या न मुमोच कदाचन ॥ 31 ॥ पल्लीस्थित दशरथ भुवं कुण्डलमण्डितः । सर्व्वदा लुण्टयामास सारमेय दूवच्छलात् ॥ 32 ॥ Page #149 -------------------------------------------------------------------------- ________________ रामायणम् । सामन्तोबालचन्द्राख्य स्नाता दशरथाज्ञया । प्रदाय सौप्तिकं वध्वा तमानैषीत्तदन्तिके ॥ 32 ॥ कालेन तं दशरथेओऽमुचत् कुण्डलमण्डितम् । कोपः साम्यति महतां दीने क्षीणेआरावपि ॥ 33 ॥ पितृराज्याय स भाग्यन्महीं कुण्डल मण्डितः । मुनिचन्द्रान्मुनेई र्म माकर्ण्य श्रावकोऽभवत् ॥ 34 ॥ राज्येच्छुरेव मृत्वा स मिथिलायां महापुरि । गर्भे जनकभाईया वैदेहायाः सुतोऽभवत् ॥ 35 ॥ सरसापि भवं स्वांत्वा पुरोहितसुताऽभवत् । नाम्ना वेगवती तत्र प्रव्रज्य च विपद्य च ॥ 36 ॥ ब्रह्मलेआके गमश्रुत्वा विदेहाया स्तदादरे । कुण्डलमण्डित जीवयुगमत्वेन सुताभवत् ॥ 37 ॥ विदेहा समयेऽनृत युगपत्पु कन्यके । मृत्वा तदा पिङ्गलर्षिः सौधर्मे स्त्रिदशोभवत् ॥ 38 ॥ प्राग्जन्मावधिनापश्यन् द्विषं कुण्डलमण्डितम् । तदा जनकपुत्त्रत्वेनेओत्पन्नः स उदीक्षतः ॥ 36 ॥ स प्रावैरात् ज्ञातरोषो जातमात्र' जहार तम् । दध्यौ च किं निहन्म्येन मास्फाल्याशु शिलातले ॥ 40 ॥ अथवा यद्भवे पूर्वे दुःकर्माचरितं मया । फलं तस्यापि भूयः स्तु भवेष्वन्वभवं चिरम् ॥ 41 ॥ 16 145 Page #150 -------------------------------------------------------------------------- ________________ रामायणम् । दैवात् श्रामण्यमासाद्य प्राप्ताहमियती भवम् । हत्वा भूणममुम्भूयः स्यामनन्तभवः कथम् ॥ 42 ॥ इत्थं विभश्य स सुरोभूषणैः कुण्ड लादिभिः । भूषयित्वा च तं बाल पतौज्योतिर्भमप्रदम् ॥ 43 ॥ वैताढ्य दक्षिणश्रेणौ रथ न पुरपत्तने । शनकैनन्द नोद्याने तूलिकायामिवामुचत ॥ 44 ॥ किमेतदिति संघान्तोदृष्ट्वा चन्द्रगतिश्चतम् । तन्निपातानुसारेण नन्दनोपवनं ययौ ॥ 45 ॥ ददर्श तत्र तं वालं दिव्यालङ्कारभूषितम् । विद्याधरेन्द्र. सोऽपुन: पुनीयन्नाददे खयम् ॥ 36 ॥ प्रेयस्याः पुण्यवत्पाश्चापयामास तमर्मकम् । देव्यद्य सुषुये पुत्रमिति चाघोषयत्पुरि ॥ 47 ॥ उच्चै जन्मोत्सवं तस्य राजा पौराश्च च्क्रिरे। सभामंडलसम्बन्धानाम्ना भामंडलेओऽभवत् ॥ 48 ॥ पुष्यवतीचन्द्रगत्यो नेत्र कैर्व्च्न्द्र्माः। सुवद्धि प्रवत्ते खेचरीकरलालितः ॥ 46 ॥ इतचापहृते पुत्र विदेहा करूणखरा । रुदती पातयामास बन्धन शोकमहार्णवे ॥ 50 ॥ जनको न्वेषयामास प्रेष्य प्रतिदिशं नरान् । . तत्पत्तिं पुनः क्वापि न प्राप सुचिरादपि ॥ 51 ॥ Page #151 -------------------------------------------------------------------------- ________________ रामायणम् । चनेकगुणसस्थानां प्ररोहोऽवेति मैथिलः । दुहितुयुग्मजातायाः सीतेति विदधेऽभिधाम् ॥ 52 ॥ कालेन गच्छता शोकस्तयोर्मन्दी वभव च । शोकहर्षश्च संसारे नरमायाति याति च ॥ 53 ॥ सीता च वटधे साई रूपलावण्यसम्पदा । इन्ट्रलेखेव शनकैः कलापर्णा बभूव च ॥ 54 ॥ क्रमाद्द्यौवना पुण्य लावण्य लहरी सरित् । सरित्पतितनजेव साऽलक्षि कमलेक्षणा ॥ 55 ॥ अनुरूपोबरः कोस्यामवितेति दिवानिशम् । अचिन्तयत्तजनका जनकः पृथिवीपतिः ॥ 56 ॥ राज्ञां कमारान प्रत्येकं स वीक्ष्य चरचक्षुषा । व्यचारयन्महामात्यै न कोपि रुरुचे पुनः ॥ 5 ॥ तदाईबरे घातरङ्गतमादिपार्थिवैः । दैत्यकल्यैरनल्यभूर्जनकस्योपदुद्रुवे ॥ 58 ॥ तेषां रोधाय कल्यान्तवार्3इधारामिवाक्षमः । दूतं दशरथाहृत्यै प्राहिणोन्मिथिलेश्वरः ॥ 56 ॥ ऐनाको दूतमायातं त्माहूय ससंबमम् । सप्रसादं निषाद्याग्रे जगावं महामनाः ॥ 6 ॥ तस्थास्मत् सुहृदेओ दूत स्थितस्यापि त्वद गमात् । मन्ये सौहाहमचित्तं मयींदाविव वारिधेः ॥ 6 ॥ Page #152 -------------------------------------------------------------------------- ________________ 148 रामायणम् । कञ्चिद्राष्ट्रे पुरे गाने सैन्ये खाङ्गेन्यतेआपि च । कुशल' मिथिलाभ ह्यागमनकारणम् ॥ 62 ॥ दूतोऽप्यवादीन्मङ्गः स खतत्प्राप्तेष्वनेकशः । सुहृद् हृदयमात्मा वां त्वमेवासि महाभुजः ॥ 62 ॥ जनकस्य मुखैर्दुःखैर्यत्सदा गृह्य से ततः । विधुरेऽद्य स्मृतः स्तेन त्वं यथा कुलदेवता ॥ 64 ॥ वैतान्याद्रे दक्षिणतः कैलाशस्योत्तरेण च । सन्तानाय्यजनपदा भूयांसेआ भीषणप्रजाः ॥ 65 ॥ तेषुर्द्धर्व रोनाम देशावर कूलवत् । विद्यते दारुणाचारैर्नरैरत्यन्तदारुणः ॥ 66 ॥ मयरमालानगरे तस्य देशस्य भूषणे । आतरङ्गतमोनाम म्लेच्छ राजास्ति दारुणः ॥ 67 ॥ शुकमङ्कनकाम्बोज प्रभृतीन्विषयानपि । भुञ्जते तनया स्तस्य नृपीभूय सहस्रशः ॥ 68 ॥ इदानीमातरङ्गस्तैः परितः परिवारितः । अक्षय्याचोहिणीनाथैरभाङ्गीज्जनकचितिम् ॥ 66 ॥ प्रतिस्थानञ्च चैत्यानि बभज्ञु स्ते दुराशयाः । तेषां ह्याजन्मसम्पद्भ्योप्यभीष्टो धर्म विप्लवः ॥ 70 ॥ अनारतमभीष्टस्य धर्मस्य जनकस्य च । तत् कुरुष्व परित्राणं प्राणभूतस्तयोरसि ॥ 71 ॥ t Page #153 -------------------------------------------------------------------------- ________________ रामायणम् । श्राकयेवं दशरथो यात्रा मेरोमवादयत् । सन्तःसतां परित्राणे विलम्बतें न जातुचित् ॥ 72 ॥ रामोऽथे|चे दशरथं म्ल एच्छोच्छेदाय चेत्खयम् । ततो यास्यति तद्रामः सानुजः किं करिष्यति ॥ 73 ॥ पुत्रस्नेहाञ्च तातेनाऽक्षमो वा तर्कितेओऽस्मग्रहम् । आभरताज्जन्मसिद्धं नन्विचाकुषु पौरुषम् ॥ 74 ॥ प्रसींद विरम म्ल एच्छानुच्छेतु मां समादिश । अश्विराच्छ्रोष्यसि खामिन् जयवाक्ती खजन्मनः ॥ 75 दूत्थं कथं चिद्राजानमनुज्ञाप्य सहानुजः । सेनापरिटतारामो जगाम मिथिला पुरीम् ॥ 76 ॥ चमूरुद्दीपिसार्दूलसिंहानिव महावने । पुरीपुरःसरेद्राक्षीद्रामोम्ल एच्छमहामटान् ॥ 72 ॥ रणकण्ड्ल दोर्दण्डान्न एच्छास्तेजितकासिनः । रामं द्रुतमुपद्रो प्रावर्त्तन्त महैऔजसः ॥ 78 ॥ युगपद्राम सैन्यं तैरस्त्रैरन्धीकृतं क्षणात् । म्हावातैरिवेओद्भ्वान्तैर्ज्ग्दुक्स्सिप्त्रेन्नुभिः॥76॥ 146 जितमासिषु सैन्येषु परेषु जयमानिषु । म्तमानिनिजन के लेओके संहृतमानिनि ॥ 80 ॥ रामोहसित मानी खमधिज्यं विदधे धनुः । अवादयञ्च तन्मौर्वी' रणनाटकडिण्डिमम् ॥ 81 ॥ Page #154 -------------------------------------------------------------------------- ________________ रामायणम् । भ्रूभङ्गमप्यकुर्व्वीणा गीर्वाण द्रव भूगतः । रामस्तान् काटिशेआप्यस्त्रैर्विव्याध व्याधवन्मृगान् ॥ 82 ॥ अयं वराके जनकस्तत्सैन्यं मशकेओपमम् । तत्साहाय्यागतं सैन्य N दैन्यभागादितेओप्यभूत् ॥ 83 ॥ अरे कुत इमे वाणाछादयन्तो नभस्तलम् । पक्षिराजा दूवायान्तीत्यन्योन्यमिति भाषिणः ॥ 84 ॥ आतरङ्गादयोम्ल च्छाधिपाः कुपितविस्मिताः । कर्षन्तेओऽस्त्राणि युगपत्प्रतिरामं bur3हौकिरे ॥ 85 ॥ दूरापाती दृढाघाती शीघ्रवेधी च राघवः । तान् म्लेच्छान् हेलयामांचीच्छरमः कुञ्जरानिव ॥ 86 ॥ म्ल एच्छाः प्रणस्य ते जग्मुः काका इव दिशो दश । बम्भव खस्थोजनको जनैर्जानपदैः समम् ॥ 87 ॥ हृष्टोऽथ खस्रुतां सीतां रामाय जनको ददौ । इयं रामागमात्तस्य वरप्राप्तिर्जयोऽप्यभूत् ॥ 88 ॥ तथा च जानकीरूपं जनादाकर्ण्य नारदः । तत्रागारकौतुकाद्रष्टुं कन्या वेश्म विवेश च ॥ 86 ॥ पिङ्गकेशं पिङ्गनेत्रं तुन्दिल छत्रिकाधरम् । दण्डपाणिं सकौपोनमपीनाङ्गं स्फुरच्छिखम् ॥ 60 ॥ भीषणं नारदं प्रेच्य भीता सीता सवेपथुः । हा मातरित्या रटन्ती गर्भागारान्तरे विशत् ॥ 61 ॥ 130 Page #155 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। 151 कण्ठे शिखायां बाह्वोश्च त्वा तुमुलकारिमिः । दासिका हारपालाद्यैरुरघे नारदस्ततः ॥ 12 ॥ तेषां कलकलादेयुः शस्विणो राजपुरुषाः । यमदूता इव क्रडा हतैनमितिभाषिणः ॥ 13 ॥ क्षुभितो नारदस्तेभ्यः खं विमोच्य कथञ्चन । ययावुत्पत्य वैताब्य तत्र चैवमचिन्तयत् ॥ 6 ॥ व्याघीम्य इव गौ वन् दासीग्यो निरगाम्यहम् । दिध्या प्राप्तोस्मि वैताय बहुविद्याधरेश्वरम् ॥ 65 ॥ अस्तीह दक्षिणश्रेणी चन्द्र गत्यात्मजेआ युवा । भामण्डलेओनामदेष्मानाख ण्डल पराक्रमः ॥ 66 ॥ पटे लिखित्वा तत्सीतां दर्शयाग्यस्य येन ताम् । इठादपहरत्येष कृते प्रतिकरोग्यदः ॥ 6 ॥ तथैव नारदः कत्वा सीतारूपमदर्शयत् । भामण्डलकुमारस्या दृष्टपूर्व जगत्व ये ॥ 18 ॥ सद्यो भामण्डला मतेनेवाकामि मनोभुवा । लेभे न जातुचिन्निद्रां बिन्ध्याकृष्ट इवडिपः ॥ 66 ॥ वुमुजे नहि भोज्यानि पेयान्यपि पपौ न सः । अवतस्थे च मौनेन योगीव ध्यानतत्परः ॥ 10 ॥ तं तथा विधुर प्रेच्यावोचच्चन्द्रगतिर्नृपः । किमाधिर्बाधते कामि त्वामथ व्याधिरुद्धतः ॥ 1 ॥ Page #156 -------------------------------------------------------------------------- ________________ 152 रामायणम् । किमाज्ञा खण्डनं के नायकारि भवतेओऽथ वा । अन्यद्दा ब्रूहि वत्सत्वं यत्ते दुःखस्य कारणम् ॥ 2 ॥ भाभंडलकुमारोऽभूडिया द्वेधाप्यवाङ्मुखः । गुरूणां तादृगाख्यातुं कुलीनाकथः मीथते ॥ 3 ॥ ऊचुर्वयस्था अथ भामंडलस्यार्त्तिकारणम् । कामवान्नारदानीत पटालिखित योषिति ॥ 4 ॥ वेश्मन्यानीय भक्त्याश नारदं राजपुङ्गवः । कासाकस्यात्मजेत्यादि पप्रच्छ परयोषितम् ॥ 5 ॥ आचख्यौ नारदाप्येवं विदेहाञ्जनकात्मजा । नामधेयेन सोता सा या मया दर्शिता पटे ॥ 6 ॥ यादृशो भास्ति रूपेण लिखितु तादृशीं पुनः । नोभिज्ञेओहं नचाज्ञो वा मूत्तलोकोतरेव सा ॥ 7 ॥ नामरीषु न नागीषु न गन्धर्व्वेषु तादृशम् । सीताया यादृशं रूपं काकथा मानवीषु च ॥ 8 ॥ यादृग् रूपं यथावस्य' विकर्तुन्नेश्वराः सुराः । नानुकर्तुं' सुरनरा न च कर्तुं प्रजापतिः ॥ अस्या मधुरता काचिदाकृतौ वचनेपि च । कण्ठे च पाणिपादे च रक्तता काचिदुच्चकैः ॥ 10 ॥ अथावती यथावस्थां यथा नालक्षितु N क्षमः । नालं तथा वक्रुमपि vaca'myataH परमार्थतः ॥ 11 ॥ Page #157 -------------------------------------------------------------------------- ________________ रामायणम् । योग्या भामण्डलस्येति विचार्य्य मनसा मया । यथाप्रज्ञं समालिख्य दर्शितेयं पटे नृप ॥ 12 ॥ fara वैषा पत्नी खिद्यख मा ततः । इत्याखास्य सुतं राजा व्यसृजन्नारदं मुनिम् ॥ 13 ॥ ततश्च चपलगतिं नाम विद्याधरं नृपः । इत्यादिदेश जनक मपहृत्यानय द्रुतम् ॥ 14 ॥ रजन्यां जनकं हृत्वाऽनुपलक्षित एव सः । समानीयायामास राज्ञश्चन्द्र गते रथ ॥ 15 ॥ जनकं वन्धुवत्स्नेहाद्रथनूपुरपार्थिवः । समाश्लिष्यासयित्वा च ससौहार्द मदाऽवदत् ॥ 16 ॥ लोकोत्तरगुणापुवी तब सीतेति विद्यते । 153 भामण्डलश्च मे हनु रमन रूपसम्पदा ॥ 17 ॥ इयोर्वधूवरत्वेन संयोगोऽस्तु चितोऽधुना । सम्बन्धादावयोश्चापि मिथेओभवतु सौह दम् ॥ 18 ॥ इत्यूचे जनकेआ दत्ता रामाय खसुता मया । कथमन्यस्य यच्छामि दीयन्ते कन्यकाः सकृत् ॥ 16 ॥ अथ चन्द्रगतिः प्रोचे स्नेहटड्डिकते मया । श्रानीय याचितासि त्वं तां चमाहर्तुमप्यहम् ॥ 20, यद्यपि खसुता सोता त्वया रामाय कल्पिता । तथापि न पराजित्य रामस्तां परिशेष्यति ॥ 21 ॥ 20 Page #158 -------------------------------------------------------------------------- ________________ 154 रामायणम वज्वावणिवावर्त धनुषो देव्ताऽज्या। सदा यच सहस्त्राधिष्ठिते duHshtejsii॥22|| पज्ये ते नः सदा गावं देवत्तावन्निकेतने । कले भविष्य तो रामशाणिओ स्तगृहाण ते ॥ 13 ॥ अआम्यामारोपयत्येकमपि दाशरथिः सचेत् । वयं जितास्तदा लेन स उहहतु ते सुताम् ॥ 24 ॥ प्रतिज्ञामित्यनुग्राह्य बलादपि हि मैथिलम् । मिथिलायामन पोत्स चापे तेच सनन्दनः ॥ 22 ॥ मुमोच जनक राजौकसि चन्द्रगतिर्नुपः । खयं तु सपरीवारोऽवामीत्पुर्या बहिर्भुवि ॥ 26 ॥ आचख्यौ जनक स्वच्च वृतं निशि तदैव हि । महादेव्या विदेहायाः सद्यो हृदयमल्य दम् ॥ 27 ॥ विदेहापि रोदैवं रेदैवात्यन्तनिष्णः । / पुत्रं हत्वा नमे टप्तः पुत्रीमपि हरिष्यति ॥ 28 ॥ खेच्छयैव बरादानं लोके न हि प्रेच्छ्या। परेच्छया वरादानं दैवादापतितं मम ॥ 28 ॥ परेच्छया प्रतिज्ञातं कोदण्डारोपण यदि । कुर्य्यान्न रामोऽन्यः कुर्यात्तदाऽनिष्टो वरोमवेत 30 अर्थत्यं जनकेआऽवोचन्मामैषीरेष राघवः । दृष्टसारो मया देवि लतावचस्य तड्पनुः ॥ 31 ॥ Page #159 -------------------------------------------------------------------------- ________________ रामायणम् । 155 विदेहामिति सम्बोध्य प्रभाते जनकामुचत । अश्चित्वा चापरत्ने ते मण्डपे मञ्चमण्डि ते ॥ 32 ॥ सीता खयम्बरायाथ विद्याधरनरेश्वराः । तत्रत्य जनकाहता अधिमञ्चमुपाविशन ॥ 33 ॥ ततः सखी परिता दिव्याल्न्ग्कार्धारिन्नी। भचारिणीव विदशी तबोपेयाय जानकी ॥ 34 ॥ तत्र कृत्वा धनुः पूजां रामं मनसि कृत्य च । अतिष्ठ जानकी तब जननेवमुधासरित ॥ 35 ॥ नारदेआदितसम्बादि सीवारूपेक्षणात्तदा । भामण्डलकुमारस्य मारोमम्मारणात्मकः ॥ 36 ॥ अथोचे जनकदास्यो भोभो सर्वेऽपि खेच्राः। महीचराचराजानो जनकोऽयं वदत्यदः ॥ 3 ॥ भारोपयति यः कश्चिदनयोश्चापदगड्योः । अयेकतरमवि स उद्दहतु नः सुताम् ॥ 38 ॥ एकैकशोऽथ देओष्णन्तः खेचरा भूसुजेआपि च । . उपधन्वं समाजम्मुस्तदारोपणकाम्यया ॥ 26 ॥ वेष्टिते पन्नगैरौद्रेश्चापे ते तीव्र्तेज्सी। नालम्बभूवुतेस्रष्टुमप्यादा काकथा 18 ॥ धनुः स्फलिनज्वालामिनिर्यान्तीभीरनेकशः । नुष्यमाणानिहत्येयुस्तेऽन्यतोऽधोमुखाहिया ॥ 41 ॥ Page #160 -------------------------------------------------------------------------- ________________ 156 रामायणम् । अथ दाशरथी रामश्चलकांचन कुण्डलः । - गजेन्द्र लीलागमनश्चापोपान्तमुपासरत ॥ 42 ॥ वोक्ष्यमाण: सेपहासं चन्द्र गत्यादिमिन पैः । जनके न च साशङ्कनिःशङ्कोलक्ष्मणाग्रजः ॥ 43 ॥ वज्वमिव वनपाणिः वजावत्तं महाधनुः । शान्तोरगानलं सद्यः परिपस्यर्श पाणिना ॥ 44 ॥ स्थापयित्वा महीपीठं नमयित्वा च वेत्रवत् । अधियं विदधे धन्वा तद्रामोधन्विनां वरः ॥ 45 ॥ आकणं तं तदाकृष्य रोदः कुक्षिभरिध्वनि । धनुरास्मालयामास स्वयशः पटहेममम ॥ 46 ॥ खयम्बरखजरामे स्वयं चिक्षेप मैथिली। चापाच्चोत्तारयामास रामभद्रोपि सिञ्जिनीम ॥ 48 ॥ लक्ष्मणोप्यणवावत्तं कार्मुकं रामशासनात । अधिज्यं विदधे सद्यः प्रेषितो विस्मितैर्जनैः ॥ 48 ॥ प्रास्फालयच्च तन्नादवधिरीकदिङ्मुखम् । उतार्यमौवीं सौमित्रिः पुनः स्थ ने मुमोचच ॥ 46 ॥ ददुः सौमित्र ये विद्याधराश्चकितविस्मिताः । अष्टादश निजाः कन्याः सुरकन्या इवा ताः॥50॥ विलक्षाश्चन्द्र गत्याद्यास्तम्य द्भामण्डलान्विताः । विद्याधरेन्द्राः प्रययुः पुरं निजनिज ततः ॥ 51 ॥ Page #161 -------------------------------------------------------------------------- ________________ अथ मैथिलसन्देशादागाहशरथो हुतम् । महोत्सवेन जने च बिवाहा रामसीतयोः 2 ॥ तदा च जनकम्माता कनकोपि निजां सुताम्। भरताय ददौ भद्रा सुप्रभाकुक्षिसम्भवाम् ॥ 53 ॥ समं सुतैः स्नषाभिश्च राजा दशरथोपि हि । ययावयोध्यां नगरी नागरैः प्रकृतोत्सवाम् ॥ 54 ॥ अपरेआर्ट शरथो राजा चैत्यमहोत्सवम् । ऋद्यामहत्या विदधे शान्तिनानं चकार च ॥ 55 ॥ स्नानाम्भः सौविदल्लेन महिथै प्रथमं त्दा। पश्चात्त्वपरपत्नीभ्यो दासोभिः प्रान्निनामा॥56॥ यौवनाच्छीघ्रगामिन्यो दास्यः प्रथममेवताः । राजीनामार्पयत्नानपयस्ता ववन्दिरे ॥ 5 ॥ वृहत्वात सौविदल्लेत शनिवन्मदगामिनि । असंप्राप्तस्नानजला महादेवीत्यचिन्तयत् ॥ 58 ॥ सर्वासामेव राजीनां जिनेन्द्र मानवारिणा । प्रसादेआ विदधे राजा महिया अपि मे नहि ॥ 6 ॥ तत्कृतं मन्दभाग्याया जीवितेनाप्यतो मम । ध्वस्ते मानेहि दुःखाय जीवितं मरणादपि ॥ 6 ॥ विश्येति प्रविश्यान्तमरणे kRtnishcyaa। वस्नेखोहन्धुमात्मानमारेभे सा मनखिनी ॥ 1 ॥ Page #162 -------------------------------------------------------------------------- ________________ द रामाययम् । 4 तदैवागान्नरेन्द्र सां तदवस्यां ददर्श च । तम्यत्युभीतः सेओत्सङ्गे निवेश्येवमुवाच च ॥ 62 ॥ कुतोपमानादारखं दुःसाहसमिदं त्वया । किं नामदेवाद्विदधे मया काप्यवमानिता ॥ 63 ॥ सापि गङ्गदवागूचे जिनखानमयः पृथक् । सर्वासांप्रैषि राजीनां भवता न पुनर्मम ॥ 64 ॥ इत्य्वे|च्त् सा यावन्तावदागाञ्च कंचकी । राज्ञाईखानवारीदं प्रस्थापितमिति ब्रुवन् ॥ 65 ॥ साभ्यषिचञ्च तां महि तेन पुण्येन वारिणा । विलम्बेन किमागास्वं राज्ञा चैवमष्टच्छत ॥ 66 ॥ कञ्च क्यपि जगादैवं वार्द्धकं मेऽपराध्यति । सर्व काव्यक्षमं खामिन्मां पश्य खयमप्यमुम् ॥ 67 ॥ ततो मुमूर्षुमिव तं प्रस्खलन्तं पदे पदे । घण्टान्तले लिका लालदशनं बलिभाजनम् ॥ 68 ॥ श्व एतसर्वाङ्गरोमाणं मूलाम लोचनम् । शुल्कमांसाहजं प्रादुर्भूत सर्वाङ्ग वेपथुम् ॥ 66 ॥ विलोक्याचिन्तयद्राजा सोयावन्नेदृशावयम् । चतुर्थपुरुषार्थीय तावप्रियतामहे ॥ 70 ॥ एवं मनोरथो राजा विषयेभ्यः पराङ्मुखः । कमप्यनैषीत्समयं भवे वैराग्यतस्मयः ॥ 71 ॥ Page #163 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। 158 तयां नगर्थ्यामन्येद्यचक्ष नी महामुनिः । सत्यभूतिरिति सद्यः प्रातः समवासरत ॥ 72 ॥ . सपुवादिपरिवारो राजादशरथापि तम् । गत्वा ववन्दे शबूपर्देशनां निषसाद च ॥ 73 ॥ तदानीमेव बैताअगिरेवन्द्रगतिनृपः । सीताभिलाषसन्तप्त भाम महलसमन्वितः ॥ 4 ॥ विद्याधरेन्द्ररम्बोतारथीव चलेऽहतः । वन्दित्वा विनिवतः स स्तवायातो नमः स्थितः ॥ 7 ॥ तं मुनिं समवसनं वीचां चक्रेवतीर्थ च । ववन्देऽमाग्रतो धर्म शुषुर्निषसाद च ॥ 7 ॥ / सीतामिलापजन्तापं ज्ञात्वा भामहलस्य तु । सत्यभूतिः सत्यवादी सूरिः प्रखत्य देशनाम् ॥ 77 ॥ चन्द्रगतिपुष्यवत्योः सभामण्डलसीत याः । समाचख्यौ पूर्वभवां स्तेषां पापानिवृत्तये ॥ 78 ॥ सीता भामण्डलयोश्च भवेऽस्मिन् यग्मजातताम् । भामण्डलापहारञ्च यथावदवदन्मुनिः ॥ 79 ॥ भामण्डलकुमारोपि तदाकर्ण्य मुनेचः । सनातजातिस्मरणो मच्छितोन्यपतहुवि ॥ 8 ॥ भामण्डलोलब्धसंजः कथितं स्त्य्भ्तिना। खपूर्वमवत्तान्तं शशंस खयमष्यथ ॥ 8 ॥ Page #164 -------------------------------------------------------------------------- ________________ रामायणम् । ययः परमसम्बेगं चन्द्रगत्यादयोप्यथ । खमेति सोतांच नमश्चक्रे भामण्डलः सुधीः ॥ 82 ॥ जातमात्रो योपजह्न सोयं मम सहेआदरः । इतिहृष्टाऽभिषं तसौ ददौ सीता महासती ॥ 83 ॥ नमश्चकार रामं च ललाटस्पृष्टभूतलः । भामण्डलो विनयवान् सद्यः सञ्जातसौहृदः ॥ 84 ॥ समं विदेहया देव्या जनकं भूपतिं ततः । तत्वानैषीञ्चन्द्रगतिः प्रेष्य विद्याधरोत्तमान् ॥ 85 ॥ जातमात्रापहारादि टत्तान्ताख्यानपूर्वकम् । भामण्डल सुतस्तै सांचिति तस्मै शशंस सः ॥ 86 ॥ जहर्ष वचसा तेन स्तनितेनेत्र वर्हिणः । 160 ऊ 7 जनको जननी सा च विदेहा स्तन्यमक्षरत् ॥ 87 ॥ भामण्डलोनमश्चक्रे पितरावुपलच्य तौ । चुम्यमानो मूर्द्धिताभ्यां स्वाप्यमानोऽबुवारिभिः ॥ 88 अथ चन्द्रगती राज्यं न्यस्य भामण्ड ले सुतें । भवेओद्विग्नः प्रवव्राज सत्यभूतिमुनेः पुरः ॥ 86 ॥ सत्यभूतिं चन्द्रगतिं पितरावनरण्यजम् । सीतारामौ च नत्वाऽगान्त्रि भामण्डलः पुरम् ॥ 10 ॥ सत्यभूतिं महर्षिं तं नत्वा दशरथो नृपः । ऊ श्वष्टच्छतात्मनः पूर्वभवानाख्यन्मुनिञ्चसः ॥ 61 ॥ Page #165 -------------------------------------------------------------------------- ________________ रामायणम् । सेनापुरे त्वं वणिजो भावनस्य महात्मनः । पत्र्याममहीपिकाया मुपास्तिर्नाम कन्यका ॥ 82 ॥ साधूनां प्रत्पनीकासा भूत्वा तत्र मवे चिरम् । परिबम्माम कष्टात्तु तिर्यगादिषु योनिषु ॥ 6 ॥ तज्जीव स्त्वं भवं भान्त्वा पुरे चन्द्रपुरे ततः । धनसामत्सुतः पन्यां सुन्दयों वरुणाभिधः ॥ 14 ॥ तदादारः प्रकत्या त्वं साधम्यः श्रद्धयाऽधिकम् । निरन्तरमदाहानं कालधर्म मथा सदः ॥ 65 ॥ हीपेऽव धातकीषण्डे युग्म्युत्तरकुरष्वभूः । मृत्वा चागादेव भूयं परिच्यत्य ततोपि di6॥ विजये पुष्कलावत्यां पुष्कलायां च पुर्य्यभूः । नन्दिघोषनपः पृथ्वी देव्यास्त नन्दिवईनः ॥ 17 ॥ नन्धिओषः सुतं राज्ये न्यस्य त्वां नन्दिवर्द्धनम् । यशोधरमुनेरात्तदोक्षो गइवेयके ययौ ॥ 18 ॥ विद्यलतामिधानायां सधर्मिण्यां महाभुजः । सूनुः सूयं जय इति नाम्ना त्वं तनयोऽभव: LET अन्यदा रत्नमाली स दृप्तं विद्याधरेश्वरम् । विजेतं वचनयनं पुरं सिंहपुर ययौ ॥ 40 ॥ स ज्वालयितुमारेभे पुरसिंहपुरंततः । सबालई सस्तैणं सपशपवनं हठात् ॥ 1 ॥ Page #166 -------------------------------------------------------------------------- ________________ 162 रामायणम् । अमिधानेनोपमन्योः पूर्वजन्मपुरोधसः । जीवोदेवः सहस्रारात्तं तदैत्येव मब्रवीत् ॥ 2 ॥ भो भो महानुभावैवं माकृथाः पापमुत्कटम । त्वं भूरिनन्दि नोनाम राजाभः पूर्वजन्मनि ॥ 3 ॥ तदा मांसनित्तिं त्वं प्रत्यज्ञासीविवेकतः । पुरोहितेन तेनोपमन्यु नोक्लाश्च भग्नवान ॥ 4 ॥ पुरोधा: सोऽन्यदा पुंसा स्कन्द नाना निपातितः । गजश्चामूद गृहोतश्च भरिनन्दनमभुजा ॥ 5 ॥ हतश्चेभोरणे मोऽथ भरिनन्दनमपतेः । गन्धारायामभूत्यत्न्यां सूनुर्नाम्नारिसूदनः ॥ 6 ॥ सञ्जातजातिस्मरणः प्रव्र ज्च च विपद्यच । साहं देवः सहसारे कल्ये जातास्मि विदिमाम ॥ 7 ॥ भरिनन्दनराजेआ मदहिपयाऽजगरो ब्ने। दग्धोदावेन सायास्यदहितीयां नरकावनिम् ॥ 8 ॥ नरकेपि मया गत्वा सप्राक् स्नेहात्प्रबोधितः । तस्मादुद्दत्य मोमस्त्वं रत्नमालोह पार्थिवः ॥ 6 ॥ मांस प्रत्याख्यानभंगन्तदानीमिव सम्प्रति । अनन्त दुःखोद तत्पुरदाहं स्ममा कथाः ॥ 10 ॥ तदाकण्ये वचोयुवाद्रत्नमानी न्य वर्तत । राज्ये न्यधत्त च कुलनन्दन कुल नन्दनम् ॥ 11 ॥ Page #167 -------------------------------------------------------------------------- ________________ रामायणम् । : स्वयं जयेन पुत्रेण सहैव व्रतमाददे । तत्कालमेव तिलकः सुन्दराचार्य्यसन्निधौ ॥ 12 ॥ द्वावप्यभूतान्तौ मृत्वा महाशुक्रेऽमरोत्तमौ । सूर्य्यं जयस्ततश्चुग्त्वा भोस्त्वं दशरथेओभवः ॥ 13 ॥ प्रच्युत्य रत्नमालीतु जनकोयमजायत । अभ्युच्चप्रत्वोपमन्यस्तु कनकोऽजनकानुजः ॥ 14 ॥ नन्दिघोषः पिता यस्ते नन्दिवईनजन्मनि । सेआऽहं ग्रैवेयकाञ्चुप्रत्वा सत्यभूतिरिहाभवम् ॥ 15 ॥ तच्छ्रुत्वा जातसम्बेगस्तं वन्दित्वाऽनरण्यजः । प्रवित्रजिषु राधात्तु रामे राज्यं गृहं ययौ ॥ 16 ॥ राजा राज्ञो सुताऽमात्यानथ दीक्षोत्सुकः खयम् । आपप्रच्छे यथौचित्यं दत्तालाप सुधारसः ॥ 17 ॥ नत्वा बभाषे भरतेओऽहं सर्व्वविरतिं प्रभोः । त्वया सममुपादाख्येऽवस्थास्ये त्वां विना नहि ॥ 18 ॥ ममान्यथाहि हे कष्टे खामिन्नत्यन्त दुःखदे । एकं त्व्त्पाद्विर्हे। 'पर संसारतर्षणम् ॥ 16 ॥ तच्छ्रुत्वा चाथ कै के यो निश्चितं भाव्यतः परम् । न पतिर्नच मे नुरिति भीता ब्रवीदिदम् ॥ 20 ॥ खामिन स्मरसि यो दत्तस्त्वया मह्यम्वरः खयम् । वरो वरोत्मत्रे तत्त्र तेन सारथ्यकर्मणा ॥ 21 ॥ 163 n Page #168 -------------------------------------------------------------------------- ________________ 164 रामायणम् । तं प्रयच्छाऽधुना मह्यं नाथ सत्यप्रतिश्रवः । प्रस्तरोत्कीर्णरेखेव प्रतिज्ञा हि महात्मनाम् ॥ 22 ॥ अथावदद्दशरथः प्रतिपन्नं स्मराम्यहम् । याचख यन्ममाधीनं विमा व्रतनिषेधनम् ॥ 23 ॥ ततो ययाच ए कैकेयी त्वं चेत्प्रत्रजसि स्वयम् । स्वामिन् विश्वम्भरामेतां भरताय प्रयच्छ त्त्॥24॥ अद्यैव गृह्यतामेषा मह्नरित्यभिधाय ताम् । सलक्ष्मणं समाह्वय रामं दशरथोऽवदत् ॥ 25 ॥ अस्याः सारथ्यतुष्टेन दत्तः पर्व मया वरः । सेओऽयं भरतराजेन कैकेय्या याचितेओऽधना ॥ 26 ॥ रामोपि हृष्टोऽभाषिष्ट मात्रेदं साधु याचितम् । यन्मद्वात्नळे भरताय राज्यदानं महै। जसे ॥ 27 ॥ आपप्रच्छे प्रसादान्मामिदं तात स्तथाप्यदः । दुनोति मामविनयस्तवनाकारणं जने ॥ 28 ॥ अप्येक वन्दिने राजं तुष्टस्ताताददात्वदः । निषेधेऽनुमतौ वा मे न खाम्यं पत्तिमानिनः ॥ 26 ॥ भरतोष्यहमेवास्मि निर्विशेषा वुभौ तव । अतोऽभिषिच्यतां राजेत्र भरतः पराया मुदा ॥ 30 ॥ इति रामवचः श्रुत्वा भूपतिः प्रोतिविस्मितः । आदिचन्मन्त्रिणो यावद्भरतस्तावद ब्रवीत् ॥ 31 ॥ Page #169 -------------------------------------------------------------------------- ________________ रामायणम 165 खामिन सह व्रतादानमादावप्यर्थितं मया । तात तन्त्रान्यथा कर्तु कस्यापि वचसाऽर्हसि ॥ 32 ॥ राजाप्युवाच मा वत्म मत्प्रतिज्ञां मुधा कुरु । वरोमयाहि त्वमातुर्दते । न्यासीकृतश्चिरम् ॥ 33 ॥ सेओऽथ ते राज्य दानेन कैकेय्या याचितेऽनघ । श्राज्ञां मम च मातुश्च नान्यथा कर्तुमर्हसि ॥ 34 ॥ रामोभरतमित्यूचे न ते गर्वेऽस्ति यद्यपि । तथापि सत्यापयितुं तातं त्वं राजामुद्दह ॥ 35 ॥ अवाचमरितदृष्टिर्भरता गङ्गदाक्षरम् । पतित्वा पादयो राममित्यवाच कृताञ्जलिः ॥ 36 ॥ तातपादार्थपादानां महेच्छानामदः खलु । उचितं ददतां राजप्रमाददानस्य मे नतु ॥ 37 ॥ तातस्य मृनुः किं नाहं किंवा नार्यस्य चानुजः । सत्यं मातृमुखोस्मेष ग्राह्यमेवं करोमि चेत् ॥ 38 ॥ रामो राजानमित्य चे भरत परिसत्य सौ I राज्यं नादास्य ते तस्माद्वनवासाय याम्यहम् ॥ 36 ॥ इत्यनुज्ञाप्य राजानं रामो नत्वा च भक्तितः । भरते च रुदत्युच्च निर्ययौ चापतूणवान् ॥ 40 ॥ वनवासाय गच्छन्तं दृष्ट्वा दशरथः सुतम् । भूयो भूयो वयौ मूर्च्छामतुच्छां नेह कातरः ॥ 41 ॥ Page #170 -------------------------------------------------------------------------- ________________ रामायणम् । अथापराजितां देवीं नत्वा रामेओऽवधादिति । मातीचाहं तनयो भरतोऽपि सथैव ते ॥ 42 ॥ खां सत्यापयितु सन्धां तस्मै राजंत्र ददौ पिता । मयि सत्येषनादक्ते तन्तव्यं मया वने ॥ 4 ॥ तशा भरतं पश्ये सविशेषः असाहया में कदाचिदपि मामस्त्वं महिमोगेन कामरा ॥ गन्. तामाकर्ण्यगिरं देवी पपात मुवि मच्छिता । / चेटीभिश्चंदनाम्माभिः सिक्तोत्तस्थावुवाच च ॥ 45 ॥ श्राः केन जीवितास्म वषा भूछोहिमुखम्त्यने । / सहिष्ये रामविरहदुःखं जीव त्यहं कथम् ॥ 46 ॥ वनं ब्रजिष्यति सुतः पतिश्च प्रव्रजिष्यति । श्रत्वाप्येतन्न यहीणी कौशल्ये वज्वमय्यसि ॥ 4 ॥ रामो जगाद मयोऽपि मातः पत्मासि मत्मितुः । ततः किमिदमारब्ध कातरस्त्रीजनोचितम् ॥ 48 ॥ वनान्यटितुमेकाकी याति keshrinniisutH। खस्था नु केशरिण्यस्ति न ताम्यति म्नाग्मि॥46॥ तातस्य ऋणमस्तुच्छ प्रतिपन्नवरो य्म्। अत्र स्थिते च मय्यस्थ तस्यानण्यं भवेत् कथम् ॥ 50 ॥ इत्यादियुक्तिवचनै बोधयित्वा पराजिताम् । .. तां नत्वाऽन्याश्च जननी निर्ययो लन्मणाग्रजः ॥ 51 ॥ Page #171 -------------------------------------------------------------------------- ________________ रामायणम् । दूराद्दशरथं मत्वा सीतापेत्यापराजिताम् । नत्मा बाऽवाचताऽदेशं रामानुगमनं प्रति ॥ 52 ॥ ऊचे पराजितादेवी क्रोडमारोप्यजानकीम् । बालामिव स्नपयन्ती कवोष्णौ नयनादकैः ॥ 53 ॥ वत्से वत्सो रामभद्रो विनयी पिवनुज्ञया । वनं प्रयाति तस्यैव नृसिंहस्य न दुष्करम् ॥ 54 ॥ देवीव लाखितासित्व माजन्मोत्तमवाहनैः । सहिष्यसे कथं वत्से पादचं क्रमणव्यथाम् ॥ 55 ॥ तवाङ्गं सौकुमार्येण कमलोदरसेआदरम् । क्लिष्टं तापादिना कुर्यात् क्लेगं दाम रथेरपि ॥ 56 ॥ खभर्तुरनुयानेना निष्टकटागमेन च । न निषेधं न चानुतां यान्तास्ते कर्तुमुत्सहे ॥ 57 ॥ सीताप्युवाच निः शोका नमस्कृत्यापराजिताम् । दधती प्रातरुत्फुल्लसरोरुहमिवाननम् ॥ 58 ॥ अधित्वदस्तु मे भक्तिर्नित्यं क्षेमङ्करा पथि । एषाहमनुयास्यामि रामं विद्यादिवाम्बुदम् ॥ 56 ॥ क्वा तां पुनर्नवा निर्ययौ जनकात्मजा । आत्मानमात्मारामेवं ध्यायन्ती लक्ष्मणाग्रजम् ॥ 60 ॥ अहे। श्रत्यन्तमना या पतिभक्त्याद्यजानकी । अद्योदाहरणं जज्ञे पतिदैवत योषिताम् ॥ 61 ॥ 167 - Page #172 -------------------------------------------------------------------------- ________________ रामायाम कष्टादभीता सीतेयं सती ज्ञ्म्त्ल्लिका। अहोशीलेन महता पुनाति खं कुलैयम् ॥ 6 ॥ इतिव्यावर्णयन्तीभिः शोकगर्3हदया गिरा। पौरीभिः कयमथैक्षि सीता यान्ती वनं प्रति ॥ 6 ॥ राम वनाय निर्यातं श्रुत्वा सपदि लक्ष्मणः । सद्यः सन्धक्षितक्रोधवहिर्दध्याविदं हृदि । ऋजुः स्तातः प्रकृत्यापि प्रकृत्याऽनजयः सियः । इयच्चिरं वरं कृत्वा ययाचे साऽन्यथा कथम् ॥ 65 ॥ दत्तमेतावता राजा भरताय म्हीमुजा। अपनीत खस्य गता नच पितृणभीः ॥ 66 ॥ निर्भयः साम्प्रतं हृत्वा भरताकुलसर्पणात् । न्यस्यामि राज किं रामे विरामाय निजक्रुधः ॥ 67 अथवासौ महासत्वस्त णवदाजामुज्झितम् । रामोनादायते दुःखं तातस्यतु भविष्यति ॥ 8 ॥ तातस्य माममूददुःखं राजास्त भरतोपि हि। अहं त्वनुगमिष्यामि रामपादाम्पदातिवत् ॥ 6 ॥ एवं विचिन्ता सौमिविनत्वा एच्छाच भूपतिम् । ययौ सुमिवामाप्रष्टुं नत्वा चैवमवोचत ॥ 7 ॥ गमिष्यति बनरामोऽनुगमिष्यामि तं त्वहम् । मर्यादाधि विनाशायं न स्थातुं लक्ष्मणः क्षमः ॥ 71 Page #173 -------------------------------------------------------------------------- ________________ रामायणम् । 166 T कथञ्चिय मालम्बत्र सुमित्राप्यववीदिदम् । साध वत्मासि मे वत्सो जेष्ठ यदनुगच्छसि ॥ 72 ॥ मां नमस्कृत्य वत्सोद्य रामभद्र विरङ्गतः । अतिदूरे भवति ते माविलम्बख वत्म तत् ॥ 73 ॥ इदं साधु ब्रुवन् साधु मन्मातासीत्युदोय्य' ताम् । नत्वाच लक्ष्णयोगच्छत्य तुम पराजिताम् ॥ 74 ॥ तान्नत्वोवाच सौमित्रि ग एकाक्यगाञ्चिरम् । त्वामाप्रष्टुमहं त्वागामार्यानुगमनोत्सुकः ॥ 75 ॥ उदथुरुचे कौशल्या मन्दभाग्यास्मि हाहता । वत्स त्वमपि मां मुक्का प्रस्थितोसि बनाय यत् ॥ 76 ॥ त्वमेकोऽनावतिष्ठख मा प्रतिष्टख लक्ष्मण । ममाश्वासकृते रामविरहार्हितचेतसः ॥ 77 ॥ प्रत्यूचे लक्ष्मणोप्य एवं माता रामस्य नन्वसि । मातःकृतमधैर्ये गार्हेण सामान्ययोषिताम् ॥ 78 ॥ दूरे गच्छति मेबन्धुरनुयास्यामि तद्गतम् । तद्दिनं माथा देवि रामनिन्नः सदाप्यहम् ॥ 76 ॥ तामित्युक्काच नत्वाच सौमित्रिरथ सत्वरम् । श्रनुधा लक्ष्मणः सीतारामौ कार्मुकतूणम्टत् ॥ 80 ॥ नयोपि निर्ययुः पुर्य्या विकखरमुखाः प्रजाः । विलासोपवनायेव वनवासाय सोद्यमाः ॥ 81 ॥ 22 Page #174 -------------------------------------------------------------------------- ________________ रामायणम् । प्राणउरिव विनियोजिमैथिलीरामलक्ष्मणैः । कष्टा नराश्च नार्यश्च नगर्या लेभिरे दशाम् ॥ 8 ॥ वेगात्तानन्धावन्तोऽनुरागेण गरीयसा । नागराः क्रूर कैकेयी विधेराक्रोशदायिनः ॥ 8 ॥ वाध्यायमाणोराजापि सान्तःपुरपरिच्छदः । / द्रुतमन्वसरट्राममाकृष्टः स्ने ह्र्ज्ज्भिः॥84॥ द्रुतं राजि जने चापि रामभद्राऽनुगामिनि । नगर्ययोध्या समम दुदासैव समन्ततः ॥ 8 ॥ अथावस्थाय काकुस्थः पितरं जननीरपि । न्यवर्तयत्कथमपि गिरा विनयसारया ॥ 86 ॥ तथा यथोचितालापैः पोरानपि विसजासः । सीतासौमित्रिसहित स्तरितत्वरितं ययौ ॥ 8 ॥ ग्रामे ग्रामे ग्रामदृष्ट्व महद्भिश्च पुरे पुरें। प्राय मानाप्यवस्था काकुयोनह्यवास्थित ॥ 88 ॥ इतश्च भरताराजंत्र नाददे किंतु प्रत्युत । / कैकेयी स्वञ्च चक्रोश सम्माविरहाऽसहः ॥ 86 ॥ परिवजयोत्म कोराजा सामन्तसचिवानपि । प्राहिणोद्राममानेतु राजधाय सह ल्क्स्स्म्न्न्म्॥6॥ पश्चिमायायिनं रामं प्रापुस्त्वरितमेव ते। निहत्तर चाम्यधुर्मत्या राजाज्ञाख्यानपूर्वकम् ॥ 81 ॥ . Page #175 -------------------------------------------------------------------------- ________________ रामायणम् । तैदीनैः प्रार्थप्रमानेओपि न न्यवर्त्तत राघवः । महतां हि प्रतिज्ञातुं न चलत्यद्रिपादवत् ॥ 62 ॥ विसृजामाना अपि ते राघवेण मुज्जर्मुजः । सहैव चेलुः सर्वेपि कृतायास्तन्निवर्त्तने ॥ 63 ॥ अद्योग्रश्वापदपदं निर्मानुष्यंआं घनद्रुमाम् । पारियाबाटवीं प्रापुजनकी रामलक्ष्मणाः ॥ 64 ॥ अभिध्यानैः रष्यपाराङ्गभीरावर्त्त भीषणाम् । तद्यप्रवाह पथि ते समीक्षां चक्रिरे नदीम् ॥ 65 ॥ तत्र स्थित्त्वाऽवदद्रामः सामन्तादीनिदम्बचः । इतः स्थानान्निवृत्तध्व मथाकठोह्यतः परम् ॥ 66 ॥ अस्माकं कुलादन्त' गत्वा तातस्य शंसत : उपाध्वं भरतं मत्वा तात वद्वाप्यतः परम् ॥ 67 ॥ धिगस्मान् रामपादानामयोग्यानितिभूरिशः । तेरुदन्तोन्यवर्त्तन्त वाष्याम्भः खिमितांशुकाः ॥ 68 ॥ उत्ततार वातोरामा दुस्तरां तान्तरङ्गिणीम् । ससीतालक्ष्मणः साश्रुःप्रेक्षितः स्तैस्तदस्थितैः ॥ 66 ॥ रामेऽथ दृक्पथाऽतीते सामन्ताद्याः कथञ्चन । अयोध्यानगरीमीयुस्तद्राज्ञे चावचक्षिरे ॥ 100 ॥ राजाप्पुवाच भरथं नायातौ रामलक्ष्मणौ । राज्यं गृहाण मम तद्दीचाविज्ञाय मास्मभूः ॥ 1 ॥ 171 Page #176 -------------------------------------------------------------------------- ________________ 172 - रामायणम् भरतोप्यवाददाजा नादास्मेरहं कथञ्चन । आनेष्ये तु स्वयं गत्वा प्रसाद्य निजमग्रजम् ॥ 2 ॥ श्रागात्तदाच कैकेयी राजानमिति चाऽब्रवीत् । भरताय त्वया राजा दत्तं सत्यप्रतिश्रव ॥ 3 ॥ परमेष न गृह्णाति राजा ते विनयी सुतः । अन्यासाञ्चास्य माटणां महद दुःखं ममापिच ॥ 4 ॥ अविश्य विधायिन्या पापीयस्या मया कृतम् । सति त्वयि सपुत्र पि हहा राजामराज कम ॥ 5 ॥ कौशल्यायाः सुमित्रायाः सुप्रभायाश्च दुःथवम् । रुदितं मम शृण्वत्या हृदयम्भवति द्विधा ॥ 6 ॥ भरतेन समं गत्वा तो वत्मौ रामलक्ष्मणौ । अनुनीय समानेष्याम्य मुजानहिई नाथ माम् ॥ 7 ॥ अयादिष्टा प्रहृष्टेन राजा दशरथेन सा । ययौ सभरताऽमात्या प्रतिरामं कृतत्वरा ॥ 8 ॥ कैकेयी भरतौ षड्भिःप्रापतुस्तहनं जिनेः। अप घ्यद्रुममलेच जानकीरामलक्ष्मणान् ॥ 6 ॥ रथादुत्तीर्य कैकेयी वत्सवमति भाषिणी । प्रणमन्त रामभद्रं च चुम्बोपरिमूई नि ॥ 10 ॥ पादाजायाः प्रणमन्तो वैदेही लक्ष्मणानपि । आक्रम्योपरि बाहुभ्यान्तारं तारं रुरोद सा ॥ 11 ॥ Page #177 -------------------------------------------------------------------------- ________________ रामायणम 173 भरतोपि नमश्चक्रे रामपादावुशुर्3अक् । प्रत्यपद्यत मूर्च्छाञ्च मूर्च्छाव एद महाविषः ॥ 12 ॥ बोधितो रामभद्रेण विनयी भरतोऽवदत् । श्रभक्तमित्र मां त्यक्त्वा कथमत्र त्वमागमः ॥ 13 ॥ राज्यार्थी भरत इति मात्तृदोषेण योऽभवत् । ममापवादोहरत मात्मना सह मां नयन् ॥ 14 ॥ नित्य यद्दाऽयोध्यायां गत्वा राज्य श्रियं श्रय । कौलीनशल्यं मे भ्रातरेत्र मप्यपयास्यति ॥ 15 ॥ जगन्मित्र' हि सौमित्रिस्तवाऽमात्यो भविष्यति । अयं जनः प्रतीहारः शवुघ्नस्त्वा तपवभृत् ॥ 1 ॥ एवं ब्रुवाणे भरते kaikaiyyapya'bravIdidam / कुरु भ्रातृवचो वत्स सदासि भातृवत्सलः ॥ 17 ॥ अव न त्वत्पितुर्देषो न दोषो भरतस्य च । कैकेय्या एव दोषोऽयं सुलभः स्त्री खभावतः ॥ 18 ॥ कौलावजं ये केमि दोषाः स्त्रीणां पृथक् पृथक् । ते सर्वे कृतसंस्थाना मयि दोषखनाविव ॥ 16 ॥ पत्युः सुतानां त्वन्मातृजनस्य च मया कृतम् । इदं दुःषाकर' कर्म तत्महख सुतोसि यत् ॥ 20 ॥ इत्यादि साथ जल्यन्ती तामूचे लक्ष्मणाग्रजः । तातस्य सूनुर्मूत्वाऽहं प्रतिज्ञातं त्यजामि किम् ॥ 21 ॥ Page #178 -------------------------------------------------------------------------- ________________ 174 रामायणम् । तार्तेन दत्तमेतस्मै राज्यं ह्यनुमतं मया । अस्त्वन्यथा कथंकारं वाग्द्वयोज्जीवितेआरपि ॥ 22 ॥ तदस्तु भरतेआराजा द्वयोरपि निदेशतः । अस्यास्मग्रहमनुल्लंघ्यो मम तात इवाम्विके ॥ 23 ॥ इत्युक्वोत्थाय काकुत्स्थः सीतानीतजलैः खयम् । राजेआभिषिंचह्न रतं सर्व्वसामन्तसाक्षिकम् ॥ 24 ॥ रामः प्रणम्य कैकेयीं सम्भाख्य भरतं तथा । विससर्ज प्रतस्थेच ककुभं दक्षिणां प्रति ॥ 25 ॥ ययावयोध्यां भरत स्तत्र चाखंडशासनः । ऊरीचक्रे राजाभारं पितुर्वातुश्च शासनात् ॥ 26 ॥ महामुनेः सत्यभूतेः पार्श्वे dazarathopya'tha / भूयसा परिवारेण समं दीक्षामुपाददे ॥ 27 ॥ ख भ्रातृवनवासेन भरतः शल्यि ते हृदि । अत्योद्यतेओ रचद्राजंत्र यामिकवत्सुधीः ॥ 28 ॥ सौमित्रि मैथिलसुता सहितोऽथ रामो गच्छन्नतीत्य गिरिमध्वनि चित्रकूटम् । आसादयत् कतिपयैर्दिवसैरवन्ति देशैक देशमबनिस्थित देवदेश्यः ॥ 26 ॥ इत्याचार्य्य हेमविरचित रामायणे राम तन्मणोत्पत्ति परिणयन वनवासगमनो नाम चतुर्थः सर्गः ॥ 4 Page #179 -------------------------------------------------------------------------- ________________ अथ पञ्चमसर्गः । अआतुरे व्यमने प्राप्त दुर्भिक्षे shkrvigrheN। राजहारे श्मशाने च यस्तिष्ठति स वान्धवः ॥ रामोऽय विश्रामयितुं थान्तामध्वनि जानकीम् । वटस्य मूले न्यषदकानामिवेश्वरः ॥ 1 ॥ तंदेशं सर्वतोवीक्ष्म रामः सौमित्रिमभ्यधात् । देशः कस्यापि भीत्यायमधु बोइमोऽभवत् ॥ 2 ॥ अशुष्क कुल्यानुद्यानानीचबाटाश्च मेक्षवः । सान्तानिच खलान्याहु नूतनोहसतामिह ॥ 3 ॥ तदाच रामः पप्रच्छा गच्छन्तजनमेककम् । किमुच्चचाल देशोयं क्वचासि चनितोनघ ॥ 4 ॥ सोऽप्यचेऽवन्तिदेशेऽसिन पुर्यवंत्यां नरेश्वरः । अस्ति सिंहदरोनाम सिंह बटुःसहादिषाम् ॥ 5 ॥ तस्य च प्रतिवद्दोस्मिन्विषयेऽस्ति महामतिः । सामंतो वज्जकाख्यो दशाङ्गपुरनायकः ॥ 6 ॥ स पापहाङ्गतोऽन्य द्य वनमध्ये महामुनिम् । कायोत्सर्गस्थ मैक्षिष्ट नामतः प्रीतिवईनम ॥ 7 ॥ के तिष्ठसि द्रुम इवारण्येऽमुब ति तेन तु । अनुयुक्तो मुनीरात्महितार्थमिति सेओ ऽवदत् । 8 Page #180 -------------------------------------------------------------------------- ________________ 116 रामायणम् । भूयो प्यूचे व कर्णः खाद्यपेयादि वर्जिते । अत्र संपद्यते ऽरण्य ए किं नामात्महितं तब ॥ 6 ॥ तञ्च योग्य मुनिर्ज्ञात्वा धर्ममात्महितं जागौ । श्रावकत्वं सेओऽपि सद्यः प्रपेदे तत्पुरः सुधीः ॥ 10 ॥ विनाच देवमर्हन्तं विना सार्धं श्च नापरम् । नंस्यामीति तदग्रे स जग्राहाभिग्रहं दृढम् ॥ 11 ॥ ततञ्च तं स वन्दित्वाऽगाद्दशांगपुर पुरम् । पालयन् श्रावकत्वंच चिन्तयामासिवामिदम् ॥ 12 ॥ namaskAfmayA नान्य इति तावदभिग्रहः । सिंहेआदरश्च मे बैरी भविष्यत्य नमस्कृतः ॥ 13 ॥ एवं विम्टश्योत्प्रतिभः खाङ्गुलीये मणीमयीम् । मुनिसुव्रतनाथस्य प्रतिमां संन्यवीविशत् ॥ 14 ॥ तद्विम्बं खाङ्गलीयस्य नम त्वंच यतेस्म सः । सिंहादर' नरपतिं माग्या पायोक्लीयसि ॥ 15 ॥ तं तं सिंहादरमहीपतेः । आचचक्षे खलः कोपि खल्तः सर्वकषाः खल उ ॥ 16 ॥ सद्यः सिंहेओदरोऽकुप्यन् महाहिरिव निश्वसन् । कर्णाय तत्कोपं को प्यागत्य गगंसच ॥ 17 ॥ तस्य कापोमयि कथं त्वया ज्ञात इति स्फुटम् । वज्ञकर्णेन ष्टष्टः सन्नाचख्यौ स पुमानिति ॥ 18 ॥ Page #181 -------------------------------------------------------------------------- ________________ rAmAyaNam / pure kundapure श्राद्धः समुद्रः सङ्गमो वणिक । यमुना नाम तत्पन्नी बिद्यदंगोस्मि तत्सुतः ॥ 16 ॥ क्रमाच्च यौवनं प्राप्तो माण्ड मादाय चागमम् । डज्जयिन्यामहं पुर्यों क्रय विक्रय हेतवे ॥ 20 ॥ तत्र कामल तां नाम्ना पश्यन् वेश्यां मृगीदृशम् । सद्यश्च कामवाणानामभवमहमास्य दम् ॥ 21 ॥ निगामेका वसामीति तया कृतसमागमः । दृढं गेण वदोहं मगो वागुरया यथा ॥ 22 ॥ आजन्म कष्टेन धनं यन्मत्पित्राऽर्जितं बहु । तहशेन मया तत्त षड्भिर्मासइ विनाशितम ॥ 23 ॥ सिंहोदरमहिण्या ये श्रीधरायाश्च कुण्डले । तादृशे देहि मह्यं त्वमित्य चे सान्यदातु माम् ॥ 24 ॥ नमेऽर्थः कश्चिदप्यस्ति त एवापहराग्यहम् । इति रात्रौ साहसिकः खानेणागां न पौकसि ॥ 25 ॥ सिंहोदरं श्रीधरेतिटच्छन्ती शुथवे मया । नाथोहिग्न वेदानीं निद्रां न लमसे कथम् ॥ 26 ॥ सिंहदरोऽवदद्देवि तावन्निद्रा कुतोमम । प्रणा में विमुखा याबद्दनकोन मार्य ते ॥ 20 ॥ अमु प्रातहनि ग्रामि ससुहृत्युत्रवान्धवम् । जात्वियं रन नी तावदिनिद्रस्यापि मे प्रिये ॥ 28 ॥ Page #182 -------------------------------------------------------------------------- ________________ : 178 रामायणम् । तदाकर्ण्य तवाख्यातुं त्यक्त कण्हलचौरिकः । त्वां साधम्किवात्सल्यादिह त्वरितमागमम् ॥ 26 ॥ वनकर्ण स्तदाकण्यं पुरीकण टणाधिकम् । सद्यश्काराऽपश्यच्च परचक्ररजाम्बरे ॥ 30 ॥ क्षपाच रुरुधे सिंहोदरेण वप्रवलै लैः । तद्दशाङ्गपुरं विष्वक् चन्द नगुरिवाहिमिः ॥ 31 ॥ सिंहदरोऽथ दूतेन ववकणं म्दोऽव्द्त्। प्रणाममायया मायिन् वञ्चितोस्मि त्वया चिर्म्॥32॥ विना तेनाङ्गलीयेन मामाऽगत्य नमस्करु । अन्यथा सकटुम्बस्त्वं यमवेश्माच यास्यसि ॥ 33 ॥ प्रत्यचे वनकर्णाऽपि मम hya'yamabhigrahaH / विनार्हन्तं विना साधु प्रणमाम्य परं नहि ॥ 34 ॥ न पौरुषाभिमानोऽत्र किन्त ध्र्माभिमानिता। नमस्कारं विना सबै ममादत्व यथारूचिम् ॥ 35 ॥ धर्मदारं देहि मह्य यथाधर्माय कुत्रचित् । / अहमन्यत्र गच्छामि धर्म एवास्त मे धनम् ॥ 36 ॥ इत्य ते वन कर्णेन नहि तत्प्रत्यपादि स्ः। जातु धर्ममधर्म वा गणयन्ति न मानिनः ॥ 37 ॥ पुरं सवज्ञकर्ण तद्ध्वा सिंहोदरो वहिः । स्थितोस्ति मुष्लन देशञ्च तग यादयमुहसः ॥ 38 ॥ Page #183 -------------------------------------------------------------------------- ________________ 126 रामायणम् । अहं च सकटुम्वोपि मष्टोऽस्मिन राज्विग्र्हे। दग्धान्यनाद्य सौधानि जीणीसाच कुटी मम ॥ 3 ॥ शन्येभ्यध्यवेश्मभ्यो वेश्मोपकरणान्यहम् । आनेतु क्रूरगेहिन्या प्रेषिता यामि तन्मुखः ॥ 4 ॥ तस्यादुर्वचासाऽप्येतत्फलं शुभमन्मम । यन्मया देवकल्यस्त्वं इष्टो दैववशादसि ॥ 41 ॥ एवमुक्तवतस्तस्य दरिद्रस्य र्घूह्ह्ः। रत्नवर्णमयं सत्रमदत्त करुणानिधिः ॥ 42 ॥ तं विसृज्य ततो रामो दशाङ्गपुरमीयिवान् । चन्द्रप्रभं वहिश्चैत्ये नत्वा तनाथवा स्थितः ॥ 4 ॥ रामादेशेन सौमित्रिस्तत्प्रविश्य क्षणात पुरम् । वनकर्णान्तिके गच्छदलख्यानां ह्यसौ स्थितिः॥44॥ वर्च कर्णः सदाकारं ज्ञात्वा तन्नरमुत्तमम् । जचे महामाग भव भोजनातिथिभाग म्म्॥45॥ रामानुजोऽप्यभिदधे सकलनो मम प्र्म्ः। स्थितोस्ति बहिरद्याने तमादौ भोजयाम्यहम् ॥ 16 ॥ ततः सौमित्रिणा साई वचक महीपतिः । भयिष्टव्यजनं भोज्यमुपराममनाययत् ॥ 47 ॥ भक्तोत्तरे चानुशिष्ट रामेण प्रेषितो ययौ । लक्ष्मणो ऽवन्तिनृपति जगादेति च सौष्टवी ॥ 48 ॥ Page #184 -------------------------------------------------------------------------- ________________ 180 रामायणम् । राजा दाशरथि "सीकृता शेष महीपतिः । * विरोधं वन कर्णन भरतस्ते निषेधति ॥ 46 ॥ " सिंहोदरोऽपि प्रत्यचे त्यानां भ्र्तोपिहि। भक्तानामेव कुरुते प्रसादं नान्यथा पुनः ॥ 50 ॥ अयं पुनर्वव की मत्मामन्तो दुराशयः । न मां नमति तेनास्य प्रसीदामि कथम्बद ॥ 5 ॥ भूयोपि लक्ष्मणोऽवोचन्नासावविनयी त्वयि । अस्था 'प्रणामसन्धाहि जज्ञे धर्मानुरोधतः ॥ 52 ॥ माकुप्यो ववकायं मान्यं भरतशासनम् । धासमुद्रान्त में दिन्या भरतः शासिता यतः ॥ 53 ॥ क्रैः सिंहोदरःस्माह को नाम. भरतोनपः । योवजकर्ण गृह्यन् सन् वातुलो मां व्द्त्य्द्ः॥54॥ कोपारुणा क्षः सौमित्रिः स्फुरदोष्ठ दलोऽवदत् । रे न जानासि भरतं ज्ञापयाम्येष मत्च्छतम् ॥ 55 ॥ उत्तिष्ठव युधे सर्वात्मना सम्बर्मितो भव । न भवस्येष गोधेर मग जाशनिताडितः ॥ 56 ॥ सिंहोदरः ससैन्योथ सौमित्रिं हन्तु मुद्यतः । वालः परिसप्रष्ट मिव भस्मछन्नं हुताशनम् ॥ 5 ॥ लक्ष्मणोपि गजालानं भुजेमोन्मूल्य वालवत् । . विहिष स्ताडयामास हस्त दण्ड इवान्तकः ॥ 58 ॥ Page #185 -------------------------------------------------------------------------- ________________ रामायणम् । 181 अथ सौमित्रिरुत्पत्य सिंहोदर मिमस्थितम् । . तहाससा पशुमिबाऽवभात्कण्ठे महामुजः ॥ 56 ॥ पाश्चयं पश्यतां तत्र दशागपुरवासिनाम् । तन्निन्ये गामिवाकृष्य लक्ष्मणो रामसन्निधौ ॥ 6 ॥ इष्टा सिंहादरो रामं नत्वा चेदमभाषत । न जातस्त्वमिहायाता मया रघुकुलोदह ॥ 61 ॥ अथवा किमिदं देव मत्परीक्षाकते कृतम् । कृतं नः प्राणितेनापि ययं च्छल परा यदि ॥ 62 ॥ क्षमखाऽज्ञानदोषं मे यत्कर्तव्यं तदादिश । भृत्ये कोपः शिक्षामात्रकते शिष्ये गुरोरिव ॥ 6 ॥ सन्धेहि बचकर्णेने त्यादिश त्तरघहहः । सिंहादरोपि तां वाचं तथेति प्रत्यपद्यत ॥ 6 ॥ . तत्रागाहवकणेपि रामभद्रस्य शासनात् । विनयेन पुरोभूय कृताञ्जलि रुवाच च ॥ 65 ॥ स्वामिनौ दृषभखामिवंशजौ raamshaahinnau। . यवां दृष्टे मया दिष्टया किञ्च ज्ञातौ चिरादिः॥66॥ भरताईस्य सर्वस्य यवान्नाथौ म्हाभुजौ। अहमन्ये च राजानो यु वयोरेव किङ्कराः ॥ 67 ॥ मुच्चैनं मत्प्रभु नाथ साधि चैन मतः परम् । यथाऽसौ सहते मेऽन्यप्रणामाभिग्रहं सदा ॥ 8 ॥ Page #186 -------------------------------------------------------------------------- ________________ 182 रामायणम । विनाहतं विना साधु नमस्यो मापरो मया । इतिह्यभिग्रहोऽग्राहि महाः ग्रीतिवर्द्धनात् ॥ 6 ॥ रामभसंनया सिंहादरस्तत्प्रत्यपद्यत । सौमित्रिणा विमुक्तासन वन कर्णञ्च स्ख्जे॥7॥ सिंहदरोपि परया प्रीत्या राघवसाक्षिकम् । राज्याई ववकर्णाय सोदरायेव दत्तवान् ॥ 7 ॥ श्रीधराकुण्डले तेच याचित्वावन्तिपार्थिवात् । अदत्त विद्युदङ्गाय दशाङ्गपुरपार्थिवः ॥ 72 ॥ सौमित्र ये वजकों ददावष्टौ खकन्यकाः । सिंहदरः ससामन्तः पुनःकन्याशत बयम् ॥ 7 ॥ अथोचे लक्ष्मणं कन्याः पार्श्व वःसन्त संप्रति । नाता नो भरतराज्ये यतः पित्रा निवेशितः ॥ 7 ॥ समयेऽङ्गीक तराज्य : परिणेष्यामि वः सुताः। इदानीन्तु वयङ्गत्वा स्थास्यामो मलयाचले ॥ 7 ॥ एवमित्य वा स्थितौ बज्जकर्ण सिंहादरौ नृपौ। विसृष्टौ रामभद्रेण ययतुर्निजपुरं पुरम् ॥ 76 ॥ रामस्तव निशान्नीत्वा स्सीताल्क्स्स्म्न्न्ःप्र्गे। गच्छन् क्रमेण संप्रापशङ्कमपि निर्जलम् ॥ 7 ॥ पिपासितायां सीतायां विश्रान्तायो तरोतले । रामाजयाऽथ सौमिविर्जलमानेतुमभ्यगात् ॥ 78 ॥ Page #187 -------------------------------------------------------------------------- ________________ 183 रामायणम् । गच्छन् सरो dadarzekama'nekAMbhojamaNDitam / दूरादानन्दजननं वयस्यमिव वल्लभम् ॥ 76 ॥ तदाच क्रीडितुं तत्त्राऽगा त्यूवरपुराधिभूः । नृपः कल्याणमालाख्यः प्रेक्षाञ्च क्रेच लक्ष्मणम् 80 ॥ सकामवाणैः सद्योमि विभिदे भिदुरात्मकैः । नत्वा लक्ष्मणमूचेच भव मे भोजनातिथिः ॥ 81 ॥ विकारं मान्मथं देहि लक्षणानि च लक्ष्मणः । निरीक्ष्य दध्यौ नाषा पुवेषा कारणेन तु ॥ 82 ॥ ध्यात्वेत्युवाच सौमित्रिः सभार्य्यैस्ति मम प्रभुः । इतश्चादूर देशेऽस्मिन् भुने तेन विना नहि ॥ 8 ॥ इतश्चाटूरदेशेऽस्मिन् तेन प्रधानपुरुषैर्मद्राकारैः प्रियम्बदैः । तत्राऽनिन्ये समभ्यर्च्य ससीतेऽपि रघूदहः ॥ 81 ॥ सोऽनमस्यद्रामभद्रं भद्रधी मैथिलीमपि । अरद् पटकुटी तत्कालञ्च न्यवेशयत् ॥ 85 ॥ तव रामं कृतस्नानभोजनं स उपाथयौ । सहैकमन्त्रिणा युक्तः स्त्रोत्रेषो निःपरिच्छदः ॥ 86 ॥ लज्जानतमुखीन्ताञ्च निजगादेति राघवः । भद्रे पुरुषवेषेण स्त्रीभावं निहुषे कुतः ॥ 81 ॥ ऊचेऽथ कूवरपतिः कूवरेऽस्मिन् महापुरे । वालिखिल्योनाम राजा प्रथ्वीनामाऽस्यतु प्रिया 88 / Page #188 -------------------------------------------------------------------------- ________________ 184 रामाय्न्न्म्। आपन्नसत्वा सञानेद्यच्छ म्लेच्छइ म्हाभ्त्त्। अवस्कंदागतैर्निन्ये वालिखिल्यो नियम्य सः ॥ 86 ॥ पश्चाच्च प्रथिवी देवी तनयां mAma'sUta सा|' पुत्रोऽजनीति चाघोषि सचिवेन सुद्धिना ॥ 6 ॥ तज्ज्ञापितः पुत्रजन्म प्रभः सिंहादरोऽवदत् । तन राजास्तु वालोयं वालिखिल्यागमावधिः ॥ 11 ॥ क्रमेण वई मानाऽहं मलात्पु वेस्स्धारिन्नी। माटमन्त्र जनं मुक्त्वा परैरनुपलक्षिता ॥ 6 ॥ राज्य करोमि कल्याणमा लाख्या प्रथिता स्ती। . मन्त्रिणां मन्त्र सामर्थ्यात् स्यादलीकेपि सत्यता ॥ 6 ॥ म्लेच्छानां भूरि यच्छामि द्रविणं पिटमुक्तये । द्रव्यमेते तु गृह्नन्ति मुञ्चन्ति पितरं नतु ॥ 64 ॥ तत्प्रसीदत मे तातं तेभ्यो मोचयताऽध ना। सिंहोदरान्मोचितः प्राग् वज्ञ कानृपो यथा ॥ 65 ॥ रामाप्युवाच पुवेषेत्र स्वराज्य prshaastii। यावहत्वा मोच यामो म्लेच्छम्यःपितरं तव ॥ 16 ॥ महाप्रसाद इत्यूचे सा स्त्रीवेस्स्धारिन्नी॥ ऊचे सुवुद्धि मन्त्री लक्ष्मणोस्यावरोस्त्विति ॥ 6 ॥ राववो यब्रवीत्तता देशादेशान्तरं वयम् । यास्यामोऽथ निटतेषु लक्ष्मणः परिणेष्यति ॥ 8 ॥ Page #189 -------------------------------------------------------------------------- ________________ रामायणम् । प्रतिपद्यति काकुत्स्थ स्तस्थौ तत्र दिनत्रयम् । निशाशेषे सुप्तजने ससीतालक्ष्मणो ययौ ॥ 66. सापि प्रातरपश्यन्ती जानकीरामलक्ष्मणान् । विमनाः ख purama'gAccakre राज्य तथैवतु ॥ 10 ॥ प्राप क्रमेण रामोपि नर्मदामुत्ततार च । पथिकइआयमाणोपि विंध्याटव्यां विवेश च ॥ 1 ॥ तत्रादौ दक्षिणदिशि कण्टकिस्थितो दिजः । ररास विरसं क्षीरस्थोऽन्यो मधुरं पुनः ॥ 2 ॥ न विषादो नवा होऽभू द्रामस्य त्थापिहि। शकुनञ्चाश कुनञ्च गणयन्ति हि दुर्वलाः ॥ 3 ॥ गच्छन् ददर्श चागच्छन म्लेच्छसैन्यमुदाय धम् । असंख्य भरथाश्वीयं देशघाताय निर्गतम् ॥ 4 ॥ युवा सेनापतिस्तत्र दृष्ट्वा सीतां स्मरातुरः । स्वच्छन्दत्तिः स्वान म्लेच्छानुच्चकैरेवमादिशत ॥ 5 ॥ अरेरे पथिकावेतो नाशयित्वा विनाश्य वा । एताम्बरस्त्रियं हृत्वा समानयत मत्कृते ॥ 6 ॥ इत्युक्ताः सह तेनैवाऽधावन्त प्रति राघवम् । प्रहरन्तः शरप्रासप्रायैः प्रहरणैः शितैः ॥ 7 ॥ उवाच लक्ष्मणो रामं tiSThAu~ha shaaryyaa| अमून्शु नव म्लेच्छान यावहिद्रावयाम्यहम् ॥ 8 ॥ 24 Page #190 -------------------------------------------------------------------------- ________________ 186 रामायणम् । इत्युक्वा लक्ष्मणोऽधिज्य N कृत्वा धनुरनादयत् । तन्नादाच्चाव सन्म्ल एच्छाः सिंहनादादिद्विपाः ॥ 6 ॥ असह्यश्चापनादोऽपि शरसोक्षः सुदूरतः । इत्थम्बिष्टश्य स म्ल च्छराजो राममुपाययौ ॥ 10 ॥ विमुक्तशस्त्रो दीनास्यः स्यन्दनादवतीर्य्य सः । रामभद्रं नमश्चक्रे क्रुधा सौमित्रि ऐचितः ॥ 11 ॥ सोऽवोचद्देव कौशांव्यां पुर्य्यी वैश्वानरोद्दिजः । सावित्रीनाम तत्पत्नी रुद्रदेवोस्मि तत्सुतः ॥ 12 ॥ आजन्म क्रूरकर्माच तस्करः पारदारिकः । नतत्किमपि कर्मास्ति यत्पापो नाचराम्यहम् ॥ 13 ॥ अथैकदा खात्रमुखे प्राप्तोहं राजपूरुषैः । शूलं समारोपयितु N नीतश्च नृपशासनात् ॥ 14 ॥ उपशूलञ्च दीनोहमुपशूनामिव च्छगः । T दृष्टः 'श्रावकवणिजा दत्वा दण्डञ्च मोचितः ॥ 15 ॥ माकार्षी चौरिकां भूय इत्युदीर्य महात्मना । विसृष्टो वणिजा तेन तन्द एशं त्यक्तवानहम् ॥ 16 ॥ मन्द्रागामिमां पल्लों काक इत्याख्ययानया । इह ख्यातः क्रमात्पल्लीपतित्वमिदमासदम् ॥ 17 ॥ इह स्थितश्च लुण्टाकैर्लुण्टयामि पुरादिकम् । श्रानयामि स्वयं गत्वा वदधृत्वा नृपानपि ॥ 18 ॥ Page #191 -------------------------------------------------------------------------- ________________ गमायणम् । वश्योरिम व्यन्तर इव तव स्वामिन समादिश । किङ्करः किङ्करोग्येष सहखाविनय मम ॥ 16 ॥ वालिखिल्यं विमुञ्चेति रामेणोक्तः किरातराट् । तं मुमोच नमश्चक्र वालिखिल्योहि राघवम् ॥ 20 ॥ रामाज्ञया च काकेन स निन्ये कवरं पुनः । कल्याणमालां पुवेषामपश्यच्च सुता निजाम् ॥ 21 ॥ रामलक्ष्मण वृत्तान्त मिथोऽकथयताञ्च तौ। कल्याणमालिका वालिखिल्याया 'खिलमप्यथ ॥ 22 ॥ काकोपि खां ययौ पल्लि ततो रामोऽपि निर्गतः । विन्ध्याटवीमतिक्रम्य प्राप तापी महानदीम् ॥ 23 ॥ तापीमुत्तीर्य चक्रामस्तद्दे शप्रान्तवर्तिनम् । अरुणग्रामनामानं रामोग्राममथा 'सदत् ॥ 24 ॥ पिपासितायाः सीताया स्तन रामः सलहारण: / . गृहे ययौ कापितस्य कपिलस्याग्निहोत्रिणः ॥ 25 ॥ ब्राह्मणीच सुशर्माख्या तेभ्योऽदात पृथगासनम् । स्वयञ्च पाययामास सलिल खाटुशीतलम् ॥ 26 ॥ आगात्तदाच कपिलः पिशाच व दारुणः । निरीक्ष्यचोपविष्टांस्तान रुष्टोऽभाषिष्ट घिनीम्॥27॥ मलिनानां किमेतेषां प्रवेशो मम veshmni। . पापीयसि त्वया दत्वाऽग्निहोत्रमसुचीकृतम् ॥ 28 ॥ Page #192 -------------------------------------------------------------------------- ________________ 188 . रामायणम् । एवमाक्रोशिनं विप्रं क्रूर रामानुज: क्र्धा। करीवारभतोड त्य परिभमयितुं दिवि ॥ 26 ॥ रामोप्यबाच कोनाम कोपेओऽस्मिन कोट मात्र्के। द्विजक्र र वित्रुवन्तमप्यम मुञ्च मानद ॥ 30 ॥ रामाजयाच सौमित्रि स्तंमुमोचशनै हिजम् । ससीतालक्षणोरामो निजंगामच तगृहात ॥ 31 ॥ ते गच्छन्तः क्रमात्मापुररण्य मपरं महत् । कज्जलश्यामजलदः कालश्च समुपाययौ ॥ 32 ॥ वर्ष त्यब्देच काकुत्स्थ स्तस्थौ व्त्त्त्रोर्ध्ः। .. वर्षाकाल वटेऽवच नयाम देति चावदन ॥ 33 ॥ आकर्ण्यतहवामीत स्तन्नाग्रोधाधिदैवतम् । इभकर्णाभिधो यक्षो गोकर्ण खप्रम ययौ ॥ 34 ॥ तं प्रणम्येत्पभाषिष्ट खामिन्नहासित स्ततः । कैश्चि हःसहतेजेआभिनिजावासाहटादहम् ॥ 35 ॥ तत्कुरुष्व परिवाणम नाणस्य मम प्रभो । ते हि स्थास्यन्ति सकल प्राप्टषं महटद्रमे ॥ 36 ॥ गोकर्णाप्यवधिं ज्ञात्वा चख्याविति विचक्षणः । अआवेतौ गृहायातावष्टमौ रामशाङ्गिणौ ॥ 37 ॥ इत्युक्त्वा निशि तत्रै त्य नव योजनविस्तृताम् । हादशयोजनायामां धनधान्यादि पूरिताम् ॥ 38 ॥ Page #193 -------------------------------------------------------------------------- ________________ रामायणम् । 186 उतुड्गबप्रमासादमाण्ड पूर्णापणावलिम् । पुरीरामपुरी नामाकृत रामाय सोऽमरः ॥36॥yu0 प्रातर्मगलशब्द न प्रवुद्धो राम ऐक्स्स्त्। तं वीणाधारिणं यक्षं महर्धि नगरीञ्च ताम् ॥ 40 ॥ सोऽवोचदिस्मितं रामं खामी tvmtithishcme। गोकर्णनाम यक्षोहमकार्ष त्वकते पुरीम् ॥ 11 ॥ मया सपरिवारेण सेव्यमानो divaanishm। इह तिष्ठ सुख खामिन्यथाकालं यथारूचि ॥ 42 ॥ इति तेनार्थितोरामो यक्षभिनिषेवितः । अवतख सुख तव सीतासौमित्रिसंयुतः ॥ 43 ॥ इतश्च विप्रःकपिलः समिदादिकते ऽन्य्दा। भामंस्तस्मिन्महारण्ये पशुपाणिः समाययौ ॥ 44 ॥ स ददर्श पुरी ताञ्च दध्यौ चेतसि विस्मयात् । मायेयमिन्द्रजालम्बा गान्धर्वमथवा पुरम् ॥ 45 ॥ तत्रैकां मानुषीरूपां चारु नेपथ्यवाससाम् । सोऽष्टच्छ द्यक्षिणी इष्वा कस्येयं न तना पुरी॥46॥ सोचे गोकर्मयक्षण कृतेयं न तना पुरी। नाम्ना रामपुरी रामसीतासौमित्रिहेतवे ॥ 47 ॥ दीनादिभ्यो ददात्यर्थमन रामो दयानिधिः । सबकृतार्थीमतोऽत्र योयो दुस्थः समाययौ ॥ 48 ॥ Page #194 -------------------------------------------------------------------------- ________________ 160 रामायणम् । त्यत्वा सोपि समिनारं पतित्वा तत्पदाजयोः । उचे मया कथं रामो द्रष्टव्यः संश meM'naghe ॥ 48 // . साप्यवादीदन पु-मस्ति हारचतुष्टयम् । नित्यञ्च रक्ष्यते यक्ष्यैः प्रवेशोऽमुत्न दुर्लभः ॥ 50 ॥ पूर्वद्वारेऽत्र यच्चैत्य तइंदित्वा यथाविधि । श्रावकीभ य चेदासि प्रवेश लभसे तदा ॥ 51 ॥ तद्विरा कपिलोऽर्थार्थी साधूनामन्ति के य्यौ। अस्यवन्दत तान् साधून धर्म tebhyo'shttnnoccsH||52|| ततः स लघुकर्मत्वाविशुद्धः श्रावकोऽभवत् । गत्वौको धर्ममाख्याय भार्याञ्च थाविकाण्व्य्धात्॥53॥ आजन्म दौस्थादग्धौ तौ रामादर्थयितु धनम् । उपयत रामपुरी तच्च चैत्यं प्रणेमतुः ॥ 54 ॥ राजवेश्म प्रविश्याऽथ मैथिलीरामलक्ष्मणान् । उपलच्च विभायोच्चै दत्ताक्रोशान् हिजःस्मरन् ॥ 55 ॥ तं दृष्टमनसं सानुक्रोशः सौमित्रिरब्रवीत । मामैषी मोदिजाथों चेदेआऽर्थ प्रार्थयख त्त्॥56॥ ततोऽपशङ्कः कपिलो गत्वा रामाय चाशिषम् । दत्वोपाविशदग्रेच गुह्य कैरर्धितासने ॥ 5 ॥ कुतस्त्वमागतोसीति दृष्टो रामेण सोऽवदत । किं मां नवेत्सि तविम्मरण ग्रामवासिनम् ॥ 58 ॥ Page #195 -------------------------------------------------------------------------- ________________ रामायणम् । 161 यूयं येनाऽतिथीभूता अपि दुर्वचसा म्या। अआक्रुष्टामोचितोन्मस्माद्य भाभिश्च कृपाप्रैः॥56॥ सुशर्मा ब्राह्मणी सापि प्रागसत्ताख्यानपूर्वकम् । गत्वोपसोत दीना यत्प्रदत्तासीरुपाविशत, ॥ 6 ॥ ततः स विप्रो द्रविणैः कृतार्थीकृत्य भूरिभिः । राघवेण विसृष्टः सन् खग्राममगमत्पुनः ॥ 6 ॥ प्रवुद्धो ब्राह्मणः सोऽपि दत्वा दानं यथारूचि । नन्दावन्तंस स्तरीण मन्ति के व्रतमग्रहीत ॥ 62 ॥ अथ प्रारभ्य तीतायां यियासु प्रेक्ष्य राघवम् । गोकर्ण यक्षो विनयादेवम चे कृताञ्जलिः ॥ 6 ॥ यद्यातो यास्यसि खामिं स्तत्प्रसीद क्षमखमे । यदुक्त स्खलितं किञ्चिन्म नागष्यभवत्त्वयि ॥ 6 ॥ तवानुरूपाङ्कः पूजां कर्तुमीशो महाभुज । इत्यत्वादत्त रामाय हारं नाम्ना खयं प्रभम् ॥ 65 ॥ सौमित्र येच ताडस दिव्य रत्नविनिर्मिते । चडामणि ञ्च सीताय वीणाञ्चेभि त्नादिनीम्॥66॥ रामोऽनुमान्य तं यक्ष प्रतस्थे खेच्छ या ततः । तां पुरीमुपसंजढे सोपि यक्ष: स्वयं कृताम् ॥ 6 ॥ ते कामन्तः प्रतिदिनं जानकीरामलक्ष्मणाः । त्यक्ता रण्यानि विजयपुरं सन्धताक्षणे य्य्:॥6॥ Page #196 -------------------------------------------------------------------------- ________________ 182 रामायणम् । तस्मिंश्च बहिमद्याने मरुदिसि महीयसः । तल न्यग्रोध नस्य तेऽवात्सर्वेश्म सन्निमे ॥ 6 ॥ पुरेच तस्मिन्नभवदाजा नाम्ना महीधरः । इन्द्राणी नाम तत्पत्नी वनमालेति तत्सुता ॥ 10 ॥ वनमालाच वाल्येपि सौमित्र गुण सम्पदम् । रूपञ्चाकर्ण्य तं मुक्त्वा नान्यं वरमियेष सा॥71॥ तदा प्रबजित श्रुत्वा नपं दशरथं तथा । निर्गतौ रामसौमित्री विषमोऽभू न्म्हीध्र्ः॥72॥ अदत्त चन्द्र नगरे दृषभक्ष्मापजन्मने । नाम्ना सुरेन्द्ररूपाय बनमालां महीधरः ॥ 73 ॥ वनमालापि तच्छुत्वा मरणे kRtnishcyaa। तस्यां निखेकाकिका दैवात्तदुद्यानमुपाययौ ॥ 74 ॥ प्रविश्य तत्रायतने पजयहन देवताम् । जन्मान्तरेऽपि सौमित्रिः प्तिर्मेऽस्त्वित्युवाच्च्॥75॥ वनमाल वचःश्रुत्वा सा न्यग्रोधं ययोचतम् । प्रसुप्तजानकीराम यामिकेन प्रजाग्रता ॥ 6 ॥ ददृशे लक्ष्म खेनैव वनमाला हितेरता इदञ्च दध्यौ सौमित्रिः किमिय वनदेवता । अधिष्टानी वटतरोरस्यवा कापि यक्षिणी ॥ 77 ॥ एवं चिन्तयतस्तस्य साऽध्याऽरोहबटद्रुमन् । करिष्यति किमिषेति लक्ष्मणोप्यारोह tam ॥ 78 ॥ Page #197 -------------------------------------------------------------------------- ________________ rAmAyaNam / sA proce प्राञ्जलिर्भूत्वा मातरो वनदेवताः । दिग्देव्यो व्योमदेव्यश्च सर्वाः श्टण्वन्त महचः ॥ 76 ॥ नादिह भवे तावन्मम भी स लक्ष्मणः । भयावान्तरे तहि भक्तिस्तन ममास्ति चेत् ॥ 8 ॥ इत्युदित्वा कण्ठपाशं विधायोत्त्र्वास्सा। बच्वा च वटशाखायां द्राक् सात्मानमवलम्बयत् ॥ 81 ॥ . भद्रे मासाहसङ्कार्षीर्लक्ष्मणोहमिति ब्रवन । लक्ष्मणोऽपाश तत्पाशं तामादायोत्ततारच ॥ 82 ॥ प्रबुद्धयोनिशाशेषे लक्ष्मणो रामसीतयोः । शशंस वनमालाया वृत्तान्तं तमशेषतः ॥ 83 ॥ ह्रियाऽवगुण्ठितमुखी वनमालापि तत्क्षणम् । जानकीरामचरणारविन्देश्यो नमोऽकरोत् ॥ 8 ॥ इतोपि च तदेन्द्राणी महीधरन पप्रिया । वनमालामपश्यन्ती प्रच्चक्रे करणवरम् ॥ 85 ॥ वनमालान्वेषणाय निर्ययौ च महीधरः । इतस्ततः परिम्भाग्य सूत्रस्थाश्च ददर्श ताम्॥86॥ हतहतैतान कुमारी तस्करानिति माषिषु । उदस्तेषु च सैन्येषूत्तस्थौ रामानुजः क्रुधा ॥ 87 ॥ धनुष्यारोपयामास स ज्यां भाल इव ध्रुवम् । अकारयच्च टङ्कारं वैर्यहङ्कारहारकम् ॥ 88 ॥ 25 Page #198 -------------------------------------------------------------------------- ________________ 164 रामायणम् । चक्षुमुस्त-सुः पेतुस्तद्धनुर्ध्वनिना प्रे। महीधरः पुरः स्थित्वा सौमित्रि खयमैक्षत ॥ 76 ॥ उपलच्य ततोऽवादीज्जयामुत्तारय धन्वनः । सोमिने मत्सुतापुण्यैरिष्य माणस्त्वमागतः ॥ 10 ॥ उत्तारितज्ये सौमित्रौ सुस्थितः सन् महीधरः । प्रेच्च रामं नमश्चक्रेऽवतीर्य स्यन्दनोत्तमात् ॥ 1 ॥ उवाच च तवभाऽमुष्मै सौमित्र ये म्या। स्वयं जातानुरागेति कल्पितेयं पुरायभत ॥ 6 ॥ इदानीमनयोजने मजाग्येन समागमः । जामाता लक्ष्मणस्त्वञ्च सम्बन्धी दुर्लमः खल ॥ 13 ॥ इत्युदित्वा महत्याच प्रतिपया म्हीध्र्ः। निनाय जानकीराम लक्ष्मणान्निजसद्मनि ॥ 6 ॥ तेषु तत्र च तिष्ठत्सु कदाचन सभास्थितम् । एत्यातिवीर्यराड्दूत नपमचे महीधरम् ॥ 65 ॥ नन्दद्यावर्तपुराधीशोऽतिवी- वीर्य सागरः । साहाय्यायाह्वयति त्वां जाते भरतविग्रहे ॥ 66 ॥ भयांसो भूभुजेआव्येय स्तस्य दाशरथे ब्ले। तत्त्वमप्यतिवीर्येणाहय से सुमहाबलः ॥ 6 ॥ , अथैवं लक्षाणोऽटच्छन् नद्यावर्त्तमहीमुजः । भरतक्ष्माभुजा साई किं विरोधनिबन्धनम् ॥ 18 ॥ Page #199 -------------------------------------------------------------------------- ________________ रामायणम् । 165 दूतोप्य वाच नः खामी भरतानतिमिच्छति । सत प्रतीच्छति न तामिदं विग्रह कारणम् ॥ LER रामः पप्रच्छ तंदूतमतिवीर्यस्य स्न्ग्ग्रे। समर्था भरतः किंमो स्तरसेवां यन्त्र मन्यते ॥ 20 ॥ दूतोऽप्यचे महावीर्योऽतिवीर्यस्तावदेषनः । भरतोपि न सामान्य स्तयोः संशयो जये ॥ 1 ॥ इत्युक्तवन्त तं दूतमागच्छाग्येय सत्वरम् । इत्युक्त्वा व्यस्जद्राना रामज्जैवमभाषत ॥ 2 ॥ अहो अन्तत्वमेतस्याऽतिवीर्यस्याल्पमेधसः । यदस्मानयमाझ्य भरतं योधयिष्यति ॥ 3 ॥ तत्मवसेनया गत्वाऽनुपलहितदौहदा । अमुमेव निष्पामो भारतादिव शासनात् ॥ 4 ॥ जचे रामोऽत्र तिष्ठ स्वं त्वत्सुतैः सबलैः sh। सवाइमेव यास्यामि करिष्यामि यथोचितम् ॥ 5 ॥ एवमस्विति तेनोक्ता sttputrvlsNyutH| नन्दयावर्तपुरं रामः ससीतालक्ष्मणो ययौ ॥ 6 ॥ उषितं वहिरुद्याने रामं तं देव्देव्ता। प्रभाषत महाभाग किमभीष्टं करोमि ते ॥ 7 ॥ ननः किमपि कर्तव्यमित्यत राघवेण तु । साऽमधादेवमेतद्धि तथाप्युपकरोमःद ॥ 8 ॥ Page #200 -------------------------------------------------------------------------- ________________ 166 रामायणम् । अतिवोए जितः स्त्रीभिरिति तस्यायशस्कृते । ससैन्यस्य करिष्यामि स्त्रीरूप कामिकं तब ॥ 6 ॥ स्त्रीराज्यमिव तत्सैन्यं स्त्रीरूपमभवत्क्षणात् । स्त्रीरूपौ रामसौमित्रो चाभूतां सुन्दराकृती ॥ 10 ॥ महीधरेण स्वं सैन्यं तत्र साहाय्य हेतवे । प्रैषीदमिति राम स्तं द्वास्येनाज्ञापयन्नृपम् ॥ 11 ॥ अतिवीर्य्याप्युवाचैवं खयं नागान्महीधरः । कृतं तदस्य सैन्येन मुमूर्षो र्ब मानिनः ॥ 12 ॥ जेष्याम्ये कोपि भरतं साहाय्य किं ममापि हि । निर्वास्यतां द्रुतमिदं तत्सैन्यमयशस्करम् ॥ 13 ॥ अथान्यः कश्चिदप्यूचे खयमागान्न केवलम् । सप्रत्युवाचोपहासाय स्त्रीसैन्यं प्राहिणोदिह ॥ 14 ॥ तच्छ्रुत्वा सुमहाक्रोघं नन्द्यावर्त्तेश्वरोऽकरोत् । स्त्रीरूपधारिणतेच रामाद्या द्वारमाययुः ॥ 15 ॥ आदिचदतिवीर्य्यपि दासीवदिमिका: स्त्रियः । gAr3ह' गृहीत्वा ग्रीवासुं निर्वास्यन्तां पुरादहिः ॥ 16 ॥ समन्तात्तस्य सामन्ता उत्थाय सपदातयः । स्त्रीसैन्यं तदुपद्रोतुं प्रावर्त्तन्त महामुनाः ॥ 17 ॥ रामभद्रो मुजस्तम्भेनेभस्तंभमथोञ्चकैः । समुत्पाद्यायुधीकृत्य तान् समन्तादपातयत ॥ 18 ॥ Page #201 -------------------------------------------------------------------------- ________________ रामायणम् । 187 तेन सामन्तभङ्गेनातिवीर्य्यः कुपितोम्टणम् । रणाय स्वयमुक्त्तस्थळे खड्गमाकृष्य भीषणम् ॥ 16 ॥ अथ तत् खड्गमाच्छिद्य लक्ष्मणस्तत्क्षणादपि । तमाचकर्ष केशेषु तदस्त्रेण वबन्धं च ॥ 20 ॥ : गं व्याघ्र द्ववादाय तं नृव्याघ्रश्चचाल सः । दृश्यमानोजनैः पौरैस्तत्त्रास तरले क्षणैः ॥ 21 ॥ अथ तं मोचयामास मैथिली करुणापरा । सद्यो भरत मेवाच सौमित्रिः प्रत्यपादयत् ॥ 22 ॥ स्त्रीवेषमय सम्म सर्व्वेषां क्षेत्रदेवता । अन्नासीदतिवीर्य्यापि ती तदा रामलक्ष्मणौ ॥ 23 ॥ अतिवीर्य्यस्तयोः पूजां महतीं विदधे ततः । दध्यौ च मानध्वंसेन मानी वैराग्यमुञ्चकैः ॥ 24 ॥ किं सेविष्येऽहमप्यन्यमित्य हङ्कारभाग् हृदि । दीक्षार्थी विजयरथे पुत्रे राज्य N न्यवत्तं सः ॥ 25 ॥ द्वितीयो भरतो मेऽसि शाधिष्मः प्रत्रजस्म मा । रामेणेत्यं निषिद्धोपि स प्रावाजीन्महामनाः ॥ 26 ॥ तत्सूनुर्विजयरथो रतिमालाभिधां निजाम् । लक्ष्मणाय ददौ नामिन्तां प्रतीयेष लक्ष्मणः ॥ 27 ॥ ययौ ससैन्यविजयपुरं रामोपि पत्तनम् । अयोध्यां विजयरथेओ भरतं सेवितुं पुनः ॥ 28 ॥ Page #202 -------------------------------------------------------------------------- ________________ 168 रामाय्न्न्म्। विज्ञाततदुदन्तोपि भरतोगरिमाचलः । सच्चकार तमायात सन्तोहि नतबमलाः ॥ 26 ॥ कनिष्ठां रतिमालाया नाम्ना विजयसुन्दरीम् । ददौ खसारं स्त्रीसारं भरताय स भभुजे ॥ 30 ॥ तदा च विहरं स्तनातिवीर्यो मुनिराय्यौ। वन्दित्वा क्षमयाञ्चक्रे मरतेन स भभुजा ॥ 31 ॥ विसृष्टः सप्रसादेन भरतेन महीमजा । सानन्दोविजयरथो नन्दावर्तपुरं ययौ ॥ 32 ॥ महीधरमनुज्ञाप्य रामे ग्न्तुस्मुद्य्ते। वनमालाञ्च पप्रच्छ यियासुरथ लहाणः ॥ 33 ॥ * जगाद वनमालापि वाष्पपर्णविलोचना । प्राण वाणं तदाकार्षीः प्राणेश मम किं मुधा ॥ 34 ॥ वरं भवेत्सुखं त्युः तदैव मम वल्लभ । तत्ववेशसमिदं दृसं त्वहिरहोत्थितम् ॥ 5 ॥ प्राद्यैव परिणीय त्वं सहैव नय मां प्रभोः: तहियोगच्छलं प्राथ नेष्यत्यपरवान्तकः ॥ 36 ॥ अन्वनैषीलक्ष्मणोथ धातुः शुशघकोह्यहम् । शुरुषाविनकृन्मामः सहायान्ती मनखिनि ॥ 37 ॥ प्रापय्याभीभित स्थानं ज्यायांसं वरवर्णिनि । त्वां समेष्यामि भयोपि सवाव्य हृदयेद्यसि ॥ 38 ॥ Page #203 -------------------------------------------------------------------------- ________________ 166 रामायणम् । घोरेभ्यः शपथेभ्यो यं त्वङ्कारयसि मानिनि । तं करोमि पुनरिहागमप्रत्यय हेतवे ॥ 38 ॥ न चेदायामि भूयोऽपि तदहं रात्रिभोजनाम् । गृह्येऽयं मेतिशपथं सौमित्रिः कारितस्तया ॥ 40 ॥ राविशेषे ततो रामः ससीतालक्ष्मणोऽचलत । क्रमाद्दनानि लंघित्वा प्राप क्षेमाञ्जलिं पुरीम् ॥ 41 ॥ रामस्त हिरुद्याने वन्याहारः फत्तादिभिः । बुभुजे लक्ष्मणानीतैर्जानकीकर संस्कृतैः ॥ 42 ॥ तब राममनुज्ञाप्य कौतुकात्प्राविशत्पुरीम् । सौमिविस्तव चाश्रौषीदुच्चै राघोषणामिति ॥ 43 ॥ शक्तिप्रहारं सहते योऽमुष्य पृथिवीपतेः । तस्मैपरिणयनाय ददात्येष खकन्यकाम् ॥ 44 ॥ तेन चाघोषणा देतं पृष्ट एकोऽवदत्पुमान् । अवास्ति शत्रुदमनो नाम राजा महाभुजः ॥ 45 ॥ तस्यास्ति कनका देवी कुक्षिजा वरकन्यका । जितपद्मेति पद्मायाः साकं पद्मलोचना ॥ 46 ॥ वरस्यौजः परीक्षार्थ मिदमारभ्यते ततः । प्रत्यहं त्यामुञाऽनेन तादृ नोनैति कोपि ना ॥ 47 ॥ श्रुत्वेत्यं लक्ष्मणोऽगच्छत्तं राजानं सभास्थितम् । कुतोद्धेतोः कुतस्त्यस्त्वं तत्ष्टष्टश्चैव मत्रवीत् ॥ 48 ॥ Page #204 -------------------------------------------------------------------------- ________________ रामायणम् । अहं भरतदूतोऽस्मि गच्छन्नर्थेन केनचित् । तव कन्यामिमां श्रुत्वा परिणेतुमिहागमम् ॥ 46 ॥ सहिष्य से शक्तिवातं ममेत्युक्तो महीभुजा । किमेकेन सहिष्येहं पञ्चेत्यचे च लह्मणः ॥ 50 ॥ जितपद्मा तदानीञ्च तवागाद्राजकन्यका । बभव लक्ष्मणं प्रेच्त्य चणाञ्च मदनातुरा ॥ 51 ॥ तया सद्येओऽनुरागिण्या वार्य्यमाणोपि भूपतिः । चिक्षेप लक्षणायाशु दुःसहं भ्क्तिप्न्य्च्क्म्॥52॥ द्वे कराभ्यां द्वे कक्षाभ्यां दन्तैरेकाञ्च लक्ष्मणः । अग्रहीज्जितपद्मायाः कन्याया मनसा सहे ॥ 53 ॥ जितपद्माऽचिपत्तत्र स्वयं वरणमालिकाम् । उदुह्यतामियं कन्येत्यत्रवीत्यार्थिवोपितम् ॥ 54 ॥ लच्म गोप्यवदद्वाह्योपवनेस्ति ममाग्रजः । रामो दाशरथिस्तेन परतन्त्रोस्मि सर्व्वदा ॥ 55 ॥ तौ रामलक्ष्मणौ ज्ञात्वा तत्क्षणं स चमापतिः । गत्वा रामं नमश्चक्रे व वेश्म त्या निनाय च ॥ 56 ॥ महत्या प्रतिपत्या स राजा राममपूजयत् । सामान्येओप्यतिथिः पूजाः किं पुनः पुरुषोत्तमः ॥ 37 ॥ ततोपि चतिते रामे सौभिनिस्तं महीपतिम् । उवाच मरिष्यामि व्यावृत्तस्त्वत्सुतामिति ॥ 58 ॥ Page #205 -------------------------------------------------------------------------- ________________ रामायणम् 201 निशायां निर्ययौ रामः प्रापं सायब्ब पत्तनम् । वंशस्थलं नाम वंश शैलाश्याद्रितट स्थितम् ॥ 56 ॥ तस्मिन् स भूपतिं लोकमालुले के भयाकुलम् । पप्रच्छ च नरं कचिद्राम स्तजयकारणम् ॥ 6 ॥ श्राचख्यौ पुरुषो सोपि तान्तयोकोद्य वासरः । अमुमन्पर्वते रामौ रौद्रश्वोच्छलितोध्वनेः ॥ 2 ॥ याद्राविमन्यव गमयत्यखिलेओ जनः । प्रातच पुनरामाति कष्टा नित्यमियं स्थितिः ॥ 62 ॥ ततञ्च कौतुकाद्रामः प्रेरिते लक्ष्मणेन च । तत्रारुरोहाऽपश्यञ्च कायोत्सर्गस्थितौ मुनी ॥ 6 ॥ भक्त्या ववन्दिरे तौ तु जानकी रामलक्ष्मणाः । तदग्रेऽवादयद्रामो गोकर्णार्पित बलकीम् ॥ 64 ॥ हृद्यं जगो च सौमित्रिग्रमरागमनोहरम् । चिनाङ्गहारकरणं सीतादेवी ननर्त्त च ॥ 65 तदा वास्तं ययाबी जजृम्म ए च विभावरी । विकृताऽनेकामतालश्चागाद्देवोऽनलप्रभः ॥ 66 ॥ स्वयं वेतालरूपः सोऽट्टहासैः स्फोटयन्नभः । महर्षी तावुपद्रो प्रावर्त्तत दुराशयः ॥ 6 ॥ मुक्तोपसाधु वैदेहीं सन्त्रौ रामलक्ष्मणौ । उत्तस्थाते तं निहन्तुमकाले कासवां गतौ ॥ 68 ॥ 26 Page #206 -------------------------------------------------------------------------- ________________ 202 रामायणम । सोऽपि देवस्तयोसेनः प्रसरं sAr3हम क्षमः । निजं स्थानं ययौ साध्वो स्तयोश्चाननि केवलम् ॥ 6 ॥ देव केवलज्ञानमहिमा विदधे तयोः । नत्वा रामश्च पप्रच्छोपसर्गविधिकारणम् ॥ 7 ॥ तवाख्यादेको महर्षिराख्यया कुलमषणः । अआसीन्न गर्यो पद्मिन्यां राजा विजयपतः ॥ 7 ॥ तस्याऽस्ट तस्वराक्षोऽभद दूतो दूतस्य तस्य च । भार्योपयोगात्तत्पुलावुदितो मुदितोऽपि च ॥ 72 ॥ वयस्य स्तस्य दूतस्य वसुमति इति हिजः । उपयोगा तदा सिक्ता जिघांसदम्तस्वरम् ॥ 73 ॥ नपादेशाहिदेशायाऽन्य दागादम्म तस्वरः । सह गच्छन् वमुभूतिर्मागे तञ्चावधीच्छलात ॥ 74 ॥ वसुभतिः पुरीमेत्य जनायैवमवोचत । कुतोपि कार्यादम्टतखरेणाहं निवर्तितः ॥ 7 ॥ शशंस चोपयो गाया: सनौ सम्भोगविघ्नकत । मया व्यापादितो मार्ग छलं लक्षाऽस्तस्वरः ॥ 76 ॥ साप्यचे साधु कार्की स्त्वं जहि पुनाविमावपि । श्रस्त निन्माधि कमिति सोपि तत्पत्य पद्यत ॥ 7 ॥ दैवाच्छ्रुत्वा च तं मन्त्र व सुभूति स्ध्र्मिन्नी। ईयमाख्यच्च तत्तून्वोमुदितस्यादितस्य च ॥ 8 ॥ Page #207 -------------------------------------------------------------------------- ________________ रामायणम् । उदितेन रुषा सद्यो वसुभतिनिपातितः । मृत्वैष नलपल्यां स म्लेच्छः समुदपद्यत ॥ 79 ॥ धर्म श्रुत्वान्येदा राज्यमहर्षे मंतिवई नात । प्रव्रज्यामाददे तावष्युदितो मुदितापि च ॥ 80 ॥ समेते वन्दितु त्यान्युदितो मुदितोपि च । प्रचेलतुः पथि बान्तौ पल्ली ताञ्च समेयतुः ॥ 8 ॥ पर्ववैराहसुभतिर्जी वो म्लेच्छो निरीक्ष्य तौ। इन्तु दध्या च सम्म च्छपतिना चन्यषिध्यत ॥ 8 ॥ म्लेच्छशः प्राग्भवे सोऽभत गोव्याधाच्च मोचितः । मुदितादितजीवाभ्यां कर्षकाथ्याञ्च तद्भवे ॥ 8 ॥ तेन म्लेच्छाधिपेनात स्वातौ सस्नेहमेत्य c। तौ चैत्यानि ववन्दाते विजलाते चिराय च ॥ 8 ॥ विधायाऽनशनं थत्वा महाशुक्रे सुरोत्तमौ । तो सन्दरसकेशाख्यानमायेतां महर्डिको ॥ 8 ॥ चान्वा भवं वसुमतिईवो म्ल च्छः कथम्चन । अवाप मानुषं जन्म तव सोऽभच्च तापसः ॥ 86 ॥ स विपद्य समुत्येदे ज्योतिःकेषु सुरेषु तु । धूमकेतुर्नाम देवो मिथ्यादृष्टिर्दुराशयः ॥ 87 ॥ उदितमुदितजीवी शुक्राच्छु त्वात्र भार्ते। महापुरेऽरिष्टपुरे प्रियम्बदमहोपतः ॥ 88 Page #208 -------------------------------------------------------------------------- ________________ 244 रामाय्न्न्म्। पद्मावत्यां स्र्मिन्न्याम्नाथ्तामुभौम्तौ। नामतो विश्रुतौ रत्नरथचित्ररथाविति ॥ 8 ॥ धूमकेतुरपि च्युत्वा पत्नयां तस्यैव म्प्तेः। बमव कनका भार्2या नाना सनुरनुहरः ॥ 10 ॥ अममममरो रनरये चित्ररथे च सः । तस्योपरि न मात्मयं विमराञ्चक्रतु स्तुती 6 ॥ न्यस्य रत्नरथे राजा यौवराज द्वयोः पुनः । प्रियम्बदः Sar3अदिनानि प्रायं कृत्वा मुराऽभवत् ॥ 12 ॥ राजं पालयता रत्नरथस्यैको न पो ददौ । थीप्रमा नाम कन्यां खां याचमाने प्यनुहरे ॥ 6 ॥ क्रुहोऽवानुवरो रत्नरपस्योवी मलुण्टयत् । पातयित्वा रणे रत्न रथेन नगृहे च सः ॥ विडम्ब्य बहुधा रत्नरथेन मुमुचेऽथ सः । तापसोऽमञ्च स्त्रीसङ्गान् मोवीचक्रे निजं तपः ॥ 65 ॥ ततो स्टत्वा भवं भात्या चिरान मा वध सः । तापसीभय भूयोऽपि चकाराऽज्ञानकं तपः ॥ 66 ॥ मत्वाऽनलप्रभः सोयं जयोतिष्यस्त्रिदशोऽभवत । दीचा रत्नरथचित्ररथा जगृतु चतौ ॥ 17 ॥ विपद्य चाव्युत कल्येऽतिबलोऽथ महाबलः । नामधेयेन बनाते खिदशौ प्रवरईइकौ ॥ 18 ॥ Page #209 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। 205 व्यत्वा च सिद्धार्थपुरे क्स्सेम्र्म्हीप्तेः। महिष्या विमलादेव्या सौ कक्षावधतेरतुः ॥ 6 ॥ क्रमादणनिषान्ताञ्च विमलायामुभौ स्तौ। . कुलभूषण एषोऽयं तथाऽयं देशभूषणः ॥ 10 ॥ उपाध्यायस घोषस्यापितो पाठाय भ्भुजा। अपठावः कलाः सर्वा हादशाब्दमवस्थितौ ॥ 1 ॥ वयोदयब्दे घोषेण सहायातौ न पान्तिके । राजवेश्मन्वपश्यावः कन्यां वातायनस्थिताम् ॥ 2 ॥ जातानुरागौ तस्याञ्च सद्योपि विम्नायितौ। अगमावान्तिकं रानो दयावोऽखिलाः कलाः ॥ 3 ॥ उपाध्यायोऽर्चितो राज्ञा जगाम निज्म्न्दिर्म्। घावाच मातरं रन्तु गतौ राजाज्ञया त्त्ः॥4॥ तव चावामपण्याव स्तां कन्यां मातुरन्तिके । असंसच्चाम्बा युवयोः खमेयं क्न्क्प्र्भा॥5॥ घोषोपाध्यायसदने युवयोसस्थषोः सताः । / जातेयं वत्मौ तेनेमां नोपलवयथो युवाम् ॥ 6 ॥ तच्छ वा लज्जितावावामनानात्वसकाविषो । क्षणावैराग्यमापनौ प्रावजावान्तिके गुराः ॥ 7 ॥ तप्यमानौ तपसीवमिहायातौ म्हागिरी। कायोत्सर्गेण वास्थावनिरपेक्षौ vpussypi॥8॥ . Page #210 -------------------------------------------------------------------------- ________________ 206 रामायणम् । पिताऽवयोर्वियोगेन गृहीत्वाऽनमनं मृतः । गरूडेशेओ भवद्देवा महाले चन नामकः ॥ 6 ॥ विज्ञायासनकम्पेन चोपसर्ग स आवयोः । स प्रत्ययमिहायातः प्राग्जन्म स्नेह पीडितः ॥ 10 ॥ अनलप्रभदेवः सोऽनन्तवीर्यमहामुनेः । पार्श्व केव लिनेओऽगच्छत्सह देवैः कुतलाब ॥ 11 ॥ देशानां तेऽनन्तवीर्य्यः पृष्टः शियेण केनचित् । मुनिस्तु व्रततीर्थेऽस्मिन् कः पश्चात्तव केवली ॥ 12 ॥ सोप्पाख्य नामनिर्वाणे केको कुलभूषणः । देशभूषण इति च भ्रातरौ द्वौ भविष्यतः ॥ 13 ॥ तञ्चानलप्रभः श्रुत्वा निजं खानमुपेत्य च ) विभवेनान्यदा ज्ञात्वा कायोत्सर्गस्थिताविह ॥ 14 ॥ मिथ्यात्वेनान्तवीर्य्य वचनं कर्तुमन्यथा । t . प्राग्जन्मवैराञ्च स नावुपटुद्राव दारुणम् ॥ 15 ॥ दिनान्यतीयुश्चत्वारि तस्योपद्रवतो दृढम् । अद्यायातो युबामव युष्मङ्गीत्याऽनयच्च सः ॥ 16 ॥ कचयादावयोश्च केवलं समजायत । कच्चये सहायोऽयमुपसर्गपरोष्यभूत् ॥ 17 ॥ महालोचनदेवोपि तदोचे गरुडाधिपः । काकुत्स्य साध्वकार्षी स्त्वं किं प्रत्युपकरोमि ते ॥ 18 ॥ Page #211 -------------------------------------------------------------------------- ________________ रामायणम् । नार्थानः कश्चिदप्यस्तीत्युक्ते रामेण सोऽमरः । तथाप्युपकरिष्यामि कापीत्यु वा तिदिधे ॥ 16 ॥ अथ वंशस्थ लाधी यो राजा नाम्ना सुरप्रभः । तवागत्य नमञ्चको राममानच चोच्चकैः ॥ 20 ॥ रामाज्ञया तन शैले सोऽहं चैत्यान्य कारयत । रामनाम्ना रामगिरिगिरिः सोऽमत्तदादि च ॥ 21 ॥ सुरप्रममथाट प्रतस्थ रघुपुङ्गवः । उद्दण्हं दण्ड कार ण्यं प्रविवेश च निर्म यः ॥ 12 ॥ विधाय तव चावासं महागिरिगुहागृहे । काकुत्स्थः सुस्थितस्तस्थौ खकीय इव वेश्मनि ॥ 23 ॥ तब भोगनवेलायामन्ये धुश्चारणौ म्नो। ... नाम्ना निगुप्तसु गुप्तौ नभमा समुपे व तुः ॥ 24 ॥ धिमासोपोषितो तौ तु पारणार्थ मुपस्थितौ । भत्या मन्दिरे रामसीतासौमित्र यस यः ॥ 25 ॥ यथोचितैरन्नपानैः सोता तो प्रत्यलाभ यत । तदा देवैर्विदधिरे रत्न गन्धाम्बु दृष्टयः ॥ 26 ॥ तदा रत्न जटीकम्खुद्दोपविद्याधरेश्वरः । हौ सुरैरा चैत्य रामाय प्रीता: साश्व रथन्दुः ॥ 27 ॥ गन्धाम्बुदृष्टिगन्धेन तन गन्धाभिधः खगः । उत्तीर्य पादपाभेओगी तहास्तव्यः समाययौ ॥ 28 ॥ Page #212 -------------------------------------------------------------------------- ________________ 208 रामायणम् । सनाति नातिमरणो मनेर्दर्शनमावतः । पपात मर्छया भूमौ सीताऽयोभिः सिषेच तम् ॥ 26 ॥ लब्धसंजः समुत्थाय साधु पादेषु सोऽपतत् । साधा: स्पोषधीलब्धत्रा नीरेगश्चाभवत् चणात ॥ 30 ॥ पक्षौ हैमाव जायेताचञ्चपिद्रुमविम्बमा । पद्मरागप्रभौ पादौ नानारत्नप्रमं वपुः ॥ 32 ॥ रत्नाकर श्रेणिनिभ जटाः शिरसि वामवत् । जाटायर्नाम तस्याऽभूत्ततः प्रभति पक्षिणः ॥ 12 ॥ 0 ॥ रामोऽष्टच्छ महषों तो गृधः क्रव्यादयं कुधीः । स्थित्वा यः पादयोःपार्थ शान्तःकस्मादजायत ॥ 33 ॥ भयन्तावयमत्यन्तविरूपावयवः पुरा । कथमद्य क्षगाजातो हेमरत्नोत्करद्युतिः ॥ 34 ॥ सुगुप्तर्षि रथाच ख्यावासीदिह पुरा पुर्म्। . . कुम्भकारकुटं नाम राजा तवेष दण्डकः ॥ 35 ॥ अन्यदार्थेन केनापि जितशबुन पान्तिके। प्राहिणोद्दण्ड का दूत पाल नामतो हिजः ॥ 36 ॥ जितशबु : सदाचाहवर्मगोष्ठीपरोऽभवत् । पारेमे पालकतन्त धर्मटूपयितुं कुधीः ॥ 37! स स्कन्द क कुमारेण मिथ्यादृष्टिई राशयः । यु त्या निरत्तरी चक्र सत्यसखादपूर्षकम् ॥ Page #213 -------------------------------------------------------------------------- ________________ 206 रामायणम् । तदा स हसितः सम्यैरम स्कन्द के दधत् ॥ विसृष्टञ्श्चान्यदा राज्ञा कुम्भकारकटं ययौ ॥ 36 ॥ विरक्तश्चान्यदा पञ्च राजपुत्रशतान्वितः 1 मुनिसुव्रतपादान्ते स्कन्दको व्रतमाददें ॥ 4 ॥ पुरन्दरयशोऽमुष्वलोकं बोधथितुं पुरे । कुम्मकारकटे यामीत्यापष्टच्छे स च प्रभुम् ॥ 41 ॥ उवाच प्रभुरग्येव तत्र ते मारणान्त्रिकः । गतस्य सपरीवारस्योपसर्गे भविष्यति ॥ 42 ॥ वयमाराधका स्तव भाविनो वानवेत्यथ । भूयोऽपि स्कन्द कोऽष्टच्छत् खामिनं मुनिसुव्रतम् ॥ 43 ॥ त्वां विनाधकाः सर्व्वेऽपीत्याख्य इगवानषि । सर्व्वमेव पूर्णमित्युक्वा स्कन्द कोऽचलत् ॥ 44 ॥ क्रमेण स्कन्दकाचार्खे सुनिपञ्चशतीबुतः । गच्छन्नासादयामास कुम्भकारकटं पुरम् ॥ 45 ॥ तं दृष्ट्वा पालकः क्रूरः संस्मरस्तं पराभवम् । साधूपयोग्योद्यानेषु शस्त्राण्युर्व्यामखानयत् ॥ 46 ॥ उद्याने स्कन्दकाचार्य एकस्मिन समवासरत् ! वययौ वदितु N तञ्च दण्डकः सपरिच्छदः ॥ 47 ॥ स्कन्द कोदेशनां चक्र ए जहषुर्ब हवो जनाः । प्रहृष्टोदेशनान्ते च वेलागाह ग्रह को नृपः ॥ 48 ॥ 27 Page #214 -------------------------------------------------------------------------- ________________ 210 रामायणम् । गत्वा रहसि राजानमित्यूचे पालकः कुधीः । स्वामिन्नेष वकाचारः पाषण्डीस्कन्दकः खलु ॥ 46 ॥ सहखयोधिभिः पुण्भिर्मुनिवेस्स्ध्रैर्सौ। त्वां दत्वा राज्यमादातुमागादिह महाशठः ॥ 50 ॥ चत्रोद्याने स्वस्थाने च मुनि म्हाभ्त्तैः। छन्नं क्षिप्तानि शस्त्राणि दृष्टा प्रत्येतु भूपतिः ॥ 51 ॥ ततचाखान यदाजा मुनिस्थानानि srvtH। चिवाल्वस्त्राण्यपश्यच्च विषादच्च परं ययौ ॥ 52 ॥ अविचार्य ततो राजाऽप्यादिदेशति पालकम् । / साधुमन्त्रिस्त्वया ज्ञातं चक्षुष्मान् भवताह्यहम् ॥ 53 ॥ कर्तुं त्वमेव जानासि दुर्मतेरस्य चोचितम् । तत्कुरुष न भयोपि प्रष्ट व्योऽहं महामते ॥ 54 / इत्युक्तः पालकः शीघ्र गत्वा यन्त्रमकारयत् । स्कन्दकस्याग्रतः साधनेकैकञ्च न्यपीलयत् । 55 ॥ निःपील्यमानानेता स्त देशनापूर्वकं खयम् । अकारयत् स्कन्दकोपि सम्यगाराधनाविधिम् ॥ 56 ॥ उपनोते शशौ नीते परिवारान्तिमे मुनौ। कारुण्यात स्कन्दकाचार्य इत्यभाषत पालकम् ॥ 57 ॥ प्रादौ पीलय मामेव कुरुष्वैतहचो मम । जालिं मुनिं न पश्यामि पील्यमानं चथाह्यमुम् ॥ 58 ॥ Page #215 -------------------------------------------------------------------------- ________________ रामायणम् । 211. तत्पीडापीडितं ज्ञात्वा स्कन्दकं पालकोपि हि । तमेव वालकमुनिं तत्पीडार्थमपीलयस् ॥ 56 ॥ उत्पन्न केवलाः सर्वेप्यवापुः पदमव्ययम् । प्रत्याख्याय स्कन्द्रकस्तुनिदानमिति निर्मम ॥ 60 ॥ दण्डकस्य पालकस्य तथाव कुलराष्ट्रयोः । व्यापादनाय भूयासन्तपसेआऽस्य फलं यदि ॥ 61 ॥ एवं कृतनिदानः सन् पोलितः पालकेन सः । देवोवह्निकुमारोऽभूत् कालाग्निरिव तत्क्षणे ॥ 62 ॥ पुरन्दरयशोदत्त रत्नकं वलतन्तुजम् । तद्रजेआहरणं रक्तेनाक्तं शकुनिकाऽहरत् ॥ 62 ॥ दोह' ण्डबुद्ध्या यत्नेन गृहीतमपि तत्वतः । पुरः पुरन्दरयशो देव्या देवात्पपात सः ॥ 64 ॥ विदाञ्चकार साभर्त्तु महर्षेर्विपदं ततः । किमकार्षीः पापमित्याक्रोशञ्च दण्डकम् ॥ 65 ॥ तां शोकमग्नामुत्यानैषीच्छासन देवता । मुनिसुव्रतपादान्ते मबज्यामाददे च सा ॥ 66 ॥ स्कन्दकोऽग्नेः कुमारोपि प्राग्जन्मावधिनाविदन् । स पालकं सपले कमदहदण्डकं नृपम् ॥ 67 ॥ तदादि दण्डकारण्य मिदं दारुणमुदसम् । दहकस्याभिधानेन वभूव भुवि विश्रुतम् ॥ 68 ॥ Page #216 -------------------------------------------------------------------------- ________________ 212 रामायणम् । दण्डकोपि भवेभांत्वा दुःखखानिषु योनिषु । गन्ध्याख्योऽयममत्यक्षी महारोगी खकर्मभिः ॥ 6 ॥ अस्थाऽर्शनाजातिसारण समजायत् । असात्स्यषिधीलब्ध रोगाश्च क्षयमासदन ॥ 7 ॥ नच्छत्वा मुदितः पक्षी भयोपि मुनिप्राद्योः। पपात धर्मचाअउषीच्छावकत्वञ्च shithiye|710 जीवघातपलाहारराविमोजन कर्म साम् । प्रत्याख्यानं ददौ तस्खपितं ज्ञात्वा महामुनिः ॥ 72 ॥ इत्यचे व मुनीराम साधर्मिक हैष व्ः। साधर्मिकोषु पात्सल्यमुक्त श्रेयस्करञ्जिनः ॥ 73 ॥ वन्धुन एष परम इत्युक्त्वा राघवण to। vanditto nabhasotpatya muno जगमतुरन्यतः ॥ 74 तं दिव्यं रथमारुह्य जानकीरामलक्षाणाः । विचहः क्रीडयांव्यव सहचारिजटायकः ॥ 7 ॥ माताललललयां च खरचन्द्र राखाम्जौ। सम्बकसुन्दनामानावमतां नवयौवनौ । 76 ॥ पिटयां वार्यमाणोपि दण्डकारण्यमन्यदा सम्बकः सूर्य्यहासासि साधनार्थमुपेयिवान् ॥ 7 ॥ सोऽथ क्रौञ्चरवातीरे स्थित्वान्तवंशगह्वरम् । बारयिष्यति मां यस्त हनिष्यामीत्यबोचव ॥ 78 Page #217 -------------------------------------------------------------------------- ________________ रामायणम् । एकानभुग्विशुद्धात्मा ब्रह्मचारी जितेन्द्रियः । अघोमुखो क्टशाखानिवद्धचरणहयः ॥ 76 विद्यां जपितुमारेमे सूय्ण्हासासिसाधिनीम्। समाहाग्रहादशाब्दादथ सिद्दिमुपगच्छति ॥ 8 ॥ एवञ्च नस्थष स्तख vlguliisthaanksyshH| वर्षाणि हादशातीयुश्चत्वारि दिवसानि च ॥ 8 ॥ से कामः सर्यहासः प्र्त्याकार्तिरोहित्ः। स्फूर्यत्यरिमलाव्योम्बा तब gaaiishghre॥2॥ क्रीडयेतस्ततो चायं स्तव सौमिविराय्यौ। ददर्श सूर्य हासा सिंसूर्या खेव क्रोत्क्र्म्॥8॥ तं खडमाददे सोऽथ प्रत्याकारच्चकर्ष च । अपर्चशस्त्रालाके हि क्षबियाणां कुतहलम् ॥ 84 ॥ नत्तीक्षात्वमरीक्षार्थ तत्क्षणं तेन लक्ष्मणः । अभ्यर्ण खां वंशजालों नलली लुखाक च । 8 ॥ वंशजालान्तर स्थस्य सम्बकखाथ कत्तितम् । भतले मौलिकमल सेऽपश्यत्पतितं पुर्ः॥86॥ प्रविवेशाग्रता यावत् सौमित्रि वंशगह्वरम् । नावत्कन्धमैक्षिष्ट वटशाखावलम्बिनम् 187 ॥ अयुध्यमानेओऽशस्तश्च पुमान्कोपि हता म्या। अमुना कर्मणा धिगमामित्यात्मानं निनिन्द सः ॥ Page #218 -------------------------------------------------------------------------- ________________ 114 रामाय्न्न्म्। गत्वा च रानभद्राय तदशेषं शशंस सः । असिच्च दर्शयामास रामोप्येवमभाषत ॥ 8 ॥ असावसिः सूर्य हासः साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते ननं कश्चिदुत्तरसाधकः ॥ 6 ॥ अवान्तरे दशग्रीवखसा चन्द्रणखाऽभिधा । मत्सू नोः सूर्य हासोद्य सेत्सप्रतीति कृतत्वरा ॥ 61 ॥ पूजापानान्नसहिता तब प्रमुदिता ययौ । ददर्श च शिरःसूनाःच्छिन्नं लुलितकुगह लम् ॥ 12 ॥ कासि हावत्म सम्बूक शम्बकेति रुदत्य य । अपस्यलक्ष्मणस्याविन्यासपंक्ति मनोहराम् 63 ॥ मम सूनुहतोयेन तस्वयं प्द्प्द्ध्तिः। इति तत्पदपद्धत्या द्रुतं चन्द्रणखा ययौ ॥ 14 ॥ यावत्किञ्चिदगात्तावत्ससीतालक्ष्मणं पुरः । नेत्राभिरामं रामं साऽपयत्तरुतले स्थितम् ॥ 65 ॥ निरीक्ष्य राम सा सद्यो रिरंसाविवशाऽभवत् । कामावेशः कामिनीनां शोकोद्रेकेपि काप्य्हे||।66॥ कन्यारूपं विकृत्याथ नागकन्या सहोदरम् । सामन्मथार्ता काकस्थ मुपतस्थ सवेपथुः ॥ 6 ॥ बभाषे रामभद्रस्तां भद्रे कत इहागमः । दारूणे दण्डकारण्ये कृतान्तैकनिकेतने ॥ 18 ॥ Page #219 -------------------------------------------------------------------------- ________________ रामायणम् । 115 साप्यचे वन्तिराजस्य कन्याहं भ्व्नोप्रि। सुप्ता हतास्मि केनापि खेचरेण क्षपान्तरे ॥ 6 ॥ इहारण्ये समायातो दृष्टः सोऽन्येन केनचित् । विद्याधरकुमारेण अगदे चेति सासिना ॥ 40 ॥ स्त्रीरत्नमपाहत्येदं चिल्लोहारलताविम । क गमिष्यसि रे पाप मृत्युस्त हसुपस्थितः ॥ 1 ॥ इत्युक्तः सेआऽन मां मुक्का, तेनानिं सुचिरं विधात् । उभावपि विपेदाते मत्तौ वनगजाविव ॥ 2 ॥ एकाकिनी कान्दिशीका भाग्यन्ताहमितस्ततः । प्राप्ता त्वां पुण्य योगेन च्छायाद्रुमिव जङ्गले ॥ 3 ॥ तन्मां परिणय स्वामिन् कुमारी कुलसम्मवाम् । महत्सु जायते जातु न तथा प्रार्थनार्थिनाम् ॥ 4 ॥ ध्रुवं मायाविनी काचिन्न्त्त्व्स्स्धारिन्नी। कूटनाटकमुत्पाद्यागाहञ्चयितुमत्र नः ॥ 5 ॥ चिन्तयन्ताविति चिरं बद्धिसम्बादिनौ मुखम् । अन्यो.न्य मीक्षां चक्राते मेराख्यौ रामलक्ष्मणौ ॥ 6 ॥ अथ रामः स्मितज्योना परस्तवकिताधरः । तामित्य चे सभार्योहममार्य भन लक्ष्मणम् ॥ 7 ॥ तयार्थित स्तथैवैत्य लक्ष्मणोप्येव मब्रवीत् । आयं गता त्वमार्य च तदलं वार्तयाऽनया ॥ 8 ॥ Page #220 -------------------------------------------------------------------------- ________________ 216 रामायणम् । सा याञ्चाख पहनात्पुन बधाच्च रुषिताऽधिकम् । आख्यत्वा खरादीनां तत्कृतं तनयक्षयम् ॥ 6 विद्याधरसहस्सइ स्ते चतुर्दशभिराहताः । ततोध्येयरुपद्रो राम शैलमिव दिपाः ॥ 10 ॥ किनार्य : सत्यपि मयि योत्मयते खयमीदृशैः । इति राममथाविष्ट तेषां युवाय लक्षाणः ॥ 11 ॥ गच्छ वत्म अयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं समाहृत्यै कुर्य्या इत्यन्व गात्स्त्म्॥12॥ गामानां प्रतिपाद्योच्चल क्षाणोऽथ धनुः सखः । गत्वा प्रवट हन्तुं सतां स्तावोरगान् ॥ 13 ॥ प्रबर्द्धमाने तद्यड्वे स्वभतु : पाकिर्ह्ये। गत्वा त्वरितमित्यूचे रावणं रावणखसा ॥ 14 ॥ आया तो दाडकारण्ये मनुष्यो रामलक्ष्मणौ । अनात्म ज्ञौ निन्य तु स्ते जामेवं यमगोचरम् ॥ 15 ॥ श्रुत्वा खस्पति स्ततु सानुजः सवलो ययौ । सत्र सौमिविणा सावं यद्दामानातिसम्प्रति ॥ 16 ॥ कनिष्ठमाटवीत्रण खवीण च गर्वितः । पुरतोतिस्थितो रामे। विलसन् सीतया सह ॥ 17 ॥ सीता च रूपलावण्यश्रिया सीमेव योषिताम् । न देवी नोरगो नापि मानुष्यन्यैव कापिसा ॥ 18 ॥ Page #221 -------------------------------------------------------------------------- ________________ रामायणम् । कनिष्ठभ्रातृवीर्येण खवीर्येण च गर्व्वितः । पुरतोति स्थितो रामो विलसन् सीतया सह ॥ 16 ॥ सीता च रूपलावण्य श्रिया सीमेव योषिताम् । न देवी नोरगीनापि मानुष्यन्यैव कापि सा ॥ 20 ॥ तस्या दासीकृताशेष सुरासुरवधूजनम् । त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् ॥ 21 ॥ श्रासमुद्रमुनीन्द्राज्ञ यानिकान्यपि भूतले । वैवार्हन्ति रत्नानि तानि सर्व्वावि बान्धव ॥ 22 ॥ दृशामनिमिषोकारकारणं रूपसम्पदा । स्त्रीरत्नमेंतद् गृह्णीया नचेत्तन्नासि रावण ॥ 23 ॥ आरुह्य पुष्पकमथादिदेश दशकन्धरः । विमानराज त्वरितं याहि यनास्ति जानकी ॥ 24 ॥ ययौ चात्यन्तवेगेन विमानमनुजानकिम् । स्पर्द्ध एव दशग्रीवमनसस्तव गच्छतः ॥ 25 ॥ दृष्ट्वापि रामादत्युग्रतेजसा दशकन्धरः । त्रिभाय दूरे तस्थौ च व्याघ्रो झुतवहादिव ॥ 26 ॥ इति चाचिन्तयदितः कष्टं रामेओदुरासदः । इतश्च सीताहरणमितेआव्याध इतम्तटी ॥ 27 ॥ विम्टश्य च ततेओ विद्यामस्मार्षीदविलेआकनोम् । उपतस्थळे च सार्मुस्तु किङ्करीव कृताञ्जलिः ॥ 28 ॥ 28 217 Page #222 -------------------------------------------------------------------------- ________________ 218 रामायणम् । ततश्चाज्ञापयामास तत्कालं तां dshaannH। कुरुसाहायामह्नाय मम सीतां इरिष्यतः ॥ 26 ॥ साऽवोचद्दासुकेलि रत्नमादीयते सुख्म्। नतु रामसमीपस्था सीतादेवी सुरैरपि ॥ 30 ॥ उपायः किन्वसावस्ति यायाद्येनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केतो यनयोरयम् ॥ 31 ॥ एवं कुर्विति तेनोक्ता जित्वा प्र्त्स्त्त्ः। सा साक्षादिव सौमित्रि: सिंहनादं विनिर्ममे ॥ 32 ॥ सिंहनादच तं थत्वा रामो दध्यौ ससंघमः । जगत्य प्रतिमलोमे हस्तिमल्ल इवानुन: ॥ 33 ॥ तं न पश्यामि सौमिनि वैन प्राप्नोति सङ्कटम । तस्य सङ्कट शतक्षेडन्तन निश म्यते ॥ 34 ॥ एवं वितर्कव्यग्रोऽभद्यावद्रामा महामानाः । . सीतालक्ष्मणवात्सल्यात्तावदेवमोचत ॥ 35 ॥ आर्यपुत्र किमद्यापि वत्से स्न्ग्क्त्त्माग्ते। विलम्ब से द्रुक्तं गत्वा वायस ननु ल्ह्ह्म्न्न्म्॥36॥ इत्यादि सीताव चनैः siNhnaadenceritH| जगाम त्वरितं राम कुशेनान्यप्यमानयत ॥ 37 ॥ अथोत्तीर्या दशग्रीवो विमाने पुष्पकामिधे ! अआरोपयितुमारेभे रुदन्ती जनकात्मजाम् ॥ 38 ॥ Page #223 -------------------------------------------------------------------------- ________________ रामायणम् । 216 स्वामिन्येषोऽस्मि maabhaissiistisstthtisstthnishaacr| रोषादिति वदन दूराज्जाटायुस्तमधावत ॥ 36 ॥ सत्रोटि नख kaattiibhirnishitaabhirmhaakhgH| चकर्ष रावणस्योरः सीरैः कृषिमहीमिव ॥ 40 ॥ ततः क्र हो दशग्रीवः खङ्गमारोप्य दारुन्न्म्। .. पक्षौ छित्त्वापातयन्तं प्त्न्ग्ग्त्त्थिवीत्ले॥41॥ निःशङ्कोथ दशग्रीवः सीतामारोप्य पुस्स्प्के। . चचाल नभसा तूर्णं पूर्ण प्रायमनोरथः ॥ 42 ॥ हा नाथ विद्धि नग्नोथ राम हा वत्स ल्क्स्स्म्न्न्। हा तातपादा हा बातर्भामण्डल म्हामुज्॥4॥ सीता वाह्नियते ऽनेन काकेनेव बलिलात । एवं सीता रोदोच्चै रोदयन्तीव रोदसीम् ॥ 44 ॥ श्रुत्वा तद्रुदितं तत्त जांघाटिनन्दनः । ... खेचरो विमम वं ननं रामस्य पत्न्यसौ ॥ 45 ॥ समुद्रोपरि शब्दोऽयं यते येन तेन तु । ह्रियते रावणेभ छलितौ रामलक्ष्मणौ ॥ 46 ॥ प्रभो र्भामण्डलवाद्योपकरोमीति जातधीः । / दधावे खड्गमाकृष्य दशकन्धरमाक्षिपत ॥ 47 ॥ युद्धायाह्वयमानन्तं हसित्वैष दशाननः । सद्योजहार तविद्यां विद्यासामर्थ्य ताऽखिलाम ॥ 48 ॥ Page #224 -------------------------------------------------------------------------- ________________ 220 रामायणम् । निकृत्तपचः पक्षोत्र हृतविद्यः पपात सः ! कम्बुद्वीपे कम्बुशैलमारुह्य समवास्थितः ॥ 46 ॥ रावणोपि विमानस्थो गच्छन् व्योम्नाऽर्णवोपरि । इति सानुनयं प्रोचे मैथिलीं मन्मथातुरः ॥ 50 ॥ नभञ्चरच्याचराणां भर्तुर्मे महिषोपदम् । प्राप्तासि रोदिषि कथं हर्षस्थाने कृतं शुच ॥ 51 ॥ मन्दभाग्येन रामेण सह त्वां योजयन्विधिः । नानुरूपं पुराचक्रे मयाऽकार्य्यधुनोचितम् ॥ 52 ॥ मां पतिं देवि मन्यख सेवया दाससन्निभम् । मयि दासे तब दासाः ख चय्यः खेचरा अपि ॥ 53 ॥ ब्रुवाणे रावणे त्वेवं सोता तस्थावधोमुखी । स्मरन्ती मन्त्रवद्भक्त्या राम इत्यचरद्दयम् ॥ 54 ॥ जानकीपादयोर्मूर्ध्ना स पपात स्मरातुरः । साप्यपासारयत्पादौ परपुंस्यर्शकांतरा ॥ 55 ॥ आचुक्रोश च सीतैवं निरनुक्रोश निस्तप । अचिराल्लभासे मृत्यु' परस्त्रीकामनाफलम् ॥ 56 ॥ तदानीं संमुखाययुर्मन्त्रिणः सारणादयः । अन्ये च रक्षःसामन्ताः समन्ताद्राच्च सप्रभेआः ॥ 57 ॥ महोत्सवां महेओत्साहो महासाहसकृत्पुरीम् । श्रागमद्रावणो लङ्कामलंकमणविक्रमः ॥ 58 ॥ Page #225 -------------------------------------------------------------------------- ________________ रामायणम् । न यावद्राम सौमिवि क्षेमोदन्तसमागमः । भोच्ये न तावदित्युच्चैः सीताभिग्रहमाददे ॥ 56 ॥ लङ्कापूर्व्वदिशि स्थिते सुरवारोद्यानोपमे खेचरे । स्त्रीणां विश्वमधाग्नि देवरमगोद्याने खयं जानकीं ॥ रक्ताशोकतरोलले विजया चारक्षकैरादृताम् । मुक्तागाद्दशकन्धरः प्रमुदितः खं धाम धाम्नां निधिः ॥ 60 221 इत्याचार्य श्री हेमचन्द्र विरचिते सीताहरणो नाम पञ्चमः सर्गः ॥ 5 ॥ इतच्च रामः सम्प्राप्त स्वरितं तव चापम्टत् । श्रमिवैः सह सौमित्रि वामुद्रण के लिकृत् ॥ 1 ॥ आयान्तं राममालोक्य सौमित्रिरिदमब्रवीत् । आर्य्यामेकाकिनीं मुक्का किमाह त्वमागमः ॥ 2 ॥ श्रतः सिंहनादेन तव वैधुर्य लक्ष्मणा । ल्क्स्स्म्न्नाह्मिहायाते। व्याजहारेति राघवः ॥ 3 ॥ लक्ष्मणोष्यवदत्सिंहनादो ऽकारि मया नहि । श्रुतश्चार्य्येण तन्नूनं वयं केनापि वन्चिताः ॥ 4 ॥ अपने सत्यमाय्यमपनीतस्तया यतः । सिंहनादस्य करणे शते स्तोकं न कारणम् ॥ 5 ॥ Page #226 -------------------------------------------------------------------------- ________________ 222 रामायणम् । तगच्छ शीघ्रमेवार्य नातुमार्2या महामना । हत्वाऽरीनहमप्येष यावदायामि पृष्ठतः ॥ इत्यतो रामभद्रोऽगात स्वस्थानं तव जानकीम् नापश्यच्च महीप्टठे मूच्छिम निपपात च ॥ 2 ॥ लब्धसंज्ञः समुत्थाय तं मुमर्ष जटायुषम् । ईक्षांचक्रे रामभद्रो दध्याविति च तीक्ष्णधीः । केनापि दयिता ननं जले च्छल परेण मे । तेनाप हारकुद्धोऽयं महात्मा निहतः खगः . ततः प्रत्युपकारायः माक्स वायुषः । ददौ रामो नमस्कारं पस्नोकरध्वशंवलम् ॥ 10 ॥ सविपद्याऽभवत्कल्ये माहेन्द्र प्रवरः सुर्ः। . रामोपि सीतामन्वेष्टु माटाटव्यामितस्ततः ॥ 11 ॥ इतश्च लक्ष्मणोवीरः खरेण प्राज्य प्त्तिमा। यो प्रावते कोप्रिसिंहख सहा युधि12॥ अत्रान्तरे च विशिराः खरखावरबो भ्त्त्ः। कानामाऽम्मिंस्तवाक्षेप इति जेष्ठं न्यवारयत् ॥ 13 ॥ अथोरथ स्थं विशिरो राक्षसं समरोद्यतम् । जघान रामावरजो गणयं स्तं पतङ्गवत ॥ 14 ॥ तदा पाताललङ्कश चन्द्रोदरनृपात्मजः । विराधः सर्बसन्नाहि सैन्य स्तन समायवौ ॥ 15 ॥ Page #227 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। 223 आरिराधयिषु नत्वा विस्धोराम्सेआद्र्म्। इत्यचे तब त्योहमेतेषां स्वद्विषां द्विषन् ॥ 16 ॥ चन्द्रोदराख्य निर्वास्य पितरं मे म्हाम्ज्। पाताललङ्कां भगृहरमी रामण पत्तय: ॥ 15 ॥ खरांगोम्तमधिसे हिषद्विदलने च ते। तथावि मत्यलेशत्वाद्रणायादिश मां प्रभो ॥ 18 ॥ स्मित्वा च लह्मणोऽबोचद्धन्यमानान्मया विषः । पश्यामन्त्रविजयाघन्य साहायवाददाभणां लिये॥16॥ अद्यप्रति ते खामी जेठो मम र्घूह्ह्ः। पाताललाराजाधि स्थापित्तोसि मयाद्य भो ॥ 20 ॥ विरोधिनं विराध खन्तं दृष्ट्वा लक्ष्मणान्ति के । क्र होऽधिकं खरोऽभेत्याधिजाधन्वैवमब्रवीत् ॥ 21 ॥ तनया मम सम्बकः कास्से विमस्तैघातक । विराधेन यराकेण सख्या किं रच सेऽधुना ॥ 22 ॥ स्मित्वा चोवाच सौमिनिस्त्रिशिरा अपि तेऽनुजः । भातुःपुत्रस्य मोत्कण्ठ स्तमनुप्रेषितो मया ॥ 26 ॥ पुव मातरि चोत्कण्ठा चेत्तवापि ब्लीय्सी। नेतुत्वामपि तत्रास्मि सद्यः सज धनुर्ननु ॥ 24 ॥ मया प्रमादघातेन पादन्यासेन कथं व्त्। तव सूनुहतो मढ तत्र मे पौरुषं नहि ॥ 25 ॥ Page #228 -------------------------------------------------------------------------- ________________ 224 रामाय्न्न्म्। अधुना त्वं भटं मन्यश्चेत्यूरयसि कौतुक्म्। त्वया प्रीणामि कोनाशं नववापि सश्यहम् ॥ 26 ॥ इत्युक्तवतिसौमित्राऽवमित्रो राक्षसः ख्र्ः। खरं प्रहर्तु मारेमे दन्तोव गिरिसानुनि ॥ 3 ॥ लक्ष्मणः सानुजः सेओऽपि कङ्कपत्रैः सहस्रशः । अम्बरं तीरयामास भानुभिमीनुमानिव ॥ 28 ॥ भयङ्करः खेचराणां गरोयान् सङ्गरम्तयोः । अजायत श्राद्धदेव दैवतकमहोत्सवः ॥ 26 ॥ विष्णु नापि रखे यस शक्तिरीदृक् खरः सहि । प्रति विष्णोरप्यधिकाव्योमन्येवं गिरोऽभवन् ॥ 30 ॥ कालोपोवधेस्यापोत्यमल्लिज्जितः खयम । सौमिनि: खरमर्दानं दुरप्रेणाच्छिदत क्षणात ॥ 31 ॥ दूषणो ल हाणेन पि ससैन्या योद्द मातः । सञ्चह्ने कुन्जर व सयको दाहिना 32 ॥ तत: साई विराधेन ववले राममेओदरः । स्फरडामेक्षणः काममा तन्नायायाः शुभम् ॥ 33 ॥ गत्वा दूरमपश्यच्च रामभद्रं द्रुम्न्त्रे। सीताविरहितं दृष्टा विषादं परमं ययौ ॥ 4 ॥ पुरस्थमपि सौमित्रिमपश्यन् रघुपुङ्गवः । सीताविरह शल्येन पोडितः खे बवोदिति ॥ 35 ॥ Page #229 -------------------------------------------------------------------------- ________________ रामायणम् । 225 वनं भान्तमिदं तावन्मया दृष्टा न जान्की। . युष्माभिः किं न सादृष्टा बेत हे वनदेवताः ॥ 36 ॥ अमुस्मिन् भीषणेऽरण्ये भयः खाप्द्स्न्ग्क्ले। विमुच्यैकाकिनी सीतां लक्ष्मणाय गतोस्मिहा ॥ 30 ॥ रचोभटसहवाग्रे संयात्ये कञ्च लक्ष्मणम् । मुक्काम योहमवागामहाधीर्ममदुईयः ॥ 38 ॥ हासीते निर्जनेऽरण्ये कथं मुक्ता मया प्रिये । हा वत्स लक्ष्मण कथं सुक्तोसि रणसङ्गटे ॥ 36 ॥ एवं ब्रुवन् रामभद्रो मूर्च्छया न्यपतत् क्षितौ । क्रन्ददङ्गिः पक्षिमिरपि वीक्ष्यमाणो महाभुजः ॥ 40 ॥ लक्ष्मणोऽप्यबवीदेवमायाय किभिदन्ननु । तवायं लक्ष्मणोम्बाता जित्वारीन्समुपस्थितः ॥ 41 ॥ पीयषेणेव संसिक्तो रामभद्रस्तया गिरा। लब्धसंजो ददर्शाग्रे सवजे च निमानुजम् ॥ 42 ॥ उदश्रु रूचे सौमित्रिः सिंहनादस्य कारणम् । जानकीहरणमिदं ध्रुवं कस्यापि मायिनः ॥ 43 ॥ तस्य प्राणैः स है वाऽहमाहरिष्यामि जान्कीम्। तत्महत्यप लम्भाय सम्प्रति प्रयतामहे ॥ 44 ॥ पाताल लङ्काराज्ये च स्थाप्यतामेष पैत्रि के । विराधः प्रतिपन्नं हि मयाऽमुष्मै खराहवे ॥ 4 ॥ 28 Page #230 -------------------------------------------------------------------------- ________________ रामायणम् । सीताप्रवृत्तिमानेतुं विद्याधरभटानथ । प्रजिघाय विराधस्तावारिराधयिषुः प्रभू ॥ 46 ॥ काकुस्यइअउ तस्यतुस्तत्र शोकानलकरालितौ । मुर्मुर्निवसन्तो निर्दशन्तौ क्रुधाऽधरम् ॥ 47 ॥ दू विद्याधरा वत्वा विराधप्रहिताश्च ते । सीताप्रवृत्तिं न प्रापुस्त त्रै त्या स्युरधेओमुखाः ॥ 48 ॥ तेषामधोमुखत्वेन ज्ञात्वा रामोऽब्रवीदिति । स्वामिका यथाशक्ति साधु युष्माभिरुद्यतम् ॥ 46 ॥ सीताप्रति र्न प्राप्ता को दोष स्तनवो भटाः । देवस्य विपरीतस्य के ययं केओऽपरोऽथवा ॥ 50 ॥ नवा विराधोऽप्यवदन्मानिर्वेदं कृथाः प्रभो । अनिर्वहथियोमलं तव त्योऽस्मि नन्वहम् ॥ 51 ॥ एहि पाताललङ्कायां निवेशयितुमद्यमाम् । सीता प्रष्टत्तिः सुलभा तत्र मतुर्भविष्यति ॥ 52 ॥ विराधेन ससैन्येन तातेआ रामस्तु स्त्व्र्म्। ययौ पाताल लङ्कायाः पुय्यीः परिसर रावनी ॥ 53 ॥ तत्रारि वदनः सुन्दो रामरक्षः खरात्मजः । संमुखीनोरणायागान् महासैन्यसमाहतः ॥ 54 ॥ पुरोगेण विराधेन रामपूविरोधिना । सुन्दञ्चक्रे रणं घोरं सद्यः पितृवधक्रुधा ॥ 55 ॥ 226 Page #231 -------------------------------------------------------------------------- ________________ रामायणम् । 227 अथे रणस्थे काकुत्स्थ sundshcndrnnkhaagiraa| . सद्यः प्रणश्य लङ्कायां रावणं शरणं ययौ ॥ 56 ॥ ततः पाताललङ्कायां प्रविश्य रघपनवौ । निवेशयामासतु विराधं पैट के पदे ॥ 57 ॥ प्रासादे खरराजस्य तस्थत रामलक्ष्मणौ । युवराज व पुनर्विराधः सुन्दवेश्मनि ॥ 58 ॥ इतश्च साहसगते श्चिरं ताराभिलाषिणः । सिद्धा प्रतारणी विद्या हिम्व्हिरिक्न्द्रे॥56॥ तया सुग्रीवरूपः स कामरूप इवामरः । जगाम किष्किन्धपुरे द्वितीयोऽक वाम्ब्रे॥6॥ क्रीडार्थ वहिरुद्याने सुग्रीवे च गते तदा । स तदन्तःपुरमगात्तारादेवी विभूषितम् ॥ 61 ॥ अआगाच्च सत्यसुग्रीवो द्वारि च द्वारपाल कैः । स्खलितेऽग्रे गतो राजा सुग्रीव इति वादिभिः॥2॥ सुग्रीवहितयं दृष्ट्रा सन्देहाहालिनन्दनः । शुद्धान्तविप्लवं वातुं तहारं त्वरितो ययौ ॥ 6 ॥ शुद्धान्ते विट सुग्रीवः प्रविश्यन् वालिसूनुना। मार्गाद्रिणा सरित्यूर इव प्रस्खलितस्ततः ॥ 6 ॥ अथाभिलत्सैनिकानामक्षौहिण्याश्चतुर्दश । आहूतानि जगत्सारसर्वखानीव srvtH॥65॥ Page #232 -------------------------------------------------------------------------- ________________ ततः 228 रामायणम् । इयोरपि तयोर्मेद मजानन्तोऽथ सैनिकाः । सत्यसुग्रीवतोऽईविटसुग्रीवतोऽभवत् ॥ 66 ॥ ततः प्रवते यद्ध सैन्य योरुभयोरपि । कुरन्त पातैर्दिवं कु बटुल्कापातमयोमिव ॥ 6 ॥ युयुधे सादिना सादी निषादी च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ॥ 68 चतुरङ्गचमूचक्रविमर्दादथ मेद्नी। अवाप कम्यं मुग्धेव प्रौढप्रियसमागमात् ॥ 6 ॥ एह्यहि रे परगृह प्रवेशन्निति तं ब्र्द्न्। विटमुग्रीवमुद् ग्रीवः सुग्रीवो योबुमावत ॥ 7 ॥ ततश्च विटसुग्रीवो मक्तेभ व तज्जितः । तजितं गर्जितं कुर्वन् संमुखीनो युधेऽभवत् ॥ 7 ॥ युयधाते महायोधौ तौ क्रोधारणलोचनौ । विदधानौ जगत्त्राशं कीनासक्षेत्र सोद्रौ॥72॥ तौ निशानिशातानि शस्वैः शस्त्राण्यथो मिथः । चिच्छिदाते टणच्छेदं रणच्छे कावभावपि ॥ 73 ॥ शस्वष ण्डै रुच्छलनिः दुवे खेचरीगणः । महायुडे तयोर्टक्षखण्डोमहिषयोरिव ॥ 7 ॥ तौ cchinnaasvaavthaanyonymmrssnnshiromnnii| मल्ल युद्धेनास्फलतां पर्वताविव जङ्गमौ ॥ 7 ॥ Page #233 -------------------------------------------------------------------------- ________________ गमायणम् । 228 उत्पतन्तौ क्षणाद्योम्नि पतन्तौ च क्षणाद्भुवि । ताम्म वूडाविवाभाता वोरचूर्3आमणी उभौ ॥ 7 ॥ तौ हावपि महाप्राणौ मियो जे tumniishvrau। अपसृत्य च दूरेण वृषभो व तस्थ तुः ॥ 7 ॥ सहायकाई सुग्रीवः समायाचनासुतम् । भूयोपि युयुधे मायासुग्रीवेणोग्रकर्मणा ॥ 78 ॥ हनूमतः पश्यतोपि योर्भेदमजानतः । कट्टयामास सुग्रीवं विटसुग्रीव उत्कटः ॥ 78 ॥ पुनर्युडेन सुग्रीवः खिन्नः खिन्नतनुस्ततः । बहिनिर्गत्य किष्किन्धपुरादावासमग्रहीत् ॥ 8 ॥ तत्रैव विटसुग्रीव स्सस्थावलस्थमानसः । अन्तःपुरप्रवेशञ्च न लेभे वालिनन्दनात ॥ 81 ॥ मग्रीवोऽन्वचितग्रीवमथैवं पर्यचिन्तयत् । अहो स्त्रीलम्पटः कटपटुः कोप्येष नोहिषन् ॥ 8 ॥ आत्मीया अयनात्मीया हिषन्मायावसीकताः । अहो बभव तदसावरकन्दो निजैईयैः ॥ 8 ॥ मायापराक्रमोत्कृष्टः कथं व्ध्योहिस्स्न्म्या। . धिग्मां पराक्रममष्टं वालिनानलपाकरम् ॥ 8 ॥ धन्यो महाबलो वाली योऽखण्डपुरुषव्रतः । राज्यं टणमिव त्यक्त्वा जगाम परमं पदम् ॥ 85 ॥ . Page #234 -------------------------------------------------------------------------- ________________ 230 रामायणम् । चन्द्ररश्मिः कुमारो मे बतीयान् जगतोयसौ 1 किन्तु द्वयोरमेट्नः कं रक्षतु निहन्तु कम् ॥ ॥ 86 ॥ इदन्तु विदधे साधु साध्व है। चन्द्ररश्मिना । तस्य पापीयसो रुह्वं शुद्धन्ते यत्प्रवेशनम् ॥ 87 ॥ वधाय वलिनेओऽमुष्य बलीयांसं श्रयामि किम् । यदघात्या एवं रिभवः खतोपि परतोपि वा ॥ 88 ॥ भूर्भुवः खस्त्रयोबीरं मरुत्तमखभञ्जनम् । भजामि विद्विषह्वात हेतवे किं दशाननम् ॥ 86 ॥ सौ किन्तुप्रकृत्या स्त्रीलोल खैलोक्यकण्टकः । तञ्च माञ्च निहत्याशु तारामादास्यते खयम् ॥ 60 ॥ ईदृशे व्यसने प्राप्ते साहाय्यं कर्तुमीश्वरः । आसीत्खरः खरतरो राघवेण हतः स तु ॥ 62 ॥ तातेव रामसौमिवो गत्वा मित्री करोमि तत् । तत्कालोपन तस्यापि यौ विराधस्य राज्य दौ ॥ 62 ॥ तौ तु पोताललङ्कायामलङ्कर्मी दौर्बलौ । विराधस्योपराधेन तथैवाद्यापि तिष्ठतः ॥ 63 ॥ एवं विम्टश्य सुग्रीवोऽनुशिष्य रहसि खयम् । विराधपुय्य विश्वासभूतं दूतं न्ययोजयत् ॥ 64 ॥ गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । खामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ॥ 65 ॥ Page #235 -------------------------------------------------------------------------- ________________ रामायणाम् । 231 महति व्यसने स्वामी पतितो नस्तदीदृशे । . राघवौ शरणीकर्तुं तव हारेण वाञ्छति ॥ द्रुतमायातु सुग्रोवः सतां सङ्गोहि पुण्य तः । तेनेत्यको दूत एत्य सुग्रीवाय शशंस तत् ॥ 17 ॥ प्रचचालाथ मुग्रीवोऽश्वानांचेयकखनैः । दिशोमुखरयत्सर्वा वेगात दूरमदूग्यत ॥ 18 ॥ पाताललङ्कां स प्राप क्षणेनाप्युपवेश्मवत् । विराधमुपतस्थ वाध्यत्तस्थौ सोऽपि तं मुदा मेन् विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तदुःखञ्च व्यजिजपत ॥ 10 ॥ सुग्रीवोऽप्येवमचेऽस्मिन् दुःखे त्वमसि मे गतिः । दुते हि सर्वथा मढे शरणं तरणिः खल ॥ 1 ॥ खयं दुःख्यपि तदुखं च्छेत्तं रामोऽभ्य पागमत । खकार्यादधिको यत्नः परकायें महोयसाम् ॥ 2 ॥ मीताहरणदृत्तान्तं विराधेनाऽवबोधितः । रामं विज्ञापयामास सुग्रीवोऽथ कृताञ्जलिः ॥ 3 ॥ वायमाणस्य ते विश्व तथा द्योतयतोरवेः । न कापि कारणापेक्षा देवचमि तथाप्यदः ॥ 4 ॥ त्वत्प्रसादात् क्षतारिःसन ससैन्याऽस्मि तबानुगः । आनेष्यामि प्रत्तिञ्च सीताया न चिरादहम् ॥ 5 ॥ Page #236 -------------------------------------------------------------------------- ________________ 232 रामाय्न्न्म्। ससुग्रीवः प्रतस्य च किष्किन्धां प्रति राघवः । विराधमनुगच्छन्तसम्बोध्य विससर्ज च ॥ 6 ॥ रामभद्रेऽथ किष्किन्धापुरद्वारमधिष्ठिते । सुग्रीवो विटमुग्रीवमातास्त रण कर्मणा ॥ 2 ॥ निनदन्विटमुग्रीवोऽप्यागादाह्वानमावतः । रणाय नालसाः भरा भोजनाय हिजा इव ॥ 8 ॥ दुई रैश्च रणन्यामैः कम्पयन्तौ वसुन्धराम् । ताबुभावप्य यध्येता मत्ताविव वनहिपौ ॥ 6 ॥ रामः सरूपौ तौ दृष्ट्वा कोऽस्मदीयः परश्चकः । इति संशयत स्तस्थाबुदासीन इव क्षणम् ॥ 10 ॥ भवत्वेवं तावदिति विमृशन् रघपुङ्गवः । वज्ञावत्तीभिधधनुष्टङ्कार मकरोत्ततः ॥ 11 ॥ धनुष्टङ्कारत स्तस्मात्मा साहसगतेः क्षणात् रूपान्तरकरी विद्या हरिणीव पलायिता ॥ 12 ॥ विमोह्य मायया सर्व परदारैरिरंससे । पापाऽरोपय रे चापमिति रामस्ततज्ज तम् ॥ 13 ॥ एके नापी खुणा प्राणां स्तस्याऽहार्षीद्रघूहहः । न हितीया चपेटाहि हरेहरिणमारणे ॥ 14 ॥ विराधमिव सुग्रीवं रामो राजेन्यवेशयत । सुग्रीवोऽपि च लोकेन प्राग्वदेवाऽनमस्य त ॥ 15 ॥ Page #237 -------------------------------------------------------------------------- ________________ - गामायणम् । वयोदश निजाः कन्या दातुमत्यन्तसन्दरीः । रामभद्रमथाविष्ट प्राञ्जलिर्वानरेश्वरः ॥ 16 ॥ रामोप्युवाच सुग्रीवं सोतान्वेषण क्र्म्न्ना। प्रयतख किमेताभिरपरेणापि वस्तना ॥ 17 ॥ इत्युक्वा बहिरुद्याने गत्वा तस्थौ र्घूह्ह्ः। / सुग्रीवोऽपि तदादेशात्प्रविवेश निजां पुरीम् ॥ 18 ॥ इतश्च पुर्य्यां लङ्कायां रावणान्तःपुरस्त्रियः । खरादिहननोदन्तान्मन्दोदर्यादयोऽरुदन ॥ 16 ॥ रुदती सह सन्देन वसा चन्द्रणखापि च । प्राविशद्रावणगृहं पाणिभ्यां कुट्टयन्तुरः ॥ 20 ॥ दृष्ट्वाच रावणं कण्ठे लगित्वोच्चतरखरम रुदती निमगादेवं दैवेन निहतास्मि हा ॥ 21 ॥ हतः पुखो हती मा हती च मम देव्रौ। चतुर्दश साखाणि हताश्च कुलपत्तयः ॥ 22 ॥ पाताललङ्का च च्छिमा राजधानी त्व्द्र्पिता। दवनिर्विहिषभिर्बन्धो जोवत्यपि त्वयि ॥ 23 ॥ जीवग्राहं प्रणश्याहं सुन्देन सह सूनुना। त्वां शरण्यमिहायाता कुन तिष्ठामि साधि माम् ॥ 24 ॥ अबोधयद्दशायोपि रुदन्तों तां ससौष्टवः । त्वगर्टपुत्रहन्तारं हनिष्पायचिरादपि ॥ 25 ॥ Page #238 -------------------------------------------------------------------------- ________________ 234 रामायणम । शोकेन तेन वैदेही विप्रलम्भरुजापि च । फलच्युत द्रव होपी तल्ये तस्यौ निपत्यसः ॥ 26 ॥ अथ मन्दोदरी देवी तमुपेत्याभ्यधादिति । कथं प्राकृतवरुस्वामिन्निश्चेष्ट इव तिष्ठसि ॥ 27 ॥ रावणेओप्यत्रवीदेनं वैदेही विरहज्वरात । न चेष्टितुं न वक्तुञ्च न चालोकयितुं चमः ॥ 26 ॥ मया चेज्जीवता तेऽर्षे तन्मानं प्रोष्य मानिनि । गत्वाऽनुनय वैदेहीं यथा मयि रिरंसते ॥ 26 ॥ नान्यनारीमनिच्छन्तीं भुञ्जे जातुचिदप्यहम् । अर्गलानि यमोछ्यत्र समास्ति गुरुसाक्षिकः ॥ 30 ॥ पीडिता पीडयापत्युः कुलीना सापि तत्क्षणम् । जगाम देवी रमणोद्याने सीतामुवाच च ॥ 31 ॥ एषा मन्दोदरीनाम दशाननमहिष्यहम् । पश्ये त्वयि दांसीत्वं भजख दशकन्धरम् ॥ 32 ॥ सीते त्वमेव धन्यासि वां सिसे विषते निशम् । विश्वसेद्याद्विकमलः परिर्तन महाबलः ॥ 33 ॥ अद्यापि तव रामेव भूचरेग तपखिना । मतिमात्रेण किं पत्त्वा प्राप्यते च्च एद्दशाननः ॥ 34 ॥ बस सी या सिंहः क च जम्बुकः । रामः क्वच ते पतिः ॥ 35 ॥ का सुपरी आ वा काकः Page #239 -------------------------------------------------------------------------- ________________ 235 रामायणम् । दम्पतित्वमायुक्तं तव तस्य च पाप्म्न्ः। रिरंसुरेकोऽन्य स्त्रीषु दूती भवति चाऽपरा 36 दृष्टमप्यचिता नासि किसु स्म्भास्सितुह्ले। स्थानादितो गच्छ गच्छ त्यज दृष्टिपथं मम ॥ 37 ॥ रावणोपि तदा तवाजगाम निजगाद च । कुपितासि कुतः सीते दासी मन्दोदरी तव ॥ 38 ॥ दासस्ते खयमप्यस्मि प्रसादं करु देवि मे। जानकि त्वं जनममुप्रीणासि न दृशापि किम् ॥ 36 ॥ सीता पराङ्मुखी भूयेत्यभाषत म्हास्ती। . कृतान्तदृध्या दृष्टोऽसि हरन्मां रामगेहिनीम् ॥ 40 ॥ धिगाशान्ते हताशयाऽप्रार्थितप्रार्थकस्य रे। जीविष्यसि कियद्रामै सानुने विषदन्तके ॥ 4 ॥ तयेत्याक्रुश्य मानापि भयो भूयो दशाननः । तथैवोवाच धिगहा कामावस्था बलीयसो ॥ 42 ॥ अवान्तरे विपन्मग्नां सीतां द्र्स्स्त्तुमिवाक्स्स्म्ः। .. निममज निधिर्धाम्नां पश्चिमे लवणाम्बुधौ ॥ 4 ॥ प्रावर्तत निशा घोरा घोरबद्धिश्च रावणः । / सीतायै क्रोधकामान्ध उपसर्गान्प्रचक्रमे ॥ 44 ॥ घत्कारिणो महाघकाः फेस्कुर्वाणाच फेरवः । / दृका विचित्रं क्रन्दन्त उत द्योम्योन्ययोधिनः ॥ 45 ॥ Page #240 -------------------------------------------------------------------------- ________________ 236 रामायणम् । पुच्छाकोटकतो व्याघ्राः फूत्कुर्वाणा: फणामतः । पिशाचप्रेतवेतालभताश्चाकृष्ठ कर्तिकाः ॥ 46 ॥ उल्ललन्तोदुर्ललिता यमस्येव सभासदः । विकृता रावणेनेयुरुपसीतं भयङ्कराः ॥4॥vi0vi0॥ ध्यायन्ती मनसा पञ्चपरमेष्टिनमक्रियाम् । सीता तस्थावभीतैव नतु भेजे दशाननम् ॥ 18 ॥ विभीषणः प्रभाते तु निशात्तं निशम्य त्त्। . आगादुपदशग्रीवं सीताञ्जैव मवोचत ॥ 46 ॥ भद्रेका त्वं कुतःस्थानात्कख वाऽसि किमत्र च । मामैषीः सर्वमाख्याहि परस्त्रीमोदरस्य मे ॥ 50 ॥ तं मध्यस्थं परिजाय सीताप्माख्य्द्धोमुखी। अहं जनकपुन्यस्मि सीता भामण्डलखसा ॥ 1 ॥ गृहिणी रामभद्रस्य स्नुषा दशरथस्य च । समं पत्या सानुजेन दण्डकारण्यमागमम् ॥ 52 ॥ तवैकदा देवमे क्रीडयैतस्ततोचमत् । खे महासिं ददर्शकं जग्राह च कुतहलात ॥ 53 ॥ अभ्यर्णस्थां वंशजालों तेन चिच्छेद मेओऽसिना । अज्ञानाच्च तदन्तस्थतत्माधकशिरोऽच्छिदत ॥ 54 ॥ अयध्यमानोऽनागरकः काप्यय हा हतो म्या। सानुताप इव भातुः समीपं स उपागमत ॥ 55 / / Page #241 -------------------------------------------------------------------------- ________________ रामायणम् । तस्याऽसिसाधकस्यैव काचिदुत्तरसाधिका । मद्देवरस्यानुपदं तब कोपादुपाऽगमत् ॥ 56 ॥ भर्तारं मम दृष्ट्रा चाऽद्भुतरूपपुरन्दरम् । अयाचीदन्तकामार्ताऽवानासीत्ताञ्च मत्पतिः ॥ 57 ॥ साऽगच्छदागमदथ रक्षसां बलमुल्यणम् । . ज्वेडां वैधुर्यसङ्कती कत्यागाल्ल हमणो युधि ॥ 58 / मायाज्वेडामथो कृत्वा दूरं नीत्वा च मत्पतिम् । दुराशोऽहृत मामेष खवधायैव रोक्षसः ॥ 56 ॥ तच्छत्वा रावणं नत्वा बभाषे च विभीषणः । कुलस्य दूषणमिदं खामिन्कम्म त्वया कृतम् ॥ 6 ॥ न यावदिह हन्तुं नः काकुस्थोऽभ्येति सानुजः । मुच्यतां तावदावेव नीत्वा सीतां तदन्तिके ॥ 6 ॥ इत्युक्त रावणः क्रोधारुणाक्षोप्यववीदिति । किमिदं भाषसे भीरो ब्यस्मार्षीमम पौरुषम् ॥ 6 ॥ सीताऽनुनीताऽवश्यं हि मम भार्या भविष्यति । तो चायातौ हनिष्यामि वराको रामलक्ष्मणौ ॥ 6 ॥ उचे विभीषणो भातः सत्यं तज्ज्ञानिनो vcH। .. यद्रामपत्न्याः सीतायाः कृते नः कुल्स्ण्क्स्स्य्ः॥6॥ भक्तस्य बन्धोर्मे वाचं मन्यसे नान्यथा कथम् । मया हतो दशरथः स तावज्जीवितः कथम् ॥ 65 ॥ 3 Page #242 -------------------------------------------------------------------------- ________________ रामायणम् । न यद्यप्यन्यथाभावि मावि वस्त महामुन । तथापि प्रार्थ्यसे मुञ्च सीतां नः कुलघातिनीम् ॥ 66 ॥ अनाकर्णितकेनेव विभीषणगिरामथ । श्राराप्य पुष्पके सीतां बमन्नेवमदर्शयत ॥ 67 ॥ अमी क्रीडायो रत्नसानवः स्वादुनिराः । नन्दनाद्यानसोदऊण्यमन्यपवनानि च ॥ 6 ॥ यथा कामीनदृष्टीनि धारावेश्मान्यमनि च । अमञ्च केलिकलिन्यः सहसा हंसगामिनि ॥ 66 ॥ एतानि रतिवेन्मानि खर्गखण्डोपमानि च । मया सह रमखैषु सुभुर्यन रतिस्तव ॥ 7 ॥ ध्यायन्ती रामपादाजे हंसीव ज्ञ्कात्म्जा। वसुन्धरेव धैर्येण चुक्षोभ नहि तद्विरा ॥ 7 / / सर्वेषु रम्यस्थानेषु मात्वा मांत्वा दशाननः । मुमोचायोकवनिकामध्ये भयोपि जानकीम् ॥ 72 ॥ प्रेक्ष्योन्मत्तमिव ज्येष्ठं वाचोयुक्तरगोचरम् । विभीषणो मन्त्रयितु कुलामात्यानथाह्वयत ॥ 73 ॥ उचे च भोः कुलामात्याः कामाद्या ह्यान्तरहिष । भूता बैते तेष्वेकोऽप्युन्मथाति प्रमादिनम् ॥ 7 ॥ काम कामातुरः स्वामी कामस्त्वे कोऽपि दुर्जयः । किं पुनः कृतसाहाय्यः परनारीरिरंसया ॥ 7 ॥ Page #243 -------------------------------------------------------------------------- ________________ 238 रामायणम् । तदतः परमत्यन्तं महति व्यसनार्णवे । पतिष्यति पतिर्लङ्कापुर्य्यादोभानपि द्रुतम् ॥ 76 ॥ अथते मन्त्रिणः प्रोचर्वय नान्नैव मन्त्रिणः । त्वमेव मन्त्रीमन्त्रातु' यस्येदृग् दूरदर्शिता ॥ 33 ॥ किं करोमि परं मन्त्रः प्रभो कामवशम्बदे । मिथ्यादृष्टौ जने जैनधर्मस्येवेआपदेशनम् ॥ 78 ॥ सुग्रीवहनुमन्मुख्या मिलिता राघवस्य ये । महात्मनां न्ययभाजां कः पक्षं नावलम्बते ॥ 76 ॥ सीतानिमित्तो वाकानान्युक्तो नः कुलक्षयः । तथापि पुरुषाधीनं कर्त्तव्यं समयोचितम् ॥ 80 ॥ ततो विभीषणश्चक्र ए वप्रे यन्त्रादिरे |पणम् । अनागतं हि पश्यन्ति मन्त्रिणो मन्त्रचक्षुषा ॥ 81 ॥ इतश्च कालं कमपि कथमप्य त्यवाडयत् । सौमित्रिणाऽखास्य माना.रामोविरहपीडितः ॥ 82 ॥ ! अनुशिष्याथ रामेण प्रेषितो लक्ष्मणः खयम् । व्रतस्थे प्रतिसुग्रीवं तृणचापकपाणयत् ॥ 83 ॥ दलयन् क्ष्मां पदन्यासैः कम्पयंस्तञ्च पर्वतम् । वेगान्दोलितदोः स्यर्शान्मार्गष्टचाश्च पायतन् ॥ 84 ॥ उत्कटभृकुटीभीमललाटोऽरुणलाचनः । भीतस्यैर्मुक्तमार्गः प्रस्य सुग्रीवेश्म सः ॥ 85 ॥ Page #244 -------------------------------------------------------------------------- ________________ 240 रामायणम् । आयान्तं लक्ष्मणं श्रुत्वा निर्गत्यान्तः पुराट्ठतम् । उपतस्थळे कपिराजः कम्पमानवपुर्भयात् ॥ 86 ॥ उचे च लक्ष्मणः क्र उद्धः कृतकृत्योऽसि वानर । सुखन्तिष्ठसि निःशङ्क खान्तःपुरसमातृतः ॥ 87 ॥ खामी तरुतलासीना दिवसान्माससन्निभान् । यथात्येति न तद्वेत्सि प्रतिपन्नञ्च विस्मृतम् ॥ 88 ॥ सीताप्र्वृत्तिम्। नेतु मुत्तिष्ठ साधुनापि हि । मा साहसगतेर्मार्गमगमः सङ्कचितोऽथ सः ॥ 86 ॥ पतित्वा पादयो स्तस्य सुग्रीवेआथाऽब्रवोदिति । प्रसोदेकं प्रमादं मे सह खामिन् प्रभुर्यतः ॥ 6 एवमाराध्य सौमित्रि मग्रे कृत्वा कपीश्वरः । द्रुतं ययौ रामभद्रं नमश्चक्रे च भक्तितः ॥ 69 ॥ इत्यादिशञ्च खान् सैन्यान् भोभोः सर्व्वेपिदार्श्वतः । सर्व्ववास्खलिताययं गवेषयत मैथिलीम् ॥ 62 ॥ इत्युक्ता स्तेन ते सैन्या द्दीपेषुद्रिषु सन्धिषु । भूमिरन्ध्र षुथान्यव त्वरितं त्वरितं ययुः ॥ 63 ॥ स्रोताहरणमाकण्यं तदा भामण्डलोपि हि । . अगमद्राममस्याञ्च स ईवात्यन्त दुःखितः ॥ 64 ॥ विराधोपि समं सैन्यैः खामिव्यसनपीडितः । एत्य zuzrUSaNa"maNo'syAttatraiva cirapattivat // 65 // n Page #245 -------------------------------------------------------------------------- ________________ रामायणम् । सुग्रीवापि खय गच्छन् क्म्ब्द्वीप्मुपाय्यौ। तञ्च रत्नजटीदृष्टा दूरादेवचिन्तयत ॥ 66 ॥ संस्मत्य किं ममाग स्तत्प्रेष्यय दशमौलिना । महधाय महावाजः सुग्रीवो वानरेश्वरः ॥ 17 ॥ हता विद्या दशास्येन पुरा तावन्म होज्सा। इदानीमेष में प्राणान् हरिष्यति हरीश्वरः ॥ 18 ॥ इति चिन्तापरं तन्द्राक् सुग्रीवोगावाच च । नाभ्युदस्था:कथंमांत्वं व्योमयानेऽलसोऽसि किम्॥6॥ सोऽभ्यधाच्च दशायेन विद्या मे सर्वतेओ हृता। जानकी हरत स्तस्य युद्धोयं समुपस्थितः ॥ 20 ॥ ततश्च रामपादान्ते स नीतः कपि केतुना । तेन विज्ञापितः सीतोदन्तमेवं व्यजिज्ञपत् ॥ 1 ॥ देव देवी नसंमेन सती सीता दुरात्मना । हृता लङ्कापुरीशन विद्या च मम कुश्यतः ॥ 2 ॥ हा राम वत्स सौमित वातर्भामण्डलेति च । देव्यां रुदत्या सीतायामकुप्यं दशमौलये ॥ 3 ॥ सीतोदन्तेन तेनाऽथ मुदितो रघुपुङ्गवः । सुरसङ्गीतपुरेशं तं रत्नजटिनमानिषत् ॥ 4 ॥ भयोरपि च पप्रच्छ मीतोदन्तं रघूहहः । मयोऽपि सोप्याख्यात्तन्मनसः प्रीतिहेतवे ॥ 5 ॥ Page #246 -------------------------------------------------------------------------- ________________ 242 रामायणम् । अष्टच्छद्रामभद्र स्तान सुग्रीवादीन्महाभटाम् । इतः कियति दूरे सा लङ्कापस्तस्य रक्षसः ॥ 6 ॥ तेप्यूचुः किं तया pur2या सन्नयाथ दविष्टया । रावणस्य जगज्जिष्णो यत्सर्वेऽनणवयम् ॥ 7 ॥ रामेओप्यचे कृतं तस्य ज्ज्याज्ज्य्विचिन्त्या। दर्शनप्रतिभूवन्न स्तं दर्शयत केवलम् ॥ 8 ॥ तस्य दर्शितमात्रस्य सामर्थ्य ज्ञास्यथाचिरात । सौमित्रिमुक्त नाराच पीय्मान्ग्लास्ज्ः॥6॥ बभाषे लक्षाणोप्येवं क एष ननु रावणः । सारमेय इवासारग्छ लेनैवञ्चकार यः ॥ 10 ॥ क्षत्राचारेण तस्याहं छेत्स्यामि च्छलिनः shirH। संग्रामनाटकं यूयं सभ्यीमयैव पश्यत ॥ 11 ॥ जाम्बवान् व्याजहाराथ सर्व वा युज्य ते परम् । योहि कोटिसिलोत्पाटी स हनिष्यति रावणम् ॥ 12 साधनाऽनन्तवीर्येणाख्यातनानवता ह्यदः । अस्मत्प्रत्ययहेतो स्तत्समुत्पाटयतां शिलाम् ॥ 13 ॥ एवमस्त्वित्युक्तवन्तं ते नयन्तिम लक्ष्मणम् । सपदि व्योमयानेन यत्र काटिशिलास्ति सा ॥ 14 ॥ उच्चिक्षेप शिलां दाष्णा लक्ष्मणस्तां लतामिव । साध साध्वित्य च्यमानस्विदशैः पुष्पवर्षिभिः ॥ 15 ॥ Page #247 -------------------------------------------------------------------------- ________________ रामायणम् । सनातप्रत्ययास्तेपि व्योमयानेन पूर्ववत् । किष्किन्धायां समानिन्युलक्ष्मणं रामसन्निधौ ॥ 16 ॥ कपिटवा स्ततः प्रोचर्यष्पत्तो रावणचयः । आदौ प्रेष्योतिषां दूत इति नीतिमतां स्थितिः ॥ 17 ॥ सन्देश हारकेणापि यदि सियेत्प्रयोजनम् । पर्याप्तं स्वयमुद्योगं कर्मणा मभुजान्तदा ॥ 18 ॥ समर्थः प्रेष्यतां तत्र कोपि दूतो महाभुजः । सा दुःप्रवेशनिःकाशा लङ्काहि श्रूयते क्षितौ ॥ 16 ॥ गत्वा दूतः स लङ्कायां मणिष्यति विभीषणम् । सीतार्पणकते रक्षःकुले स खलु नीतिवान् ॥ 20 ॥ सीतां मोचयितं सोऽपि रावणं बोधयिष्यति । रावणेन खवज्ञात स्त्वामेष्यति तदैव हि ॥ 2 ॥ एवं वचसि तेषान्तु रामेणाऽनुमते सति । श्रीमति प्रेष्य सुग्रीवो हनमन्तमथाहत ॥ 22 ॥ अथ राम सभासीनं सुग्रीवादिसमादृतम् । नमश्चकार हनुमान् भानुमानिव तेजसा ॥ 23 ॥ ततेओ रामाय सुग्रीवः शशंसैवमयं हिन्ः। विधुरे परमा बन्धु विनयी पावनचयी ॥ 24 ॥ नास्य तुल्यो दितीयोऽस्ति सर्व विद्याध्रेस्स्पि। .. सीताप्रमिलामार्थ स्वामिन्नेतं तदाऽदिश ॥ 25 ॥ ... Page #248 -------------------------------------------------------------------------- ________________ 244 रामायणम् । हनुमानप्य वाचैवं कपयः सन्तप्रनेकशः । मत्प्रायाः स्नेहतस्त्वेतद्दक्ति सुग्रीवभूतिः ॥ 26 ॥ गवो गवाक्षो गवयः शरभो गन्धमादनः । मोला द्विविदमैन्दौ च जाम्बवानङ्ग दोनलः ॥ 27 ॥ अन्येपि बहवः खामिन् सन्तोह कपिपुङ्गवाः । तेषां संख्यापूरणोऽहमपि त्वत्कार्य्यसिद्धये ॥ 28 ॥ लङ्कां सराक्षसद्दीपामुत्पाद्येह किमानये । बेध्वा सवान्धवमथाऽनयामि दशकन्धरम् ॥ 28 ॥ सकुटुम्ब' दशग्रीवं हत्वा तत्रैव वा द्रुतम् । देवीं जनकणामेवानयामि निरुपद्रवाम् ॥ 30 ॥ रामपि च जगादेव सर्वं सम्भवति त्वयि । तद्गच्छ पुर्य्य लङ्कायां सीतां तव गवेषय ॥ 31 ॥ मदूर्मिकामिमां देव्या मदभिज्ञानमर्पय । तस्याश्चडामणिञ्चाभिज्ञानमत्र समानयेः ॥ 33 ॥ इदं मद्दाचिकं संसेद्देवि यलक्ष्मणाग्रजः । त्वद्वियोगातुरोऽत्यन्तं ध्यायंस्त्वामेव तिष्ठति ॥ 33 ॥ मात्पाचीद्वियोगेन जीवितं जीवितेश्वरि । लक्ष्मणेन हतं द्रच्यस्यचिरादेव रावणम् ॥ 34 ॥ हनुमानप्य वाचैवं यावदाज्ञां विधाय ते । लङ्कायाः पुनरायामि तिष्ठेतावदिह प्रभो ॥ 35 ॥ ऊ Page #249 -------------------------------------------------------------------------- ________________ रामायणम् । 245: इत्युक्ता राघवं नत्वा मारुतिः सपरिच्छदः । लङ्कापुरीं प्रत्यचालीद्दिमानेनातिरंहसा ॥ 36 ॥ स गच्छन्नभसाऽपश्यन्महेन्द्रगिरिसानुनि । मातामहमहेंन्द्रय महेन्द्रपुरपत्तनम् ॥ 37 ॥ एवञ्च दध्यौ हनुमान्महेन्द्रस्य पुरं यदः । येन मेंनपराधेपि माता निर्वासिता तदा ॥ 38 ॥ इति संस्मृत्य संक्रुडो रणतूर्य्यमवादयत् । ब्रह्माण्डं स्फोटयदिव दिग्मुखः प्रतिशब्दितः ॥ 36 ॥ दृष्ट्रा परबलं राजा महेन्द्रो शक्रविक्रमः । समं सैन्यैर्निरगमन् स पुवो रखकर्मासे ॥ 80 ॥ माहेन्द्रराढनुमतोरणायत महारणः । व्योमन्युत्पातजीमूत इवाऽसृम्बृष्टिभोषणः ॥ 41 ॥ प्रभिञ्ज निर्बभञ्जाथ प्रभञ्जन इव द्रुमान् । -परसैन्यान् क्षणेनापि भ्रमन् वेमेन सङ्गरे ॥ 42 ॥ प्रसन्नकीर्त्तिमहिन्द्ररयुध्यत हनूमता । निम्नन्निःशङ्कं जामे य सम्बन्धमविदन्नथ ॥ 43 ॥ उभावपि महाबाहू उभावम्पत्यमर्षणौ । अन्योन्यं दृढयुद्धेन जनयामासतुः श्रमम् ॥ 44 ॥ अथैवं चिन्तयामास युध्यमानोषि पावनिः । चरभिविराममा युद्धं खामिकार्य्यविलम्बत् ॥ 45 ॥ Page #250 -------------------------------------------------------------------------- ________________ रामायणम् । न येजीवन्ते क्षणात्तेऽन्ये मम माटकुलं hydH। तथाप्यारधनिर्वाहकते जेतव्यमेव हि ॥ 46 ॥ ध्यात्वेति हनुमान क्रुद्धः प्रहार हयन् क्षणात् । प्रसन्न कीर्ति जग्राह भग्नास्वरथसारथिम् ॥ 4 ॥ अग्रहीद भशमायोध्य महेन्द्रमपि मारुतिः। नत्वा चैवं समाचख्यौ नप्ता तेऽस्माञ्चनासुतः ॥ 48 ॥ रामाजया च वैदेही शुध लङ्कां वजन्नहम् । अवायातः समास्माष्यं माहनिर्वासनं चिरात् ॥ 46 ॥ जातामर्षेण तत्तात योधितोसि सहख मे। खामिकार्याय यास्यामि याहि नः खामिसन्निधौ ॥ 50 ॥ महेन्द्रोऽपि समालिङ्गय तमित्यचे महाभुजः । प्राक् श्रुतासि जनश्रु त्या दिध्या दृष्टोऽद्य विक्र्मी॥51 गच्छ खखामिका-य पन्थानः सन्तु ते शिवाः । इत्यदित्वा महेन्द्रोऽगात् ससैन्यो राघवान्ति के ॥ 52 ॥ व्योम्नाथ हनुमान् गच्छन् हीपे द्धिमुखाभिधे। कायोत्सर्ग तस्थिवांसौ प्रेक्षाञ्चके म्हामुनी॥5॥ . तयोरनतिदूरेचाऽपश्यत्तिखः कुमारिकाः । ध्यानस्था निरवद्याङ्गीविद्यासाधनतत्पराः ॥ 54 ॥ दावानलस्तदा दीप प्रजज्वालाऽखिलेपि हि। . तौ साधु ताः कुरमार्यश्च निपेतुर्दवसङ्कटे ॥ 55 ॥ Page #251 -------------------------------------------------------------------------- ________________ 247 रामायणम् । तद्वात्सल्येन हनुमान् विद्ययादाय सागरात् । तं दावाग्निं मेघ इव शमयामास वारिभिः ॥ 56 ॥ तदैव सिद्धविद्यास्ताः कन्या ध्यानस्थितौ सुतौ । मुनी प्रदक्षिणीकृत्य हनूमन्तं बभाषिरे ॥ 57 ॥ साधूपसर्ग' साधूनामरक्षः परमाईतः । त्वत्साहाय्येन विद्यानः सिद्धा कालं विनापि हि ॥ 58 ॥ का यूयमिति तेनोक्ताः कन्यास्ता एवमब्रुवन् । अस्मिन् गन्धर्वराजोस्ति राजा दधिमुखे पुरे ॥ 56 ॥ स्मस्तस्य कन्याः कुसुम माला कुचिभवा वयम् । तातं ययाचिरे स्मासु बहवः खचरेश्वराः ॥ 6 ॥ खेचराङ्गारकोनामोन्मत्तश्चास्मत्कृतेऽभवत् । ततस्रस्मै न चान्यस्मै ददौ तातस्त्वरोचकी ॥ 61 ॥ मत्पुत्त्रीणां पतिः कः स्यादित्यष्टच्छत्पिता मुनिम् । यः साहसगतेर्हन्ता स स्यादिति च सोवदत् ॥ 62 ॥ (हिरा म्वेषयंस्तातो नोपलेभे तु तं क्वचित् । विद्यासाधनमस्माभि स्तं ज्ञातुञ्च प्रचक्रमे ॥ 63 ॥ विद्याभ्रंसनिमित्तं बाङ्गारकेण कृतादवः । त्वया च शमितः साधु भो निष्कारणबन्धना ॥ 64 ॥ मासैः सिद्ध्यति या षभिस्त्वत्माहाय्यात्क्षणादपि । सा मनोगामिनीनाम विद्या नः सिद्धिमाययौ ॥ 65 ॥ Page #252 -------------------------------------------------------------------------- ________________ 248 रामायणम् । श्रामलात्माहसगते बंधं रामेण निर्मितम् । शशंस हनुमा स्तासां लङ्कायां चात्मनोगतिम् । मुदिता स्ताः पितर्गत्वा शशंसु स्तदशेषतः । सोपि ताभिः समं सद्यः स्सैन्योगाद्र्घ्ह्ह्म्॥6॥ उत्पपाताथ हनुमानुपलङ्कगतश्च स्न्। ददर्शा शालिकां विद्यां घोरां कालनिशामिव ॥ 68 ॥ अरे कपे कयासि जातोसि मम भोज्यताम् । इति ब्रुवाणा साक्षेपं व्याददातिम सा मुखम् ॥ 6 ॥ 'हनमांश्च गदापाणिः प्रविवेश व्दान्न्म्। अचमध्यमिवादित्य स्तां विदार्य च निर्ययौ ॥ 7 ॥ तया कतञ्च प्राकारं लङ्कापुयीप्रपित्सुनः । विद्यासामर्थ्यतोऽमांक्षीन्मंक्षुकर्य रलीलया ॥ 71 ॥ तहप्रारक्षमत्युच्चैः क्रुद्धं वज्ञामुखाभिधम् । सोऽवधीमह यध्वानं युध्वाध्वन्यधुरन्धरः ॥ 72 ॥ हतेवज्ञामुखे लङ्का सुन्दरी तस्य कन्यका । विद्यावलवती कोपाद्यवायाह्वास्त मारुतिम् ॥ 73 ॥ व्योमनीव तडिल्लेखा साचारीच्चतरं र्न्ने। प्रहरन्ती मुहुः सानुमतीव हि हनमति ॥ 74 ॥ तदस्त्राणि निजैरस्वैश्छिन्दानः पावनञ्जयिः । तां निरस्त्रीं चकाराशु निष्पनामिव वीरुधम् ॥ 7 ॥ Page #253 -------------------------------------------------------------------------- ________________ __. रामायणम् । 246 क एष इति साश्चर्यादाञ्जनेयमुदीक्षितुम् । सम्मत्ता च कामेन ताडिताच्च शिलीमुखैः ॥ 7 ॥ सा हनुमन्तमित्यचे म्द्यापिद्व्धोत्य्या। अविचार्य क्रुधा वीर योधितासि मुधैवहि ॥ 7 ॥ आख्यातं साधुना पूर्व यस्ते जनकघातकः । bhAvIbhata'ti तन्नाथ मामुबह वशम्बदाम् ॥ 78 ॥ सकलेपि जगत्यस्मिन् कोन्यस्तव समोन्मदः । ततस्थास्यामि नारोषु त्वया पत्यातिगविता ॥ 76 ॥ ' एवं विनीतां कन्यां मुदितो हनुमानपि । गान्धर्वेण विवाहेन सानुरागमुपायत ॥ 8 ॥ स्नातुकाम इव व्योमाटवीपर्यटनश्रमात् । तदा विषामधिपति म्म्ज्जाप्र्वारिधौ॥8॥ प्रतीचीमुपभज्याशां गच्छता भानुमालिना । सन्ध्याम्नच्छमना तस्या वासांसीवोपनिन्यिरे ॥ 2 ॥ चकाशे दिशि वारुन्न्याम्रुन्नाभ्प्र्म्प्रा। अस्तकालें रवित्य वा तेजः पृथगिव स्थितम् ॥ 8 ॥ नवरागा नवरागां तां सिषेवे वार्न्नीम्सौ॥ मां हित्त्यममानेन म्लानास्यात्माच्यभूध्वम् ॥ 84 ॥ क्रीडास्थानभुवान्तासां परित्यागभुवा रुजा। खगइ; कोलाहलमिषादाक्रन्द स्तन निर्ममे ॥ 85 ॥ Page #254 -------------------------------------------------------------------------- ________________ रामायणम् । म्लानिमासादयामास चक्रवाकी वराकिका । दूरीभूतप्रियतमा ललनेव रजखला ॥ 86 ॥ पद्मिनी कलयामास मुखसङ्कोचमुच्चकैः । पतिव्रता बतेवास्तं गते पत्यावतौ ॥ 8 ॥ तर्णकेआक्तंवितास्तूर्णं गावोव्याघ्राघुर्वनात् । वायव्य स्नान सम्प्राप्ति मुदितैर्वन्दतेर्द्विजैः ॥ 88 ॥ अस्तकाले त्विषामोशो निजं तेजोहविमुजे । राजेव युवराजाय राज्यसम्पदमार्ष्ययत् ॥ 86 ॥ नागरीभिः प्रतिपदमदीष्यन्त प्रदीपकाः । दिवोऽवतोर्णनचनश्रेणिश्रीपरिमोषिणः ॥ 60 ॥ अस्तमीयुषिचण्डांशौ शशिन्यनुदिते सतिं ! तमोत्तम्भितुमारेभे च्छलच्छेकाः खलाः खलुः ॥ 69 ॥ किमञ्जनाद्रेश्चर्णेन पूर्णमेतदथाञ्जनैः । रोदसी भाण्डममितस्तमः पूर्णमलक्ष्यत ॥ 62 ॥ नहि स्थलं नहि जलं नदिशो न नमो नमः । तदानीं किम्बहूक्तेन खहस्तोऽपि न लच्यते ॥ 13 ॥ तारा व्योमन्यभिश्यामे तमोलिप्ते विशेषतः । चिरं विडम्बयन् द्यूतकटित्रस्य वराटिकाः ॥ 64 ॥ व्यक्तोडुकलयामास कज्जलश्यामलं नमः । उत्पुण्डरीक काल दोहृदः सब्रह्मचारिताम् ॥ 65 ॥ 1 250 Page #255 -------------------------------------------------------------------------- ________________ रामायणम् । 351 एकाकारकरे विष्वक् तमः पूरे प्रसंयति । विश्व विश्वमना लेआकमभूत्पातालसन्निभम् ॥ 66 ॥ स्फीतेऽन्धकारे निःशङ्काः कामिसंघट्टनेओत्सुकाः । खैरं जजंभिरे दूत्यो ह्रदे शफरिका इव ॥ 67 ॥ आजानत्क्षिप्तमजीरा स्तमालस्यामलांशुकाः । म्मृगनाभिविलिप्ताङ्गयोऽभिसखुरभिसारिकाः ॥ 68 ॥ अथोदयाद्रिप्रासादे सुवर्णकलशोपमः । कराङ्करमहाकन्द उदियाय निशाकरः ॥ 66 ॥ नैसर्गिकेण वैरेण लक्ष्मना व्याजात्सहेन्दुना । नियुद्ध्यमिव तन्वानमन्धकारमलच्यत ॥ 300 ॥ विपुले गोकुल इव क्रीडति स्म नमः स्तले । खैरङ्गोष्विव एतासु गवेन्द्र द्वेव चन्द्रमाः ॥ 1 ॥ व्यक्तमन्तःस्फुरलक्ष्मा म्टगलक्ष्मा व्यराजत । मृगनाभिद्रवाधाररुण्यभाजनसन्निभः ॥ 2 ॥ स्खल्यमानावीइभिरन्तरादत्तपाणिभिः । प्रसत्र : शीताग्रकराः शरा इव मनासुवः ॥ 3 ॥ चिरमुक्तामपि प्रोष्य पद्मिनीं प्राप्तदुर्दशाम् । म्मृङ्गाः कुमुद्दतीं भेजुर्धिगहे नीच सौहृदम् ॥ 4 ॥ शेफाल्या कुसुमानीन्दुः करपातैरपातयत् । प्रियमिवस्य पुष्पेषेआः सज्जीकर्तुमिषूनिव ॥ 5 ॥ Page #256 -------------------------------------------------------------------------- ________________ 252 रामायणम् । प्रवर्षयन्निन्दुकान्तान् कुर्वाणः सरसीन्नवाः । खानि शीतरुचिः पूर्वकीर्तिनानीव निर्ममे ॥ 6 ॥ कुलटानामटन्तीनां पद्मिनीनामिवोच्चकैः । विततान मुखम्लानिं सा ज्योत्स्नाधौत्दिन्मुखा॥7॥ समञ्च लङ्कासुन्द* पवनञ्जयनन्दनः । रममाणोनिराशङ्कस्तामतीयाय यामिनीम् ॥ 8 ॥ अथोदियाय किरणैः स्वर्णसूत्रसहोदरैः । मार्तण्डोमण्ड्यन्नाशां प्रियां प्राचीन वर्हिषः । / अव्याहतं निष्पतन्तयो.रुचयश्चण्डरोचिषः । कमहतीषु स्मेरासु ययुः प्रखापनास्त्रताम् ॥ 10 ॥ त्यक्तानि मौलिमाल्यानि प्रबद्धाभिः पुर्धिभिः। केशपाशवियोगेनाऽलिनादैररुदन्निव ॥ 11 ॥ रात्रिजाग्र्न्नायास्क्स्सायित्विलोच्ना। निवर्तन्तेन गणिकाः कामुकानां निकेतनात् ॥ 1 ॥ स्मरपङ्कजकामेभ्यो निर्ययुदंगराशयः । खण्डितामुखपद्मेश्य इव निश्वासवल्लयः ॥ 13 ॥ उदितादित्यतेजोऽभिल्लुंण्टि तद्युतिवैभवः । अभवद्र्जनीजानिलूताततुपटोपमः ॥ 14 ॥ यदब्रह्माण्डेपि मातं न tttmshcraahrocissaa| मेघश्चगर्3आनिलेनेव निडूय कापानीयत ॥ 15 ॥ Page #257 -------------------------------------------------------------------------- ________________ रामायणम् । 253 रावेरिवानुबद्धाया निद्राया अपसरणात् । खखकम्मणि निर्यात प्रावर्त तपुरीजनः ॥ 16 ॥ तदा च हनुमांल्लङ्का सुन्दरी सुन्दरोक्तिभिः । आटच्छ प्राविशल्लङ्का नगरी गुरुविक्रमः ॥ 17 ॥ बिभीषणस्य सदनं vissgttkbhiiissnnm| जगाम स्थामधामाथ पवनन्नयनन्दनः ॥ 18 ॥ विभीषणेन सत्कृत्य दृष्टश्चागमकारणम् । अवोचदचनासूनुः सारगम्भीरगीरदः ॥ 16 ॥ यद्भाता रावणस्यासि शुमोदकं विचिन्ता तत् । रामपत्नी हृतां सीतां सतीं मोचय रावणात ॥ 20 ॥ दुःखादिह लोकेपि परलोके न केवलम् । काकुत्स्थपत्नीहरणं त्वद्भातुर्बलिनापि हि ॥ 21 ॥ vimISaNopya'bhASiSTa साधक्तं ह्नुम्ण्स्त्व्या। सीबां मोचयित पूर्वमपुरतः खाग्रजा मया ॥ 22 ॥ भूयोपि हि सनिर्बन्धं प्रार्थयिष्ये खबान्धवम् । सीतां यदि पुनर्मुञ्चत्येषः सम्प्रति मदिरा 23 ॥ एवं विभीषणेनोक्त स्मुत्प्त्यान्नासुत्ः। जगाम देवरमणोद्याने वैदेधिष्ठिते ॥ 24 ॥ तवाऽशोकतरोर्मूले कपोललुलितालकाम् । सन्तताथुपयोधारपल्वलोक्तभूतलाम् ॥ 25 ॥ Page #258 -------------------------------------------------------------------------- ________________ 254. रामायणम् । प्रम्लानवदनाम्भोजां हिमात्ती पद्मिनीमिव । अत्यन्त क्षामबपुषं प्रथमे न्दुकलामि व ॥ 26 ॥ उष्णनिश्वाससन्तापविधुराधरपल्ल वाम् । ध्यायन्ती रामरामेति नि:स्सन्दां योगिनीमिव ॥ 27 ॥ मलिनीमूतवसनां निरपेक्ष्यां वपुष्यपि । ददर्श देवी वैदेही पवनञ्जयनन्दनः ॥28॥च्तुर्मिः॥ एवञ्च दध्यौ हनुमानहा सीता म्हास्तो। अस्यादर्शनमात्रेण पवित्रीभूयते जनैः ॥ 26 ॥ असाच विरहे रामः स्थाने सखलु विखिद्यति । रूपवच्छीलवच्चेदृक्कलनं कस्य पावनम् ॥ 30 ॥ हिजोपि हि वराकोऽयं पतिष्यत्येव रावणः । रघदहप्रतापेन स्वपापेन च भूयसा ॥ 31 ॥ ततो विद्यातिरोभूतः सीतेओत्सङ्गोऽङ्गुलीयकम् । हनुमान पातयामास तदृष्ट्वा मुमुदे च सा ॥ 32 ॥ तदैव गत्वा बिजटा दशकण्ठ व्य्निज्प्त्। इयत्कालं विषमणासीत्मानन्दा त्वद्य जानकी ॥ 33 ॥ मन्ये विस्मृतरामेयं रिरंमुर्मवि सम्पति । तगत्वा बोध्यतामेव मचे मन्दोदरी स तु ॥ 34 ॥ ततश्च प्त्युयोत्येन् पुनर्मन्दोदरी य्यौ। प्रलोभनकते सीतां विनीता सेत्यवोचत् ॥ 35 ॥ Page #259 -------------------------------------------------------------------------- ________________ 255. रामायणम् । अद्वैतैश्वर्व्य सौन्दर्य्यवर्य्यस्तावद्दशाननः । त्वमप्यप्रतिरूपैव रूपलावण्य सम्पदा ॥ 36 ॥ तदप्यज्ञेन दैवेन युवयोरुभयोरपि । न व्यधादुचितो यागस्तथापद्यास्तु सम्प्रति ॥ 37 ॥ उपेत्य भजनीयन्तं भजन्तं भन जानकि । & * अहमन्याश्च तत्पत्न्य स्वदाज्ञां सुभ्नु विम्व त ॥ 38 ॥ सीतामप्रवोचदाः पापे पतिदूत्यविधायिनि । त्वद्भर्तुरिव वीक्ष्येत मुखं दुर्मुखि कस्तव ॥ 36 ॥ रामस्य पार्श्वे मां विद्धि सौमित्रिमिह चागतम् । खरादीनिव हन्तु द्राग्धवं स्तव सबान्धवम् ॥ 40 ॥ उत्तिष्ठोत्तिष्ठ पापिष्ठे वांच्चं नातः परं त्वया । सीतया तर्जितैवं सा सकोपा प्रययौ ततः ॥ 41 ॥ अथाविर्भूय हनुमान् सीतां मत्वा कृताञ्जलिः । इत्यूचे देवि जयति दिच्या रामः स लक्ष्मणः ॥ 42 ॥ त्वत्प्रवृत्तिकृते रामेणादिटोहमिहागमम् । मयि तत्र गते राम इहैष्यति रिपुच्छिदे । 43 ॥ वाष्पायितेक्षणाऽसीताष्टच्छ त्वमसि को ननु । दुर्लङ्गप्रमर्णवं चैतं कथं लङ्गितवानसि ॥ 44 ॥ कच्चित्प्राणिति मे प्राणनाथः सौमित्रिणा सह । कवा स्थाने त्वया दृष्टः कालं नयति वाकथम् ॥ 45 ॥ Page #260 -------------------------------------------------------------------------- ________________ 256 रामायणम् । आख्याञ्च हनुमानस्मि मवनाञ्जनयोः सुतः । विद्ययाव्योमयानेन लङ्गितो जलधिर्मया ॥ 46 ॥ समस्तवानराधीशं सुग्रीवं विद्विषद्दधात् । पतिं कृत्वाधिकिष्किन्धमस्ति रामः सलक्ष्मणः ॥ 47 ॥ रामोपि त्वद्वियोगेन तपमानो दिवानिशम् । गिरिर्हुबानलेनेव तापयन्न परानपि ॥ 48 ॥ गवेव वत्सोरहितस्त्वया खामिनि लक्ष्मणः । न जातु लभते सौख्यं शून्याः पश्यन् दिशोऽनिशम् ॥ 46 क्षणं सोको सक्रोधौ चणन्ते पतिदेवरौ । सुग्रीवेणाश्वास्यमानावपि न प्राप्नुतः सुखम् ॥ 50 ॥ भामण्डलोविराधश्च महेन्द्राद्याश्च खेचराः । पत्तीभूयोपासते ती शक्शानाविवामराः ॥ 51 ॥ तव प्रष्टत्तिमानेतुमहं सुग्रीवदर्शितः । रामेण प्रेषितो देवि समर्पङ्गुलीयकम् ॥ 52 ॥ चूडामणिरभिज्ञानं त्वत्त आनायितो भया । तद्दर्शनेन मामत्रायातं प्रत्येष्यति प्रभुः ॥ 53 ॥ हनुमदुपरोधेन रामोदन्तमुदा च सा । विंग्रते रूपवासानामन्त ए व्यधित मोजनम् ॥ 54 ॥ प्रोवाचैवमभिज्ञानं चूडामणिमिमं मम । गृहीत्वा वत्स गच्छाशु तिष्ठतः खादुपद्रवः ॥ 55 ॥ Page #261 -------------------------------------------------------------------------- ________________ रामायण m। अन त्वामागतं ज्ञात्वा क्र रकर्मेष राक्षसः । हन्तुमन्तकवन्नूनं समुपस्थास्यते बली ॥ 56 ॥ स्मित्वासप्रश्रयं सोऽपि जगादेति कृतान्य्ज्लिः। त्वं मातमय वात्सल्यादेवं वदसि कातरा ॥ 57 ॥ रामलक्ष्मणयोः पत्तिस्त्रिजगज्जेनयोरहम् । तपखोरावणः कोऽयं समैन्योऽपि ममाग्रतः ॥ 58 ॥ त्वामपिस्कन्धमारोप्य खामिनि खामिनोन्तिके । नयामि परिभयैनं ससैन्यमपि रावणम् ॥ 56 ॥ स्मित्वा सीताप्युवाचैव नहि ट्रेपयसि खकम् । रामभद्रं प्रभु भद्र वदन्नेवं ससौष्ठवम् ॥ 6 ॥ त्वयि सम्भाव्यते सव्वं पदातौ raamshaangginnH| परन्तु परपुंसी न मेऽर्हति मनागपि ॥ 61 ॥ तहत्वा शीघ्रमेवैवं सति सव्वं कृतं त्वया । गते त्वयि यदुद्योगमार्य पुनः करिष्यति ॥ 62 ॥ अम्बेत्थं माह हनुमानेष गच्छाम्यहं परम् । रक्षसां दर्शयिष्यामि किञ्चिविक्रमचापलम् ॥ 63 ॥ जितकाशी दशास्योऽयं परवीर्य न मन्यते । जानातु रामभद्रीयपत्तेरपि पराक्रमम् ॥ 4 ॥ अआमेत्यु क्वायत्तस्य सीता चूडामणिं निज्म्। नत्वा सोपि चचालोचैः पदन्यासैधुवन् धराम् ॥ 65 ॥ Page #262 -------------------------------------------------------------------------- ________________ 258 रामायणम् । तदैव देवरम णोद्याने भकुक्त प्रचक्रमे । स वनं वनविपत् प्रसर्थ करविक्रमः ॥ 66 ॥ रकाशोकेषु निःशूको vkuldrussunaakulH|| सहकारेष्यकारुण्यो निःकम्पश्चम्प केष्वपि ॥ 6 ॥ अमन्दरोषोमन्दारेषुदयः कदलीषुपि । अन्यद्रुषुपि रम्येषु भङ्गलीलाञ्चकार स्ः॥68॥ तदुद्याने चतुर्दारि द्वारपाला: क्षपाचराः । अधावन्त निहन्तु तं तदा मुगरपाण यः ॥ 6 ॥ हनमति स्खलन्तिस्म तेषां प्रहरणानि तु । महाम्भोनिधिकल्लोला इव तीर्म्हीध्रे॥7॥ पावनिः कुफ्तिस्तेभ्य स्तरथोद्यानपादपैः । प्रजहार निरायासः सर्वमस्त्रं बलीयसाम् ॥ 7 भङ्गरक्षानिवाभादीत्तानारक्षनपाचरान् । क्षद्रानैक्षाकु पत्तिः ससमीरण वास्खलन् ॥ 72 ॥ हनमताक्रियमाणमुद्यानारन सङ्ग्यम् । गत्वा चचक्षिरे केचित् क्षपाचरपतेस्तदा ॥ 73 ॥ ततः सह बलैरक्षः कुमार राक्षसैश्वरः । समादिक्षनुमतोघात नायारिघातनम् ॥ 74 ॥ अआक्षिपन्त रणायाक्षं बभाषे पावनचयिः । भोजनादौ फलमिव रणादौ में त्वमापतः ॥ 7 ॥ Page #263 -------------------------------------------------------------------------- ________________ रामायणम् । 256 सुधा कप गर्न सीति तर्जयन् रावणात्मजः । ववर्ष विशिषैस्तीक्ष्णैरच्णोः प्रसररोधिभिः ॥ 76 ॥ श्रीशोलोपीषुवर्षेण सप्रकर्षेण रावणिम् । विदधे वारिभिद्दपमुद्दल इव वारिधिः ॥ 33 ॥ शस्त्रास्त्रि चिरं कृत्वा कौतुकादञ्जनासुतः । रणपारम्परिप्रेप्सु रक्षं पशु मिवावंधीत् ॥ 78 ॥ ततो वाट धामर्षादाययौ द्रुतमिन्द्रजित् । मारुते तिष्ठ तिष्ठेति स सौष्ठवमुदीरयन् ॥ 76 ॥ द्वयोरपि महाबाहोः कल्वान्त इव दारुणः । विश्वविक्षोभकरणश्चिरं प्रवदृते रंगम् ॥ 8 वर्षन्तौ वारिधारावन्नीरन्ध्रोः शस्त्रधोरणी । व्योमस्थौ ताबलच्येतां पुष्करावर्त्तकाविव ॥ 81 ॥ अन्तरीक्षं तयोरखैरास्फालङ्गिर्निरन्तरैः । क्षणादजनि दुःप्रेक्षं यादाभिरिव वारिधिः ॥ 82 ॥ मुमोच यावन्तास्त्राणि दुर्वारो रावणात्मजः । तदानेकगुणौरखैस्तानि चिचेप मारुतिः ॥ 83 ॥ हनूमदखत्क्षुखाङ्गाः सर्वे पीन्द्रजितो भटाः । अपश्यन् रक्तहृदनीं पर्वता इव जङ्गमाः ॥ 84 ॥ दृष्ट्वा नष्टं निजं सैन्यं खञ्च मोघीकृतायुधम् । श्रमुचन्नाग पाशाखं श्रीशैलाय दशास्यतः ॥ 85 ॥ Page #264 -------------------------------------------------------------------------- ________________ 260 रामायणम् । नागपाशेढीयोभि स्तदैवापादमस्तकम् । अबन्धि चन्दन इवाभितः पवननन्दनः ॥ 86 ॥ स नागपाशवन्धोपि समसाहि हनमता । कौतुकादिक्षणं दत्ते शक्तो जयमपि हिषाम् ॥ 8 ॥ हृष्टे नेन्द्रजिता निन्ये हनमानुपरावणम् । निरीक्ष्यनासां फुल्लाराक्षसइ जयसाक्षिभिः ॥ 88 ॥ मारुतिं रावणः स्माह दुर्मते किं कृतं त्वया । श्राजन्ममामकोनेनाथितौ यत्ती तपखिनौ ॥ 8 ॥ वने वासी फलाहारी मलिनौ मलिनांशुको । किराताविव तौ तुष्टौ तुभ्यां दास्यतः thiym॥6॥ तत्रापि मन्दबद्ध त्वं तहाचा किमिहाग्म्ः। येनेहायातमा नोपि प्राप्तोसि प्राणसंशयम् ॥ 1 ॥ दक्षौ भूचारिणौ तौ तु यत्ताभ्यां कारितोस्खदः । अङ्गारान्यरहस्तेन कर्षयन्तिडि धकाः 192 ॥ यत्सेवक चरोमे त्वमद्य दूतं परस्य च । तदवध्योसि रे शिक्षामानाय तु विडम्ब्यसे ॥ 6 ॥ इनुमानप्युवाचैवं कदाहं तव सेवकः । कदा ममाम स्वं स्वामी वदन्ने न लज्जसे ॥ 6 ॥ एकदा यधि सामन्तो बहुमन्यःखरः स्ते। त्वन्मच्या वरुणवन्धान्मम पित्रा मोचितः पुरा ॥ 65 ॥ Page #265 -------------------------------------------------------------------------- ________________ रामायणम् । 261 साहाय्यार्थं त्वया इतोऽहमप्यभ्यागमं पुरा । रणे वरुणपुत्रेभ्य स्वामरचन्च सङ्कटे ॥ 66 ॥ साहाय्यस्य न योग्योसि सांप्रतं पापतत्परः । सम्भाषोपि हि पापाय परखीहारिणस्तव ॥ 67 ॥ त्वदीये तं न पश्यामि यहि त्वां मास्यतेऽधुना । एकस्मादपि सौमिवे दूरे रामस्तदग्रजः ॥ 68 ॥ तहिरा कुपितोमालाहितम्ब कुटिभीषणः । दशाननो दमन्त्रोष्ठं दशनैरिदमभ्यधात् ॥ 6 ॥ मदरीनाश्रितोसि त्वं मां चारीकृतवानसि । तन्नूनं मर्तुकामोसि वैराग्यं तत्र किं तव ॥ 100 ॥ यथा कुष्टविशीर्णा सुमर्षुमपि कोपि न । हत्याभयान्नीत्येवं हन्यात्को दूतमप्यरे ॥ 1 ॥ आरोप्य रासमे पञ्चशिखीकृत्यच सम्प्रति । 'अन्तर्लङ्क प्रतिपथं म्भाग्य से लोकवेष्ठितः ॥ 2 ॥ इत्युक्तो मारुतिः क्रुद्धो बोटयत्पाशपन्नगान् । बद्दोन्हि नलिनीनालेः कियत्तिष्ठति कुञ्जरः ॥ 3 ॥ तडिद्दण्ड इवोत्पत्य किरीटं राक्षसप्रभोः । कणशचूर्णयामास पादवातेन मारुतिः ॥ 4 ॥ हन्यतां गृह्यताञ्चैष इति जल्यति रावणे । आनाथामिव सोऽभाङ्गीत्तत्पुरीं pAdadudda`raiH // 5 // Page #266 -------------------------------------------------------------------------- ________________ 262 रामायणम् । क्रीडां कृत्वैव मुत्पत्य सुपर्म इव पावनिः । राममेत्यानमत्मीताचडारत्नं समर्पयत् ॥ 6 ॥ सीताचर्3आमणिं तन्तु साक्षात्मीतामिवागताम् । आरोपयामास हृदि स्यर्शन् रामो मुहुर्मुहुः ॥ 7 ॥ प्रालिङ्गा दाशरथिना सुतवरप्रसादात् पृष्टः शशंस दशवक्त्रविमाननान्ताम् । सीताप्रत्तिमखिला हनुमान्यथावत् चाकण्यमानमुजविक्रमसम्पदन्यैः । 408 ॥ इत्याचार्य थोहेमचन्द्रविरचिते सीतामहत्ता नयनो नाम षष्ठः सर्गः ॥ 6 ॥ अथ रामः स सौमित्रिः सुग्रीवाद्यैष्ट तोमटैः । लङ्काविजयया बायै प्रतस्थे गगनाऽध्वना ॥ 1 ॥ भामण्डलो नलो नीलो महेन्द्रः पावनञ्जयिः । विराधश्च सुषेणश्च जाम्बवानङ्गदोपि च ॥ 2 ॥ महाविद्याधराधीशाः कोटिशोन्येपि तत्क्षणम् । चेलरामं समात्त्य खसैन्यैश्छन्नदिग्मुखाः ॥ 3 ॥ विद्याधरैराहूतानि यात्रातव्ण्यनेकशः । नादैरत्यन्त गम्भीरैर्बिभराञ्चक रम्बरम् ॥ 4 ॥ Page #267 -------------------------------------------------------------------------- ________________ रामायणम् । विमानैः स्यन्दनैरश्चैर्गज्जेरन्यैश्च वाह्नैः। खेजग्मुः खेचराः खामिका-मिद्यावहंयवः ॥ 5 ॥ उपर्युदन्वतो गच्छन् ससैन्योराघवः क्षणात् । वेलन्धरपुरं प्राप वेलन्धरमहीधरे ॥ 6 ॥ समुद्रसेतू राजानौ समुद्राविध दुईरौ। तव रामाग्रसैन्येनारेभाते योजनायतौ ॥ 7 ॥ नलः समुद्र सेतुं च नीलोऽबनान्महाभुजः । तौतुराममनैषीच्च मनीषी स्वामिकर्मणि ॥ 8 ॥ काटकुस्थः स्थापयामास तथैव पुनरेव तौ । रिपावपि पराभते महान्तोहि कृपालवः ॥ 6 ॥ समुद्रोपि हि रूपाभिरामा रामानुजन्मने । रामा मतल्लिकास्तिखः प्रददौ निजकन्य काः ॥ 10 ॥ उषित्वा तां निशां सेतु समुद्रानुगतः प्र्गे। क्षणादासादयामास सुवेलाट्रिं रघहरुः ॥ 11 ॥ सुवेलं नाम राजानं जित्वा तत्रापि दुर्ज्य्म्॥ उवासैकां निशा रामः प्रात यश्चचाल च ॥ 12 ॥ उपलङ्कमयोऽहंसदीपे हंसरथं नृपम् । जित्वा तस्थौ कतावासस्तव रघुपुङ्गवः ॥ 13 ॥ आसन्नस् च कात्कुस्थे मीनस्थित इवाजे । लङ्का क्षोभमपेयाय विष्वकालयशङ्किनी ॥ 14 ॥ Page #268 -------------------------------------------------------------------------- ________________ 264 रामाय्न्न्म्। सन्नहन्तिम युद्धाय सामन्ता रावणस्य ते । हस्त प्रहस्त मारीच सारणाद्याः सहस्रशः ॥ 15 ॥ रावणो रणतूर्याणि दारुणान्यथ कोटिशः । किङ्करैस्ताडयामास द्विषत्ताडनपण्डितः ॥ 26 ॥ तदा दशासमस्येत्य नत्वाऽवोचविभीषणः । क्षणं प्रसीद विसश शुभोदकं वचो म्म्॥17॥ अविमृश्य पुरा चक्र लोकहितयघातकम् । परदारापहरणं लज्जितं तेन ते कुलम् ॥ 18 ॥ निजभायों समानेतु' काकुत्स्योऽयमुपस्थितः । श्रातिथ्यमिदमेवारी तत्कल वार्य णं कुरु ॥ 16 ॥ सीतां त्वत्तोऽन्यथाकारमपि रामे ग्रहीष्यति । निग्रहीष्यति चाश त्वया सह कलं तव ॥ 20 ॥ दूरे स्तां रामसौमित्रो तौ साह्स्ख्रान्त्को। तत्पत्तिरेको हनुमान् दृष्टो देवेन किं नहि ॥ 21 ॥ इन्द्रथियोऽधिका श्रीस्त तां सीताकारणेन मा । परिहार्षीभवेदेवमुभयमुष्टता तव ॥ 22 ॥ अथेन्द्रजिदुवाचैवं त्वया ह्याज्ञ्म्भीरुन्ना। दूषितं नः कुलं सर्व नासि तातस्य सेओदरः ॥ 23 ॥ इन्द्रस्यापि विजेतारं नेतारं सर्वसम्पदाम् । तातं सम्भावयन्नेवं ननं मूर्ख मुमूर्षति ॥ 24 ॥ Page #269 -------------------------------------------------------------------------- ________________ रामायणम् । 265 पुरापि छलितस्तात स्वया न तभाषिणा । प्रतिज्ञाय दशरथस्य बध यदकथा न हि ॥ 25 ॥ हायातं दाशरथिं ताताद्रचितुमिच्छसि । दर्शयन् भयमुत्पादा चरेभ्योऽपि निखपः ॥ 26 ॥ तन्मन्य ए रामगृह्यसि मन्त्रेप्यधिकरोषि नः । आप्तेन मन्त्रिणा मन्त्रः शुभोदकेहि भूभुजाम् ॥ 27 ॥ विभीषणोष्युवाचैवं शत्रुगृह्यो न खत्वहम् । पुत्ररूपस्तु शत्रुस्त्व मुत्पन्नः कुलनाशकृत् ॥ 28 ॥ मैव कामाभ्यामन्धस्तावत्पिता तव । जन्मान्ध दूव रे मुग्ध दुग्धास्य त्वन्तु वेत्सि किम् ॥ 26 ॥ राजन्नने पुत्रेण चरित्रेण निजेन च । पतिष्यस्यचिरादेव ताम्यामि त्वत्कृते मुधा ॥ 30 ॥ रावणोष्यत्रिकं क्र उद्धः खड्गमाकृष्य भीषणम् । विभीषणवधायोज्चै रुदस्याद दैवदूषितः ॥ 31 ॥ विभीषणेओपि भ्रकुटीभी : 9 स्तम्भमायतम् । उत्पाद्य गजवद्येओड्ड मुत्तस्थावभिरावणम् ॥ 32 ॥ कुम्भकर्णेन्द्र जियान्तौ पतित्वा द्रुतमन्तरे । युद्धान्निषिध्य नोतौ खं स्थानं शालामिव द्विपो ॥ 33 ॥ अरे निर्य्याहि मत्युर्ष्या आश्रयाशोसि वह्निवत् । इत्युक्तो रावणेनागाद्रामाभ्यर्णे विभीषणः ॥ 34 ॥ 34 Page #270 -------------------------------------------------------------------------- ________________ 266 रामायणम् । रक्षोविद्याधराणाञ्चाऽचोहिण्यस्त्रिंशदुत्कटाः । हित्वा लङ्काधिपं सद्योप्यनुजग्मुर्विभीषणम् ॥ 35 ॥ आपतन्तञ्च तं प्रेच्त्य सुग्रीवाद्याः प्रचुक्षुभुः । यथा तथाहि विश्वासः शाकिन्यामिव न द्विपि ॥ 36 ॥ आदौ स पुरुषं प्रेष्य रामाय खमजिज्ञपत् । विश्वासपावसुग्रीव मुखं रामोष्युदैचत ॥ 37 ॥ सुग्रीवोप्यब्रवीदेते, यद्यप्पाजन्ममायिनः । प्रकृत्या राक्षसा क्षुद्रा स्तथाप्यायात्व साविह ॥ 38 ॥ ज्ञास्यामः प्रेषणैरैव भावमस्य शुभाऽशुभम् । दृष्टभावानुरूपञ्च करिष्याम इह प्रभो ॥ 36 ॥ तदभिज्ञेओऽभ्यधादेवं विशालो नाम खेचरः । महात्मा धाचिप रचःखेको विभीषणः ॥ 40 ॥ सीता मोक्षाय जल्पंश्चानल्प रोपेण बन्धुना । निर्वासितः शरण्यं त्वा मागान्नैवैतदन्यथा ॥ 41 ॥ श्रुत्वेति राम्रो द्वास्थेन विभीषणमवीविशत् । पादयोः क्षिप्तसूर्भानं परिरेभे च संम्वमात् ॥ 42 ॥ विभीषणोष्युवाचैवं हित्वा दुर्नयमग्रजम् । त्वामागतो भक्त मां तत्सुग्रीववदादिश ॥ 43 ॥ लङ्काराज्यं तदा तस्यै प्रत्यपद्यत राघवः । न सुधा भवति कापि प्रणिपाता महात्मसु ॥ 44 ॥ 1 Page #271 -------------------------------------------------------------------------- ________________ रामायणम् । हंसदीपे दिनान्यष्टा वतिवाह्य रघूद्वहः । कल्पान्तवात बल्लङ्कां प्रत्म चालीच्च महतः ॥ 45 ॥ चम्बा रुड्वा ष्टथुत्वेन पृथ्वाविंशतियोजनम् । रणाय सज्जः काकुस्थोऽवतस्थे स्पेमपर्व्वतः ॥ 46 ॥ रामसेनाकलकला वेलाध्वनिरि बोदधेः । लङ्कां बधिरयामास स्फुटदवह्माण्डभूरिव ॥ 47 ॥ दशकन्धरसेनान्योऽनन्य साधारणौजसः । 267 श्य् 7 सद्यः संवर्णयामासुः प्रहस्ताद्या उदायुधाः ॥ 48 ॥ केचिन्मतङ्गजेओहाद्यैरपरे वाहवाहनैः । शार्दूलवायैरनेप्रतु खरवायै रथैः परे ॥ 56 ॥ कुबेरवन्नरैः केचिन्मेषैः केचित्तु वह्निवत् । यमवन्महिषैः केचित्केचिद्रेवन्तत्रद्धयैः ॥ 50 ॥ विमानैर्देववत्केचित्प्रह्वाः समरकर्म्मणे । उत्पत्य युगपद्दीराः परिवनु र्दशाननम् ॥ 51 ॥ रोषारणाचः सन्नह्य विविधायुधपूरितम् ! अध्यास्त स्यन्दनं रत्न श्रवः प्रथमनन्दनः ॥ 52 ॥ भानुकर्णः शूलपाणि दण्डपाणिरिवापरः । उपेत्य दशकण्ठस्य समभूत्यारिपार्श्विकः ॥ 53 ॥ कुमाराविन्द्रजिन्मेघवाहनावपराविव । दोर्दण्डौ दशकण्ठस्य पार्श्व घोरेत्य तस्यतुः ॥ 54 ॥ Page #272 -------------------------------------------------------------------------- ________________ 268 रामायणम् । नवेओऽपि देओनान्तः सामन्ताः कोटिशोऽपि च । शुकसारणमारीचमय सुन्दादयोऽभ्ययुः ॥ 55 ॥ अक्षौहिणोनां सहस्रै र संख्यः संख्यकर्मठैः । दिशः प्रच्छादयन् पय्र्याः प्रचचाल दशाननः ॥ 56 ॥ शार्दूलकेतवः केचित् केचिच्छरभकेतवः । चमूरुकेतवः केचित् केचित्कर टिकेतवः ॥ 57 ॥ मयूरकेतवः केचित्केचित्पन्नगकेतवः । मार्जारकेतवः केचित्केचित्कुक्कुट केतवः ॥ 58 ॥ कोदण्डपाणयः केचित्केचिन्निस्त्रिंशपाणयः । भुशुण्डि पाणयः केचित्केचिन्मुद्गरपाणयः ॥ 56 ॥ त्रिशूलपाणयः केचित्केचित्परिघपाणयः । कुठारपाणयः केचित्केचिञ्च पाशपाणयः ॥ 60 ॥ विपञ्चवीरान् ष्टच्छन्तो नामग्राहं मुजर्मुजः । दशास्ववीरा चतुरं विचेरू रणकर्मणि ॥ 61 ॥ वैतायस्येव सैम्यस्य प्रथिनाच्छाद्य मेदिनीम् । पञ्चाशद्योजनान्यस्थाद्रावणो रणकर्माणे ॥ 62 ॥ खनायकान् प्रशंसन्तो निन्दन्तः परनायकान् । परस्परं चाक्षिपन्तः कथयन्तो मिथेओरभिधाः ॥ 62 ॥ 'zrasvANyastra'rvAdayantaH करास्फोटपुरस्सरम् । रामरावणयोः सैन्या मिमिल: कांस्यतालुवत् ॥ 64 ॥ Page #273 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। 269 गच्छ गच्छ तिष्ठ तिष्ठ माभैषीरुत्सजायुधम् । कुरुष्वायुधमित्याजौ भटानां तत्र वागभूत ॥ 65 ॥ शल्यानिःशकवोवाणाचक्राणिपरिघागदाः । समुत्सेतु ईयोश्चम्बो बनान्तविहगा इव ॥ 66 ॥ खगर्मियोधातभग्नगत्तैश्च मौलिमिः । उच्छलनिरभूनाना के तुराहर्विवखं तदा ॥ 6 ॥ सुभटा मुद्राघातैलेठ यन्तो दिपानमुहुः । दण्ड कन्दुकिनी क्रीडां तन्वाना इव रेजिरे ॥ 18 ॥ कठारघातैराच्छिन्ना भटानामपरैभटैः । पञ्चशाखाः पतन्तिम शाखा: शाखावतामिव ॥ 56 ॥ वीराः शिरांसि वीराणां छित्वा भूमौ प्रविक्षिपुः । बुमुक्षितायकीनाशायोचितानकविलामिव ॥ 7 ॥ रक्षसाम्बानराणाञ्च युद्ध रस्मिन्म होजसाम् । दायादानान्धनमिव जयः साध्योऽभवच्चिरम् ॥ 71 ॥ चिरं प्रवर्तमाने च समरे तब वान्रैः। अभजि राक्षबलं काननं हि महाबलैः ॥ 72 ॥ भग्ने रक्षाबले हस्तप्रहस्तौ योद्ध, मुद्य्तौ। वानरैः सह लशजयप्रतिभुवौ सदा ॥ 72 ॥ इयोरपि तयोर्युद्धोऽध्वरदीक्षितयो रथ । सम्मुखीनादस्था तां नलनीलौ म्हाक्पी॥14॥ Page #274 -------------------------------------------------------------------------- ________________ 270 रामायणम । हस्तो नलवादितोपि सम्मखीनौ महाभुजौ । रथारुर्3हावमिलतां चक्रावक्रग्रहाविव ॥ 75 ॥ प्रास्फालयामासतु स्ताव्धिजीक्त्य्ध्न्व्नी॥ ज्यानादेन मियोयुवन्निमन्त्रणपराविव ॥ 7 ॥ तथावषतुर्वाणांस्तौ हावपि परस्परम् । शरसलैर्यथामतां रथो स्वामिन्निभौ तयोः ॥ 7 ॥ क्षणं बले क्षणं हस्ते भूतान्य्ज्य्प्राज्यो। नहालान्तरमज्ञायि न तब निपुणैरपि ॥ 78 ॥ सम्योभत खवीराणामग्रेहीणो न्लोब्ली। अविहस्तो हस्तशिरः क्षुरप्रेणाच्छिदत् ऋधा ॥ 76 ॥ सद्यः प्रहस्तं नीलोऽपि हस्तं नल इवावधीत् । दैव्यभत्ष्य दृष्टिश्चोपरिष्टान्नल नीलयोः ॥ 8 ॥ हस्त प्रहस्तनिधानाद्दशानन बले क्र्धा। मारीचः सिंह जघनः खयम्भः सारणः शुकः ॥ 8 ॥ चन्द्राऔदामवीभत्माः कामाचोम्क्रोज्व्र्ः। गम्भीरः सिंहरथ्यश्च रथा अन्येप्युपासरन् ॥ 8 ॥ 0 मदनाङ्कारु सन्ताप प्रथिता क्रोशनन्दनाः । दुरितानयपुष्यास्त्र विघ्नप्रीति करादयः । 83 ॥ कपयोराक्षसइ साई मयुध्यन्त पृथक पृथक् । उत्पतन्तःपतन्तश्च कुक्कुटैरिव कुक्कुटाः ॥ 84 ॥ Page #275 -------------------------------------------------------------------------- ________________ रामायणम् । 271 मारीचरक्षःसन्तापं नन्दनोज्वरराक्षसम् । उद्दामराक्षसो विघ्नं शुकं दुरितवानरः ॥ 85 ॥ राक्षस: सिंह जघनः प्रथितं नाम वानरम् । योधयित्वा dRr3ह जघ्नुर्य याव स्तञ्च भास्क्र्ः॥86॥ इयोरपि हि सैन्यानि रामरावण यो स्ततः । निटत्यास्थः शोधयन्तः स्वान ह्तान्ह्तान्पि॥87॥ विभातायां विभावय्या प्रत्यकं दानवा छ । प्रतिरामबल रक्षो योधा योइडुढौकिरे ॥ 88 ॥ मध्ये सैन्यं दशास्योऽभन्मध्ये मेरुरिवाचलः । गरय्यरथारूर्3ह चाल रणकर्मणे ॥ 6 ॥ विश्वाणो विविधान्यस्खाण्यन्तकादमि भीषणः । / तत्कालारुणया शबन दृशापि हि दहन्निव ॥ 6 ॥ पश्यन् प्रत्येक मप्यात्मसेनान्य शतमन्यवत् । मन्यमानस्तुणायारीन् रावणोऽगाद्रणावनिम् ॥6॥y0 तेपि राघवसेनान्यः सैन्य : सह महौजसः । वीक्ष्यमाणा दिव्यमरैः समरायोपतस्थिरे ॥ 12 ॥ सनदीकमिव कापि रक्तवारिभिरुवतैः । / उत्पमिव क्वापि पति तेः कपिकुचरैः ॥ 6 ॥ क्वचिच्चोन्म करमिव मकरास्यैरथच्युतैः । उद दन्तमिव च कापि सामिमग्नै महारथैः ॥ 64 ॥ Page #276 -------------------------------------------------------------------------- ________________ 272 रामायणम् । उत्ताण्डवैः कवन्यैश्च स्तस्थानमिव क्वचित । अजायत क्षणेनापि समराजिरभूतलम् ॥15॥त्रिक् अथ राव्न्न्हुन्ग्कार्प्रेरितैर्ज्ञीच्रैः। सवः सर्वामिसारेण कपिसैन्या व्भ्जिरे॥16॥ क्र द्धः खसैन्यभङ्गेन सुग्रोवोऽधिज्य कार्मुकः । खयं चचाल चल यन्न चलां प्रबलैबलैः 129 राजन्नि हैव तिष्ठ त्वं मामवैक्षख विक्रमम् । एवं निषिड्य सुग्रीवं हनुमानचलाधि ॥ 18 ॥ हनुमान् राक्षरानीकमनेकानीकदुर्मदम् । दुर्गाहमयगाहिष्ट महाधिमित्र मन्दरः ॥ 66 अथ पर्यन्यवर्जन्वजित युधि दुज्ज यः । अढौकत धनुस्तणमाली मालो हनुमते ॥ 10 ॥ हनुमन्मालिनौ वीरौ धनुष्टङ्कारकारिणौ । पुच्छास्फोटकरौ सिंहाविवोद्दामौ विरेजतुः ॥ 1 ॥ अस्वइअउलिहनमन्तउ प्रजह्वाते परस्परम् । चिच्छेदाते मिथोऽस्त्राणि मिथोत जयताञ्चतौ ॥ 3 ॥ चिरञ्च युध्वा हनुमान्मालिनं viiryshaalinm। चक्रे निरस्त्र निस्तोयं ग्रीष्मार्क व पल्वलम् ॥ 3 ॥ गच्छं गच्छ जरद्रक्षः किं हतेन त्वया ननु । इति वाणं श्रीशीलमेषज्ञोदरोऽवदत ॥ 4 ॥ Page #277 -------------------------------------------------------------------------- ________________ rAmAyaNam / 273 are re biyase पाप वदन्ने हि कहद । एह्यष यहख मया नभवस्येहि मास्मगाः ॥ ॥ मारुतिस्तद्वचः श्रुत्वा हक्कामिव गाधिपः । बकुळनुहङ्कारछादयामास तं शरैः ॥ 6 ॥ तहाणदृष्टिं निईय शरैर्वज्ञोदरोपि सम् । तिरयामास मार्तण्ड प्राष्ट ट्काल अहो वजोदरोरो योऽलमम्मै ह्न्म्ते। अहो वीरः पावनिर्योल जोदरर नसे ॥ 8 ॥ एवं गिरोरणक्रीडा सदस्यानान्दिवौकसाम् । .. असहिष्णुर्विषजिष्णुहन मन्मानपर्वतः ॥ 8 ॥ वर्षन्युगपदस्खाणि चित्राण्युत्पात मे ववत् । वज्ञोदरं तमवधीत् पश्यतामपि रक्षसाम् ॥10॥vi0॥ बजोदरवध क्रुद्दो रावणिजम्बुमाल्य य । तज्जन मारुतिमाह्वास्त प्रतिकार इव दिपम् ॥ 11 ॥ उभावपि महामल्लावन्योऽन्यवधकाशिणौ । ययधाते चिरं वाणैः पनगैर्तिकाविव ॥ 12 ॥ इषुग्यः प्रतियच्छन्तौ हिगुण: द्विगुणांनिषून् । / परसरं प्रापतुस्तावधमोत्तमर्णताम् ॥ 13 ॥ क्र होथ हत्वा हनुमानरथो रथसारथिम् । / तं द्विषं tAr3अयामास मुगरेण गरोयसा ॥ 14 ॥ 35 Page #278 -------------------------------------------------------------------------- ________________ पति पद 274 रामायरम् । मर्छितो जम्बुमाल्यां निपपात पपात च । रुषा महादरोरचो वीरो वर्षन् शिलीमुखान् ॥ 15 ॥ अन्येपि राक्षसभटा हनमन्तं जिघांसवः । / यान्तं श्वान व क्रोडं वेष्टयामामुरुच्चकैः 1.16 ॥ . दोष्णोः केपि मुखे केपि केप्यडयो हृदि केपि च । कुक्षौ केपि शरैस्तीक्ष्णेनिरे ते हनमता ॥ 17 ॥ अन्तर्वणन्दव इव मध्येऽम्भोधीववाडवः । मध्ये रक्षोबलं वीरश्चकासामास मारुतिः ॥ 18 ॥ क्षणादभांक्षीद्रक्षांसि तमांसीव दिवाकरः । महौजसां शिरोरत्नं पवनचननन्दनः ॥ 16 ॥ रक्षोभङ्गेन संक्र द्धः कुम्भकर्णोऽथ सलमत् । ईशान इव भूयिष्ठः खयं योहमधावत ॥ 20 ॥ कानप्यद्रिप्रहारेण मुष्टिघातेन कानपि । कांश्चित्कृप्यरघातेन तलघातेन कांचन ॥ 2 ॥ .. कांश्चिनमुरघातेन सलवातेन काण्च्न्॥ कानप्यन्योऽन्यघातेन कुम्भकर्णोऽवधीत्कपीन् ॥ 22 ॥ कल्यान्तार्णवकल्यान्तमापतन्तं तरखिनम् । रावणानुजमालोक्य सुग्रीवः समधावत ॥ 23 / / भामण्डलोदधिमुखो महेन्द्रः कुमुदाऽन्ग्ग्द्ः। अपरेप्यन्वधावन्त प्रदीपन इवोद्यते ॥ 24 ॥ Page #279 -------------------------------------------------------------------------- ________________ रामायणम् । 23g दशाननानुज पञ्चाननं व्याध्या इवारुधन् । वर्षन्तोऽसाणिचित्राणि युगपदानरोत्तमाः ॥ 25 ॥ प्रखापनाखं तेषच्चैः काल्रात्रिमिवाप्र्म्। राविञ्चरवरोमुचदा मुनिवाक्यवत ॥ 26 ॥ निद्रायमाणं खं सैन्यं दिवा कुमुदखण्डवत । दृष्ट्वा सम्मार सुग्रीवो महाविद्या प्रवेधिनीम् ॥ 27 ॥ अरेद्य कुम्भकर्णेऽस्तीत्युच्चैस्तु मलकारिणः । उत्तस्थानरभटाः खगा इव निशात्यये ॥ 28 ॥ उपाद्रवन कुम्भकर्णमाकर्णाकृष्ट कामु काः । सुग्रीवाधिष्ठिताः सुप्तबोधिनः कपिकजराः ॥ 26 ॥ मुग्रीवोदलयामास कुम्भकर्णस्य सारथिम् । रथं रथ्यांश्च गदया गदारो गदानिव ॥ 30 ॥ भमिष्ठः कुम्भकर्णोऽथ हस्तेनादत्त मुगरः । एकश्टङ्गोगिरिरिब सुग्रीवायाऽभ्यधावत ॥ 31 ॥ यद्धार्थ धावतस्तस्याङ्गवातेन गरीयसा । मयांसः कपयः पेतुः करियर्शन वृक्षवत ॥ 32 ॥ लवङ्गमेरुस्खलितः स्थलीरिव न्दीर्य्ः। . सुग्रीवरथमाहत्याऽचर्णयन् मुहरेण सः ॥ 33 ॥ खे समुत्पत्य सुग्रीवः शिलामेकां महीयसीम् । मुमोच कुम्भकर्णाय वज्जीवजमिवाद्ये ॥ 34 ॥ Page #280 -------------------------------------------------------------------------- ________________ रामायणम् । कुम्भकर्णी मुहरेण तां शिलां कणशोऽभरोत । उत्पातिकी रजोष्टिं कपीनां दर्शयन्निव ॥ 35 ॥ तडत्तडितिकुर्वाणं तडिददण्डासमुत्कटम् । रावणावरजायाथ वालिनोऽवरोऽमुचत् ॥ 36 ॥ तडिद्दण्डाय चण्डाय तस्मै शस्त्राण्यनेकशः । कुम्भकर्णः प्रचिक्षेप माघीमतानि तानित ॥ 37 ॥ भानुकर्णः पपाताव्यों तडिदगर्3एन ताडितः । जगैयङ्कराकारः कल्यान्त व पर्वतः ॥ 38 ॥ भूळिते भातरि क्र इः खयमेव दशाननः । साक्षादिवान्त केआऽचालीकुटीभीषणाननः ॥ 36 ॥ नत्वेन्द्रजितमित्यचे खामि स्तव पुरो रणे । न यमेआ वरुणोनापि न कुबेरो न वाहरिः ॥ 40 ॥ तिष्ठन्ति किं हतावेगा एवैते देव तिष्ठ तत । गत्वैष तान् हमिष्यामि रुष्टोमशकमुष्टिवत् ॥ 41 ॥ निषिध्यैवं दशग्रीवं मनोहीकः स शक्रजित । श्राम्लानः प्रविवेशान्तः कपिसैन्यं महाभुजः ॥ 42 ॥ कासारः कासरखेव मेकैरापततः सतः । कपिभिर्ममचे तस्य स्म्रोर्वीम्हाज्स्ः॥4॥ स त्रस्यतः कपीमचे रे रे तिष्ठत वान्राः। अयुध्यमानान्नो हमि रावणखालि नन्दनः ॥ 44 ॥ Page #281 -------------------------------------------------------------------------- ________________ रामायणम् । क मारुतिः क सुग्रीव स्ताग्यामप्यत वाळतम् । क नुतौ रामसौमित्री अभ्यमित्रीय मानिनौ 45 ॥ इति ब्रवाणोदोर्दीदमरुणितेक्षणः । रणायाहूत सुग्रीव स्तं दशग्रीवनन्दनम् ॥ 46 ॥ भामण्डलेआपीन्द्रजिताऽवरज मेघवाहनम् । आयोधित समारंभे शरभं शरभो यथा ॥ 4 ॥ दिग्गजा द्रव चत्वारश्चत्वारः सागरा इव । आस्फालन्ताः शुशुभिरेते निलोकोभ्य्न्ग्क्रा:48॥ गतागतै स्तद्रयाना माकम्पन वसुन्धरा । चकम्पिरे सानुमन्तचक्षोभ च महोदधिः ॥ 46 ॥ बुबधे चान्तर मेषां वाणाकर्षणमोक्षयोः । अत्यन्त सकुस्तामामविहस्तत्व शालिनाम् ॥ 50 ॥ घायसैवतैरखैरयध्यन्त चिराय ते । परं न कापि केनापि तेषां मचादनीयत् ॥ 51 ॥ अथो मुमुचतः खाविन्द्र्जिम्मेवार्नौ। मुग्रीवभामण्डलयो नागपाशाखमुन्भिआतम् ॥ 52 ॥ नागपाशैस्तथा बध्यौ माभ्ह्ल्कापीच्रौ। अनीश्वरौ निश्वसितुमप्यमतां यथा हितौ ॥ 53 ॥ .. इतश्च लधसंत्रेन कुम्भकर्णेन रोषतः । गदया नाडितः पृष्ठं मारुतिमूर्छितोऽमतत् ॥ 54 ॥ Page #282 -------------------------------------------------------------------------- ________________ 278 रामायणम् । दोष्णा तक्षककल्येन तं करीव करण सः । समुददधे वलयितेनान्तःकदं न्यधच्चसः ॥ 55 ॥ उचे विभीपणो रामं खामिन्नेतौ हि ते बेले। वलीयसौ सारभतावानने नयने दूव ॥ 56 ॥ बतौ वैदेह सुग्रीवो रावणिभ्यां महारगैः । यावल्लङ्कां न नीयेते तावत्तौ मोचयाम्यहम् ॥ 57 ॥ हनुमान कुम्म कर्णेन बडो देओष्णा महीयसः । लङ्कामप्राप्त एवायं मोचनीयो रघुबह ॥ 56 ॥ खामिन्विना हि सुग्रीवभामण्डलहनमतः । अवोरमिव नः सैन्य मनुजानीहि यामितत् ॥ 56 ॥ एवं तत्र वत्येववेगात्वाइदा म्त्त्ः॥ आक्षिप्य कुम्भकर्णेन युयुधे युडकोविदः ॥ 60 ॥ क्रोधान्यकुम्भकर्णेन प्रोरिक्षप्तो भुजपाशतः । ययौ मारुतिरुत्पत्यविहङ्ग इव पञ्चरात् ॥ 6 ॥ विमीषणो मोचयितुं bhaamnnddlkpiishvrauN| रावणिभ्यां समं योङ्मधावत रथस्थितः ॥ 6 ॥ दध्यतुश्चेन्द्रजिन्मेघवाहनावेष नः पितुः। अनुजः खयमभ्येति कर्तुमस्माभिराहवम् ॥ 6 ॥ . अनेन बातकल्येन योवव्यं कथमद्य हा। इतोऽमसरणं युक्तं नहीप ज्यादिबिभ्यताम् ॥ 64 ॥ Page #283 -------------------------------------------------------------------------- ________________ रामायणम् । 276 पाशबद्धाविमौ चारी निश्चितं हि मरिष्यतः । इहैव हि तदासातान्ता तानान्वेति नौ यथा ॥ 65 ॥ विचिन्तइप्रवं नेशतुस्तौ धीमन्तौ रावणी रणात् । पश्यन्विभीषणञ्चास्याना मण्डल कपीश्वरौ ॥ 66 ॥ चिन्ताम्लानाननौ तत्र तस्यत् रामलक्ष्मणौ । हिमानीच्छन्नवपुषौ सय्यो चन्द्रमसाविव ॥ 67 ॥ रामभद्र स्वतः पूर्व्वप्रतिपन्नवरं सुरम् । महालोचनमस्मार्षीत्मुपर्णीमरपुङ्गवम् ॥ 68 ॥ ज्ञात्वा चाबविनाभ्येऽत्य ददौ पद्मायसोमरः । विद्यां सिंहनिनादाख्यां मुशलं स्यन्दनं ह्ल्म्॥66॥ लक्ष्मणाय ददौ विद्यां गारुडीं स्यन्दनं तथा । गदाञ्च विद्यद्वदनां समरे रिपुनाशनीम् ॥ 70 ॥ दारुणोऽग्नेय वायव्य प्रमुखान्यपराण्यपि । दिव्यान्यस्त्राणि छत्रे च स ददावुभयोरपि ॥ 71 ॥ सौमित्रेर्वाहनीभूतं गरुडं प्रेच्य तत्क्षणम् । सुग्रीवभामण्डलयोः प्रणेशः पाशपन्नगाः ॥ 72 ॥ - जज्ञे जयजयारावो रामसैन्ये समं ततः । रच्चोबलमिवास्तञ्च ययौ देवाजिनीपतिः ॥ 73 ॥ प्रात योपि सैन्यानि रघूद्वह दशास्ययोः । सर्वाभिसारसाराणि रणाङ्गणमुपासरन् ॥ 74 ॥ Page #284 -------------------------------------------------------------------------- ________________ 280 रामायणम् । तेषां कृतान्तदन्तामस्फुरदस्तभयङ्करः । अकाहारध्वसंवतः प्रावर्तत महारयः ॥ 7 ॥ बैरक्षोभि रक्षोभि नराणां व्रूथिनी। मध्याह्नतापसन्तप्तः सरसोस्करैरिव ॥ 76 ॥ भग्न प्रायाञ्च भू प्रेच्य सुग्रीवाद्या महौजसः । रनोनीकेषु विविशुगिन्योऽन्य वपुष्वि व ॥ 7 ॥ विदुद्रुवराक्षसास्तेप्याक्रान्तास्तैः kpiishvraiH। नागा व गरुत्मगिरगिरामघटा इव ॥ 78 ॥ रक्षोभन संक हो दधाबे रावणः स्वधम् । महारथ प्रचारेण दारयन्त्रिव मेदिनीम् ॥ 16 ॥ तस्य प्रसरता दाववढेरिव तरखिनः । मुहर्तमपि नाग्रेऽस्थात्कपिवीरेषु कश्चन ॥ 8 ॥ ता। चलितं रामं निषिध्य प्रश्रयादथ । विभीषणः क्षणादेत्य रुरोध दशकन्धरम् ॥ 8 ॥ तं रावणोवदेरे कथितोऽसि विभीषण । कुलस्य मम येनाजो क्षिप्रः कवलवनमुखे ॥ 2 ॥ व्याधेनेव किरौश्चानं मयि त्वां रे प्र्हिव्ता। रामेण मन्त्रितं साधु साध्विदं ह्यात्मरक्षणम् ॥ 8 ॥ अद्यापि मम वात्म ल्यं त्वयि वच्छास्ति गच्छतत् । एतौ यद्यहनिष्यामि ससैन्यौ रामलक्ष्मणौ ॥ 84 ॥ Page #285 -------------------------------------------------------------------------- ________________ रामायणम् । 281 अमीषां वध्यमानानां मा संख्या पूरणः स्म्भ्ः। एहि वस्थानमेवत्वं पृष्ठ हस्तोयमद्य ते ॥ 85 ॥ विमीषणोप्युवाचैवं रामाऽन्तक देव ख्य्म्। चालीच्या प्रतिक हो निषिद्धश्च मया च्छलात ॥ 86 ॥ त्वां वोधयितुकामेओऽहं युद्धव्याजादिहागतः । / अद्यापि मुच्यतां सीता प्रसोद कुरु महचः ॥ 8 ॥ हन्त मृत्युभयान्नाहं राज्य लाभेन नापिवा । गतोऽस्मि रामं निर्बादमयात् किन्तु दशानन ॥ 88 ॥ सीतायणेन निर्बादं प्रणाशय yathAhya'ham । पुनरेव थयामि त्वां विहाय रघपुङ्गवम् ॥ 86 ॥ अहोऽथ रावणः प्रोचे किमद्यामि विभीषिकाम् । रे विमीषण दुर्बुद्धे प्रदर्शयसि कातरः ॥ 10 ॥ भाट हत्यामयादुतोस्येवं नान्येन हेतुना। इत्युक्त्वा स्फालयामास कार्मुकं dshkndhrH॥21॥ भाट हत्याभयादुक्तोप्येवं नान्येन हेतुना । इत्यु वास्फालयामास धनुः सोपि विभीषणः ॥ 82 ॥ ततः प्रवर ताते तो भातरौ योद्ध मुद्य्तौ। चित्राण्यस्त्राणि कर्षन्तौ वर्षन्तौ च निरन्तरम् ॥ 8 ॥ अथेन्द्रजितकुम्भकर्ण राक्षसा अपारेपि हि । खामिमत्याऽभ्यधावन्तः कृतान्तस्येव किङ्कराः ॥ 64 ॥ Page #286 -------------------------------------------------------------------------- ________________ रामायणम् । रामोऽत्मक लक्ष्मणो रावणं पुनः । नीलस्तु सिंहजघनं दुर्भाखस्तु घटोदरम् ॥ 65 ॥ स्वयंभू दुर्मतिं शंभु' नलवीरोऽङ्गदा मयम् । स्कन्दः पुनञ्चन्द्रनखं विघ्न चन्द्रोदरात्मजः ॥ 66 ॥ केतुं भामण्डलनृपः श्रीदत्तो जम्बुमालिनम् । कम्भकर्णसुतं कुम्भ' पवनञ्जयनन्दनः ॥ 67 ॥ किष्किन्धेशश्च माल्याख्य N कुन्दो धूमाख्यराक्षसम् । वालित्वश्चन्द्ररस्मिञ्च भटं सारणराक्षसम् ॥ 68 ॥ राक्षसानेवमन्योन्यमरौत्सुः कपयोऽपरे । अयुध्यन्तच तैः सार्द्धं नक् का इवार्णवे ॥ 66 ॥ एवं युद्धे वर्त्तमाने भीषणेभ्योऽपि भीषणे । लक्ष्मणायामुचत्क्रोधादत्रं तामसमिन्द्रजित् ॥ 200 ॥ तदस्त्रं तपनास्त्रेण सौमित्रिः शत्रुतापनः ! सद्यो विद्रावयामासाग्निना मदनपिण्डवत् ॥ 1 ॥ सौमित्रिर्नागपाशास्त्रं मुमो चेन्द्र जिते क्र उधा । तन्तुनाऽम्भसि हस्तीव स तेन द्रागबध्यत ॥ 2 ॥ आक्रम्य माणसर्व्याङ्गो नागास्त्रेण दशास्यतः । निपपाताशनिरिव दारयन् सागराम्बराम् ॥ 3 ॥ चिक्षेप खरथाङ्केतं विराधो लक्ष्मणाज्ञया । कारागार इवानैषीन्निजे च शविरे द्रुतम् ॥ 4 ॥ 282 Page #287 -------------------------------------------------------------------------- ________________ रामायणम् । 283 नागपाशः कुम्भकर्ण त्वबन्नालक्ष्मणाग्रजः । भामण्डलस्तं शिविरेऽनैषीद्रामाज्ञया ततः ॥ 5 ॥ अन्येपि प्रतियोहारो बडा रामस्य सैनिकैः । मेघवाहनमुख्यास्ते निन्यिरे शिविरे निजे ॥ 6 ॥ दृष्ट्वा दशमुखस्तन्त क्रोधशोकसमाकुलः । विभीषणाय चिक्षेप शूलं मलं जयश्रियः ॥ 7 ॥ तच्छलमन्तरालेपि क्द्लीकान्न्द्द्लील्या। चकार कणशोरामाऽवरजःपत्रिभिः शितैः ॥ 8 ॥ रणे इन्द्रप्रदत्तान्ताममोधविजयाह्वयाम् । विजयार्थी दशग्रीवो महाशक्तिं समुद्दधे ॥ 6 ॥ धगद्दगितिज्वलन्ती त्द्द्त्त्द्दितिनादिनीम्। संहाराधितडिल्लेखामिव खे भमयत्सताम् ॥ 10 ॥ अपसखुर्दिवि सुरा दृशं मैन्यान्यमीलयन् । तां विलोक्य न केप्यस्थः सुस्थितं सुस्थिता अपि ॥ 11 ॥ रामः सौमित्रिमित्यचेऽस्माकमेष विभीषणः । आगन्तुहन्यते हन्त धिग्न आथितघातिनः ॥ 12 ॥ इति रामवचः श्रुत्वा सौमित्रिमित्रवत्सलः । विभीषणाग्रे गत्वा स्थादाक्षिपन दशकन्धरम् ॥ 13 ॥ पुरस्थ गरुडस्थतं प्रेक्ष्योवाच दशाननः । न तुभ्यं शक्तिरक्षिप्ता मारथाः परम्मत्य ना ॥ 14 ॥ Page #288 -------------------------------------------------------------------------- ________________ 584 रामायणम् । नियख यदि वा मार्यस्वमेवामि यतो मम । वराकस्त्वत्पदेह्येष ममाग्रे स्थाविभीषणः ॥ 15 ॥ इत्युक्त्वा भमयित्वा तां शक्ति रामानुजन्मने । मुमोच पतदुत्पाताशनिकल्यां दशाननः ॥ 16 ॥ तामापतन्तीं सौमितिः सुग्रोवो हनुमान्नलः । भामण्डला विराधोऽन्येप्य स्रः खैः खैरताडयन् ॥ 17 ॥ सावज्ञाय त दस्खौघं व्यालदिप वाङ्कशम् । उनिल दूवाभोधौ लक्ष्मणोरःस्थलेऽपतत ॥ 18 ॥ तया भिन्तो महीष्टष्ठे निपपात च लक्षणः । उत्पपात च तत्सैन्ये विष्वग हाहा रवो महान् ॥ 18 ॥ अहोथ ज्येष्ठकाकुत्स्थो जिघत्सुरिव रावणम् । अथ योधितुमारेभे पञ्चान नरथस्थितः ॥ 20 ॥ क्षणाच्चकार विरथं प्न्य्चान्न्र्थोद्विस्स्म्। दशाननापि वेगेनाध्यारुरी हरथान्तरम ॥ 21 ॥ भंवा भंवा रथानेवं पञ्चवारान दशाननम् । काकुत्स्थो विरथीचक्र जगदतपौरुषः ॥ 22 ॥ दशास्खोऽचिन्तयच्चैवं माटस्नेहादयं खयम् । मरिष्यत्येव तत्कि मे योधितेनाऽमुनाऽधुना ॥ 23 ॥ दशग्रीवो विम्मश्यैवं ययौ लङ्कापुरी द्रुतम् । अस्तं जगाम च रवी रामशोकादिवातुरः ॥ 24 ॥ Page #289 -------------------------------------------------------------------------- ________________ रामायण m। भग्नेऽथ रावणे रामो नित्तत्रयाय लक्ष्मणम् । तं च दृष्टनिपतितं निपात मुवि मच्छितः ॥ 25 ॥ सुग्रीवादिभिरासिक्तो रामचन्दनवारिणा । लब्धसंज्ञो निषद्योपसौमित्रीत्यगदद्रुदन ॥ 26 ॥ तव किं बाधते वत्स व हि तूणों स्थितोसि किम् । संजयापि समाख्याहि प्रीणयाग्रजमात्मनः ॥ 27 ॥ एते त्वन्मुखमीक्षन्त सुग्रीवद्या स्तवानुगाः । नानुगृह्णासि किं वाचा दृशा वा प्रियदर्शन ॥ 28 ॥ जीवन् रणाद्रावणोगादिति लज्जावशाद्रवम् । न भाषसे तनाषख पूरयिष्ये तवेभिलम् ॥ 26 ॥ रे रे रावण दुष्टात्मन् तिष्ठ तिष्ठ कयास्यसि । एष प्रस्थापयामि त्वां नचिराय महारथे ॥ 30 ॥ इत्युक्त्वा धनुरास्फाल्योदस्थाद्यावद्रघहहः । तावत्कपीश्वरेणैव मूचे विनयपूर्वकम् ॥ 31 ॥ खामिन्निशेयमगमल्लङ्काच स nishaacrH। शकिप्रहारविधुरः खामोनिश्चेष्ट वर्तते ॥ 32 ॥ : धैर्यमाधेहि यानीहि हतमेव दशाननम् । प्रतिजागरणोपायं सौमित्र रुपकल्पय ॥ 33 ॥ भूयो रामा जगादै हृता भार्या हतोऽनुजः । तिष्ठ tya'dyApi रामाऽयं शतधा न विदीयं ते ॥ 34 ॥ Page #290 -------------------------------------------------------------------------- ________________ 286 "रामायणम । सखे सुग्रीव हनुमन भामण्डल नलाङ्गद । विराधाद्याश्च सर्चेपि यात खोकसासि ते ॥ 35 ॥ सीना पहा रात्सौमित्रि वधादप्यधिक shuce। सखे विमीषणामस्त्वं यकृतार्थीकताऽसि न ॥ 36 ॥ प्रातः पश्य परं बन्धो निजबान्धववर्मना । नीयमानं सबन्ध त्वा वन्धरूपेणशत्रुणा ॥ 37 ॥ प्रातःकृतार्थीकत्य त्वासनुयास्यामि लक्ष्मणम् । लक्ष्मणं हि विना कि मे सीताया जीवितेन च ॥ 38 ॥ विभीषणो बभाषेऽथ किमधैर्यमिदं प्र्भो। शत्या हतोऽपि ह्यनया पुमान जीवति यामिनीम्॥36 मन्त्र तन्वादिना घातप्रीतकाराय सर्वथा । प्रयत्यतां प्रभो यावन्न विभाति विभाव्री॥4॥ आमेति राघवेणों के ग्रीवाद्यास्त विद्यया । सप्तवमांश्चतारान् राघवोपरि ते व्यधुः ॥ 14 ॥ प्राच्या दारेषु तवास्थः सुग्रीवः पावनचयिः । तारः कुन्दोदधिमुखो गवाक्षो गवयः क्रमात ॥ 42 ॥ उदीच्यामङ्गदः कम गौर्महेन्द्रो विह्न्ग्ग्म्ः। सुषेणश्चन्द्ररश्मिश्च हारेष्वस्थ : क्र्माद्मी॥43॥ प्रतीच्यां नील समर शील टुर्डर मन्मथाः । jayazca vijayazcaiva smbhvshvaavtsthire||44|| Page #291 -------------------------------------------------------------------------- ________________ रामायणम् । भामण्डलो विराधश्च गजो मुखमजिन्नलः । मन्दोविभीषश्चास्थ दक्षिणयां क्रमादमी ॥ 45 ॥ मध्ये कृत्वेति काकुस्थौ मुग्रीवाद्या महाभुजः । प्रजागरपरास्तस्थ रामारामा इआद्यताः ॥ 46 ॥ सीतायाः कश्विदाचख्यो यच्छक्या लक्ष्मणो हतः । प्रातर्विपत्स्यते रामभद्रोपि भाटसौहृदात ॥ 47 ॥ वननिषवहोरंतच्छत्वा ज्ञ्कात्म्जा। पपात मूर्छ या पृथ्यां लतेव पवनाहता ॥ 48 ॥ विद्याधरीमिरम्माभिः संसिक्ता लब्धचेतना । उत्यय विललापर्व जानकी करुणखरम् ॥ 46 ॥ हा वत्स लक्ष्मण कागा स्त्य तौकाकिनमग्रजम् । मुहर्तमपि हि स्थातुं विना त्वामेष न क्षमः ॥ 50 ॥ . धिगहं मन्दमाग्यास्मि यतो मम कतेऽधना । खामिदेवरयोर्दैव तुल्य योरीगागतम् ॥ 51 ॥ प्रसीद मत्प्रवेशाय विधाभव व्सुन्ध्रे। प्राणनिर्व्याणहेतो स्त्वं भव वा हृदय विधा ॥ 52 ॥ एवं रुदन्ती करुणं सीतां कापि कृपाव्ती। अवलोक्याऽवलोकिन्या विद्याधर्यब्रवीदिति ॥ 53 ॥ भविष्यति शुभाङ्ग स्ते प्रभाते देवि देवरः । समञ्च राममद्रेण त्वामेत्यानन्दयिष्यति ॥ 54 ॥ Page #292 -------------------------------------------------------------------------- ________________ 188 रामायणम् । खस्यावस्था त हिरा स्थात्का कुस्थ गृहिणी तदा । सूर्योदयं चिन्तयन्ती चक्रवाकीव जाग्रती ॥ 55 ॥ सौमित्रिमरितोद्येति क्षणं विजहर्ष रावणः । क्षणं स्मृत्वा भ्रातृपुत्रमित्रबन्धु रुरोद च ॥ 56 ॥ हा वत्स कुम्भकर्ण त्वं ममात्मे वापरः परः । द्वितीयाविव मे बाहू इन्द्र जिन्मेघवाहनौ ॥ 57 ॥ हा वत्मा जम्बुमालाद्या मम रुपान्तरोपमाः । अप्राप्तपूर्वं प्राप्तास्य कथं बन्धं गजा इव ॥ 58 ॥ स्मारं स्मारं खबन्धनामित्यं बन्वादि नूतनम् । भूयो भूयो दशग्रीवो मुमूर्च्छ च रुरोद च ॥ 56 ॥ इतञ्च पद्मसैन्ये प्राक् प्राकारद्वाररक्षकम् । भामण्डलमुपेत्यैवं कोऽपि विद्याधरोऽवदत् ॥30॥ padmapAda'ndarzaya मे तदाप्तो ननु यद्यसि । अलं लक्ष्मण जीवातुमाख्यास्यामि हितोस्मि त्रः ॥ 61 ॥ विष्टत्य पाणिना दोष्णि नीतो भामण्ड लेन सः । पद्मस्य पादपद्मान्तं प्रणम्यैवं व्यजिज्ञपत् ॥ 62 ॥ सङ्गीताङ्गपुरनाथस्य शशिमण्डल भूपते । तनयः प्रतिचन्द्रोऽहं सुप्रभाकुचिसंभवः ॥ 63 ॥ क्रीडार्थं सकलबोऽहं चलितोऽन्येद्युरम्बरे । दृष्टः सहखविजयनाम्ना विद्याधरेण च ॥ 64 ॥ Page #293 -------------------------------------------------------------------------- ________________ रामायणम् । 286 तेन मैथुनिकाइराद्योधिताहं चिरन्तदा । पातित वण्डरवया शक्त्या चाहत्प भूतले ॥ 5 ॥ साकेतपुर्त्या माहेन्द्रोदयोद्याने लवन भुवि । दृष्टश्च भरतेनाहं त्वम्झानाऽतिकपालना ॥ 66 ॥ . सद्यो गन्धाम्बुमि स्तेन सिक्कोऽहं पृथिवीभुजा। मत्तश्च निरगाच्छक्ति दस्यः परगृहादिव ॥ 6 ॥ सद्यो rUr3हप्रहारेण मया विस्मितचेतसा । पृष्टो गन्धाम्बमाहात्म्य मित्य शंसत्तवानुजः ॥ 68 ॥ सार्थ्वाहे। विन्ध्यनामाऽभ्यागाइज पुरादिह । एक स्तन्महिषो मार्गेऽतिभारत्रुटितोऽपतत् ॥ 6 ॥ तन्मर्भि पादं विन्यस्य सञ्चचार पुरोजनः । उपद्रवेण महता विपन्नः सोऽय मैरिभः ॥ 10 ॥ सोऽक्रामन्निज्जरायोगा च्छेतंकरपुरेश्वरः । सुरो वायु कुमारोऽभून्नाम्ना पवनपुत्र कः ॥ 715 जात्वा च रधिना पू म्हत्य प्रकुपितोथ सः । पुरे जनपदे चास्मिन् व्याधीन्नानाविधान व्य्धात्॥72॥ देशे गृहे च न व्याधिरभूत्तन्मातुलस्य तु । द्रोणमेघनरेन्द्रस्य मन्महीवर्तिनोपि हि ॥ 73 ॥ अव्याधिकारणं दृष्टो मया द्रोणघनोऽवदत् । भाआप्रियङ्करा मेऽमत्युरातिव्याधिबाधिता ॥ 7 ॥ Page #294 -------------------------------------------------------------------------- ________________ 260 , रामायणम । जाते गर्ने तत्पमावाद्याधिना मुच्यताथ सा। सुषुवेच क्रमात्पुत्री विशल्यामभिधानतः ॥ 7 ॥ तह श व मद्देशेषुद्भुते व्याध्युपद्रवे । विशल्याः स्नानतोयेन सिक्तो लोकोऽभ्व्द्विरुक्॥7॥ पृष्ठो मया सत्यभतशरणो मुनिर्न्य्दा। वदतिस्म विशल्यायाः प्राग्जन्मतपसः फलम् ॥ 7 ॥ व्रणरोहणं शल्यापहारो व्याधिसङ्ग्यः । नणां स्नानाम्भसाप्यस्था भावीभर्ता च ल्क्स्स्म्न्न्ः॥7॥ तया मुनिगिरा सम्यग् ज्ञानादनुभवादपि । विशाल्यम्नानपयसः प्रभावो निश्चितो मया ॥ 7 ॥ इत्यदित्वा द्रोममेघो विशल्यानपनोदकम । ममापि ह्यार्पयत्तेनाऽभवद् भूमिर्ममाप्यरुक् ॥ 8 ॥ तस्या मानांमसाऽनेन मया सिक्त स्त्व्म्प्य्हा। निःशक्तिशल्यसंरूर्3हव्रणश्च त्वमभूः क्षणात 81 ॥ भरतस्य ममाप्येव मुत्पन्नः प्रत्ययः प्र्भोः। आप्रत्यूषादानयत विशल्यास्नानवारि तत् ॥ 82 ॥ त्वयंतां त्वर्यतां तस्मात् प्रत्यूषे किं करिष्यथ । पर्यस्ते शकटे हन्त किं कुर्वीत गणाधिपः ॥ 8 ॥ भामण्ड लं हनमन्तमङ्गदञ्च रघूह हः । आदिशत् प्रतिभरतं विशल्याम्नानवारिणे ॥ 8 ॥ Page #295 -------------------------------------------------------------------------- ________________ रामायणम् । 265 प्रयय स्ते विमानेनाऽयोध्यां pvnrNhsaa। प्रासादाङ्क च ददृशुः शयानं भरतं नपम् ॥ 85 ॥ मरतस्य प्रबोधाय ते गीत्न्य्च्क्रुर्म्ब्रे। राजकार्यापि राजान उत्थाप्यन्ते झपायतः ॥ 8 ॥ विबुध्य भरतेनापि दृष्टः पृष्टः पुरो नमन् । उचे भामण्डलः कार्य नाप्तस्थाप्ले प्ररोचना ॥ 8 ॥ सेत्स्यत्सेतन्मया तत्रेयुषति मरत स्त्त्ः। तद्दिमानाधिरूढोगात्पुरं कौतुकमङ्गलम् ॥ 8 ॥ भरतेन द्रोणघनो विशल्यामथ याचितः । महाहाह्य स्वीसहस्र सहितां तामदत्त च ॥ 79 ॥ . भामण्डलोप्षयोध्यायां मुत्रा भरतमुत्सुकः । पाययौ सपरीवारो विशल्यासंयुत स्ततः ॥ 6 ॥ ज्वलद्दीपविमानस्थो भीतेः सूर्योदयभमात । क्षणं दृष्टो निजैः so'dhaadishlyaamuplkssynnm||11|| तया च पाणिना स्टष्टाल्लक्षाणात्तत्क्षणादपि । निर्जगाम महाशक्ति यष्टि नेव म्हार्गी॥12॥ समुत्पतन्ती सा शक्तिः समुत्पत्य हनूमता । असमं नगृहे श्येनविहगेनेव वर्तिका ॥ 6 ॥ साप्यचे देवनारूपा न मे दोषोस्ति कश्चन । प्रदत्ता भरणेनाऽसौ प्रज्ञप्तिभगिनीयहम् ॥ 14 ॥ Page #296 -------------------------------------------------------------------------- ________________ 262 रामायणम् । विशल्या प्राग्भव तपस्तेजः सोढ mniishvrii। एषा यास्यामि मां मुञ्च प्रेष्यमावादनागसम् ॥ 65 ॥ इत्युक्तो मुक्तवान् शक्ति मारुति स्तां महाभुजः । मुक्तमात्रा च सा शक्तिलज्जितेव तिरोदधे ॥ 6 ॥ विशिल्यापि हि सौमित्रि मयः पयर्श पान्निना। विलिलेप च गोशीर्ष चन्दनेन शनैः शनैः ॥ 6 ॥ रूढवणोऽथ सौमिनः द्राक् प्रमुप्त इवोत्थितः । . सखजे रामभद्रेण वर्षताऽश्रजलं मुदा ॥ 6 ॥ स विशल्या वृत्तान्तं राम स्तस्मै शशंस च । तत्मानपयसा चाशु खान्नरांश्चाभ्यषेचयत् ॥ 66 ॥ कन्यासहस्रसहितां विशल्या रामशासनात । नदानीमेव सौमित्रि रुपयेमे यथाविधि ॥ 30 ॥ सौमित्रिजीवनाहाहोत्साहजन्मा महोत्सवः । विद्याधरन मैं चक्र जगदाश्चर्यकारणम् ॥ 1 ॥ सौमित्रिर्जीवित इति चरै नक्तंचराधिपः । विज्ञाय मन्त्रयाञ्चक्र समं मन्त्रवरैरिति ॥ 2 ॥ . अभवन्मम भावोयं सौमित्रिः shktitaadd'itH। प्रातरिष्यति ततो रामोपि स्नेहपीडितः ॥ 3 ॥ यास्यन्ति कपयो नंष्टा तेच महन्ध सूनवः । कुम्भकर्णेन्द्रजिन्मख्याः खयमेष्यन्ति मामिह ॥ 4 ॥ Page #297 -------------------------------------------------------------------------- ________________ रामायणम् । 283 अधुना दैववैगुण्यालक्ष्मणः सेओऽपि जीवितः |म्या मोचवितव्या स्ते कुम्भकर्णादयः कथम् ॥ 5 ॥ स गत्वा द्वाःस्थविज्ञप्तः सुग्रीवादि समावृतम् । पद्मनाभं नमस्कृत्य व्याजहारेति वीरगीः ॥ 6 ॥ दशास्य स्त्वां वदत्येवं बन्धुवर्ग विमुञ्च मे । जानकीमनुमन्यख राज्यार्द्धञ्च गृहाण मे ॥ 1 ॥ वीणि कन्यासहखाणि तुभ्यं दास्यामि तेनच । सन्तुष्य नोचेत्ते सर्व' नयेतन्नच जीवितम् ॥ 6 ॥ बभाषे पद्मनाभोथ नार्थे मे राज्य सम्पदा । न चान्यप्रमदावगं भोगेन महतापि हि ॥ 6 ॥ प्रेषयिष्यत्यचयित्वा जानकीं रावणो यदि । तदा माच्चामि तद्दन्धुतनदानन्यथा नहि ॥ 10 ॥ सामन्तः पुनरप्यूचे राम नैतत्तवोचितम् । सोमावस्यास्य कृते खं क्षेत्रं प्राणसंशये ॥ 11 ॥ सौमित्रिरेकवारं चेब्जीवितो रावणाहत' / जीविष्यति कथं सोऽथ त्वञ्चामी च प्लवङ्गमाः ॥ 12 ॥ एकोपि रावणो हन्तुमिदं विश्वमपीश्वरः । सर्व्वथा तद्वचो मान्यमुदर्क चामृश खयम् ॥ 13 ॥ लक्ष्मणस्तहिरा कुद्धोऽभ्यधाद्रे दूत पांशनः । खशक्तिं परशक्तिं वा वेत्ताद्यापि न रावणः ॥ 14 ॥ Page #298 -------------------------------------------------------------------------- ________________ 264 रामायणम् । इतबन्धुपरीवारो मायाऽशेषीकृतोऽपि सन् । पौरुषं नाटयत्येष एषा का तस पृष्टता ॥ 15 ॥ शेषैकमूल मुशलच्छिन्नाः शाखा वटस्तरुः । यथा सेपि तथैवाङ्गः कियत्स्थास्यति रावणः ॥ 16 ॥ तगच्छ संवाहय तं यदाय दशकन्धरम् । कृतान्त इव सज्जो मे तं व्यापादयितुं मजः ॥ 17 ॥ लक्ष्मणेनैवमाक्षिप्तो विभाषितु मना सतु । उत्याय धृत्वा ग्रीवायां वानरै निरवायत ॥ 1 ॥ रावणाय स गत्वाऽख्य t सर्व राघववाचिकम् । सचिवान् रावणोप्यूचे किं कार्य व्रत सम्प्रति ॥ 16 ॥ अब्रवन्मन्त्रिणाप्येवं सोता णमहेचितम् । . व्यतिरेकफलं दृष्टं पश्यान्वयफलं प्रभो ॥ 20 ॥ अन्वयव्यतिरेकाभ्यां सर्व कार्य परीच्यते । एकेन व्यतिरेकेण किं स्थितासि दशानन ॥ 21 ॥ घाख्यन्ते बहवोद्यामि बान्धवः suunvshcte। सीतार्पणादिमुक्तस्तै सममेधख सम्पदा ॥ 22 ॥ तेषां सीतायणगिरा मर्मणीव हताधिकम् । अन्तर्दू नो दशमुखचिरं खयमचिञ्चयत् ॥ 22 ॥ विद्याया बहुरूपाया हदि निर्णीय साधनम् । शान्तिचैत्य ययौ शान्त कषायीमय रावणः ॥ 24 ॥ Page #299 -------------------------------------------------------------------------- ________________ 265 रामायणम् । स्नानं श्रीशान्तिनाथस्य पयस्कम्मर्दशाननः । खमिन्द्र वा कार्षीद भत्या विकशिताननः ॥ 25 ॥ गाशीष चन्दनेनाङ्गरागपुरीश्च दैवतैः । . पजां विधाय थीशान्ते स्तति मेवं विनिर्ममे ॥ 26 ॥ देवाधिदेवाय जगत्तायिने परमात्मने । थीमते शान्तिनाथाय षोडशायाहते नमः ॥ 27 ॥ थीशान्तिनाथ भगवन भवाम्मोनिधितारण । सर्वार्थसिहमन्त्राय त्वन्नाम्नेपि नमो नमः ॥ 28 ॥ ये तवाष्टविधां पूजां कुर्वन्ति prmeshvr। अष्टायपि सिद्धय स्तेषां करस्था अणिमादयः ॥ 26 ॥ धन्यान्य क्षीणि यानि त्वां पश्यन्ति प्रतिवासरम् । तेभ्योपि धन्य हृदयं तदृष्टो येन धार्य से ॥ 30 ॥ देवत्वत्पादसंबंशादपि स्यान्निर्म लो जनः । अयोपि हेमीमवति स्पर्श वेधिरसान्न किम् ॥ 31 ॥ त्वत्मादाज प्रणामेन नित्यम्भल ण्ठनैः प्र्मो। टङ्गारतिलकोभूयान्मम भाले किणावलिः ॥ 32 ॥ पदार्थः पुष्पगन्धाधे रुपहारीकते स्तव । प्रभो भवतु मद्राज्यसम्प हल्लेः सदा फलम् ॥ 33 ॥ भयो भयः प्रार्थये त्वामिदमेव जगदिभोः । भगवन् भयसी भूया त्वयि भक्तिर्भवे भवे ॥ 34 ॥ Page #300 -------------------------------------------------------------------------- ________________ 266 रामायणम् । स्तुत्वेति शान्तिं लङ्क शः पुरो रत्नशिलास्थितः । / तां साधयितुमारेभे विद्यामचनजं दधत ॥ 25 ॥ मन्त्रिणाप्य व मचुस्त जानकीमोक्षणं विना । नमोक्ष कुम्भकर्णादि वीराणां प्रत्युताशिवम् ॥ 36 ॥ इयत्यपि गते खामिन् रच रक्ष निजं कुलम् । उपायश्चात्र नान्योस्ति रामानुनयनं विना ॥ 7 ॥ रावणस्तानव नाय दूतं सामन्त मादिशत् । साम दान दण्डपूर्व मनुशिष्योपराववम् ॥ 38 ॥ अथ मन्दोदरोहास्थं यमदण्ड मदाऽदत । जिनधर्मरतोष्ठाहान्यस्त सापि पूर्जनः ॥ 36 ॥ न करिष्यति यस्त्वेवं तस्य दण्डो वधात्मकः । भविष्यतीति लङ्कायामाघोषय हतानकः ॥ 40 ॥ तदादेशेन स हास्थः पु-माघोस्स्य्त्त्था। तच्च चारनरेत्य सुग्रीवाय न्यवेद्यत । ॥ 41 ॥ मुग्रीवोप्यववीदेवं नयावहहुरूपिणीम् । विद्यां साधयति खामि स्तावत्साध्यो दशाननः ॥ 42 ॥ स्मित्वा पोप्य वाचैवं शान्तिध्यानपरायणम् । कथं दशास्यं गृह्नामि नाहं स इव छ्ली॥43॥ इति राम वचःश्रुत्वा च्छन्न मेवाङ्गदादयः । विद्यामंशाय लङ्क शं शान्तिचैत्यस्थितं ययुः ॥ 44 ॥ Page #301 -------------------------------------------------------------------------- ________________ 267 रामायणम् । विदधुर्विविधां तवोपसगी स्ते निरर्गलाः । मनागपि न तु ध्यानादचालीद्दशकन्धरः ॥ 45 ॥ अथाङ्गदेआ जगादैवं रामानीतेन किं त्वया । इदं पाखण्डमारा मप्राप्त शरणेन भोः ॥ 46 ॥ त्वया परोक्षे मद्भर्तुर्हता भाय्यी महासती । मन्दोदरीन्तु ते पत्नों पश्यतोपि हराम्यहम् ॥ 47 ॥ इत्युदीर्य्यामन्दरोपोऽकर्षन्मन्दोदरीं कचैः । सेओऽनथामिव रुदन्तीं कुररीं कमणखरम् ॥ 48 ॥ रावणो ध्यानसंलीनः प्रेक्षाञ्चक्र पितं नहि । प्रादुरासीच सा विद्या द्योतयन्तो नभस्तलम् ॥ 46 ॥ ऊचे च तव सिद्धामि ब्रूहि किङ्करवाणि भोः । करोमि ते वशे विश्वं कियन्मानौ हि राघवौ ॥ 50 ॥ रावणं प्रत्युवाचैवं स निष्पद्यते त्वया । स्मता समापतेः काले खस्थानं गच्छ सम्प्रति ॥ 51 ॥ तद्विसृष्टा तिरोधत्त सा विद्या तेपि वानराः । स्कन्धावार निजं जग्मु कलुत्य पवमानवत् ॥ 562 ॥ मन्दोदर्यं गदादन्तं शुश्राव च दशाननः । चक्र ए चमेआलुहङ्कारगर्भ हुङ्कारमुच्चकैः ॥ 53 ॥ स्नात्वा मुक्ता च लङ्केशोऽगा है व रमणे बने । उचे सीताञ्च सुचिरं मया तेऽनुनयः कृतः ॥ 54 ॥ 38 Page #302 -------------------------------------------------------------------------- ________________ 288 रामायणम् । उद्भित्वां नियममङ्गभीरु त्वमधुना घुनः । मेविष्येऽहं प्रसह्य त्वां हत्वा त्वत्पतिदेवरौ ॥ 55 ॥ तद्वाचा विषसधीच्या मर्च्छिता जनकात्मजा । निपपात दशास्यस्य तस्यामाशेव तत्क्षणम् ॥ 56 ॥ कथञ्चिल्लब्धसंज्ञा सा जग्रा हैवमभिग्रहम् । मृत्युश्चेद्रामसौमिच्यो स्तदा स्वनशनं मम ॥ 57 ॥ तच्छ्रुत्वा रावणो दध्यौ रामे स्नेहा निसर्गजः । अस्या स्तदस्यां मे रागः स्थले कमलरोपणम् ॥ 58 ॥ कृतं युक्तं मया तन्नावज्ञातो यद्विभीषणः । नामात्पा मानिताः खञ्च कुलमेतत्कलङ्कितम् ॥ 56 ॥ मुञ्चाम्येतामद्य चेत् न विवेकपदे पतेत् । रामाक्रान्तेन सुक्तेय मिति स्वात्प्रत्युताऽयशः ॥ 60 ॥ बड्ड एह रामसौमित्री समानेष्ये तत स्तयोः । अर्पयिष्याम्य मूं धम्मं यशस्यञ्च हि तद्भवेत् ॥ 61 ॥ इति निश्चित्य लङ्क एश स्तामतीत्य विभावरीम् । युद्धे चचाल शत्रुनै र्वार्य्यमाणोऽपि दुर्मदः ॥ 62 ॥ भूयः : प्रववृते युद्धं रामरावणसैन्ययोः । अत्युगटभटभुजा स्फोटवासित दिग्गजम् ॥ 63 ॥ विधूयाऽशेषरक्षांसि तूलानीव महाबलः । लक्ष्मणः स्ताडयामास विशिखैर्दशकन्धरम् ॥ 64 ॥ Page #303 -------------------------------------------------------------------------- ________________ 266 रामायणम् । सौमित्रे विक्रमं दृष्ट्वा साशङ्को dshkndhrH। सम्मार बहुरूपां तां विद्यां विश्वमयङ्कराम् ॥ 65 ॥ स्मृतिमानोपस्थितायां विद्यायां तत्र रावणः । विचक्र भैरवान्याशु खानि रुपाण्यनेकशः ॥ 66 ॥ भूमौ नभसि पृष्ठेऽग्रे पार्श्व योरपि लक्ष्मणः । अपश्य द्रावणानेव विविधायुधवर्षिणः ॥ 67 ॥ . तावद्रूप इवैकोपि tAya'sthA लक्ष्मणोऽपि तान् । जघान् रावणान् वाणइ चिन्तितोपन तैः shitaiH॥68॥ नारायणस्य तैर्वाण विधुरो दशकन्धरः । सस्मार जाज्वलचक्र म चक्रित्वलाञ्छने ॥ 6 ॥ रोषारुणाक्ष स्तच्चक्र भमयित्वा नभःस्तले । मुमोच रावणः शस्त्र मन्तं रामानुजन्मने ॥ 7 ॥ कृत्वा प्रदक्षिणान्तत्तु सौमित्रे दक्षिणे क्रे। अवतस्थे रविरिवोदयपर्वतमर्द्धनि ॥ 7 ॥ विषमो रावणो दध्यौ सत्यं जातं मुनेवचः । तेषां विभीषणादीनां सत्यञ्चालोचनिर्णयः ॥ 72 ॥ क्रुद्ध स्तं रावणाऽवोचत् कि मेस्त्रञ्चक्रमे व्रे। विषं सचक्रमप्ये नन्द्रागहनिष्यामि मुस्स्त्तिना। इति दाहिब्रु वतो रक्षोनाथस्य लक्ष्मणः । शिरस्तेनैव चक्रण कुष्माण्ड वदपाटयत् ॥ 7 ॥ Page #304 -------------------------------------------------------------------------- ________________ 30 रामायणम् । तदा च ज्येष्ठ कृष्णैकादश्यामह्नि च पश्चिमे । यामे म्टतो दशग्रीव चतुर्घन्नरकं ययौ ॥ 75 ॥ सपदि जयजयेति vyAjahArahnidyu'sahnirvyaraci कुसुमदृष्टि लक्ष्मणस्योपरिष्टात् । समजनि च कपीनां ताण्डवं च गड हर्षो स्थित किलकिलनादापूर्ण रोहोनिकुञ्जम् ॥ 76 ॥ इत्याचार्य्य श्रीहेमचन्द्रविरचितें रावणवधो नाम सप्तमः सर्गः ॥ 3 ॥ D अथे। विभीषणस्तत्र कान्दिशैकान्निशाचरान् । एवमाश्वासयामास ज्ञातिस्नेहवशीकृतः ॥ 1 ॥ पद्मनारायणावेतावष्टम व्ल्भान्नि। शरण्यौ शरणायाशु श्रयध्वमविशङ्किताः ॥ 2 ॥ ते सर्व्वे शिश्रियुः पद्मसौमित्रो तौ च चक्रतुः ; तेषां प्रसादं वीराहि प्रजासु समदृष्टयः ॥ 3 ॥ इतञ्च भ्रातरं दृष्टा शोकावेशाद्विभीषणः । मर्तु कामः स्वयमपि च कर्षं क्षुरिकां निजाम् ॥ 4 ॥ तथा वकुक्षिमाधानं दधे रामो विभीषणम् । हा भ्रातर्भ्रातरित्युच्चैः क्रन्दन्तं करुणाक्षरम् ॥ 5 ॥ Page #305 -------------------------------------------------------------------------- ________________ रामायणम् । मन्दोदर्य्यादिभिः सार्द्धं रुदन्तमुपरावणम् । इति तं बोधयामास पद्मनाभः सलक्ष्मणः ॥ 6 ॥ ईदृक्पराक्रमः सोऽयं नहि शोच्च दशाननः । यस्याऽशशङ्किरे दूरे समरेष्वमरा अपि ॥ 7 ॥ बीरदृत्त्यानया मृत्यु' गतोऽसौ कीर्त्तिभाजनम् । तदस्योत्तरकार्य्याणि कुरुध्वं रुदितैरलम् ॥ 8 ॥ इत्युदित्वा पद्मनाभो महात्मा प्राप्तबन्धनान् । कुम्भकर्णेन्द्र जिन्मेघवाहनादीनमोचयत् ॥ 6 ॥ विभीषणः कुम्भकर्णः शक्रजिन्मेधवाहनः । मन्दोदर्य्यपि सम्भूय परेपि पतदश्रवः ॥ 10 ॥ दशग्रीवाङ्ग संस्कारं सद्योगोशीर्ष चन्दनैः । कर्पूरा गुरुसन्मिषैर्विदधुर्ध्वालितानलैः ॥ 11 ॥ पद्मः पद्मसरस्येत्य तेच स्नात्वा जलाञ्जलिम् । सममखुजलैः कोष्णैः प्रददु दशमौलये ॥ 12 ॥ गिराऽभिरामया रामः किरन्निव सुधारसम् । सलक्ष्मणः कुम्भकर्णप्रभ्टतीनित्यभाषत ॥ 13 ॥ ॥ पूर्ववत्स्वस्वराज्यानि कुरुध्व मधुनापि हि । लक्ष्मीर्न नः कृत्यं हे वीराः क्षेममस्तुवः ॥ 14 ॥ ॥ इत्युक्ताः पद्मनाभेन युगपच्छोकविस्मयौ । विवाणाः OMmbhakarNIdyA जगदुर्गद्गदाचरम् ॥ 15 ॥ 301 Page #306 -------------------------------------------------------------------------- ________________ 302 रामायणम् । नार्थी राज्येन नः कश्चित्याज्ये नापि महाभुज । ग्रहीष्यामः परिव्रज्यां मोक्षसाम्राज्यसाधनीम् ॥ 16 ॥ अत्रान्तरे च कुसुमायुधोद्याने महामुनिः । अप्रमेयबलोनाम चतुर्तानी समाययौ ॥ 17 ॥ तत्रैव निशि तस्यात् केवलज्ञानमुज्वलम् । चक्रश्च केवलज्ञानमहिमानन्दि वौकसः ॥ 18 ॥ प्रातच रामसोमित्री कुम्भकर्णादयश्च ते। उपेत्य तमवन्दन्त ततो धर्मच शुश्रुवुः ॥ 16 ॥ पप्रच्छतु र्देशनान्ते shkrjinmeghvaahnau| .. परं वैराग्यमापन्नौ पुरातनभवान्निजान् ॥ 20 ॥ मुनिः सोऽथाब्रवीत्यु- कौशांव्यामिह भार्ते। निःखौ बन्धू युवां जातौ नाना प्रथमपश्चिमौ ॥ 21 ॥ तावन्यदाभवे दत्तावर्म श्रुत्वा महामुनेः । व्रतं जगृहतुः शान्तकषायौ च विजह्वतः ॥ 22 ॥ अन्येआस्तौ तु कौशाम्ब्याङ्गतौ ददृशतुर्नुपम् । पत्नत्रन्दमुख्या कीडन्त नन्दिघोषं मधूत्सवे ॥ 23 ॥ तं दृष्ट्वा पश्चिमोऽकान्निदानं तपसाऽमुना । ईदृक् कीडापरः पुत्रो मयासमनयोरहम् ॥ 24 ॥ साधुभिर्वार्यमाणापि निदानान्नन्यवर्तत । मत्वा च पश्चिमा जजे तयोस्त: रतिवईनः ॥ 25 ॥ Page #307 -------------------------------------------------------------------------- ________________ रामायणम् । क्रमेणोद्यौवनः प्राप्त राज्यः सरतिवर्डनः । पितेबारेमे विविधं रमणीभिः समाष्टतः ॥ 26 ॥ सृत्वा प्रथम साधुस्तु निर्निदानतपोवशात् । बभूव पञ्चमे कल्पे त्रिदशः परमद्विकः ॥ 27 ॥ सोऽवतरं ज्ञात्वा तत्रोत्पन्नं महीपतिम् । तं बोधयितुमभ्यागान्मुनिरूपधरः मुरः ॥ 28 ॥ रतिवर्द्धनराजे नाऽर्पिते पट्टे निषद्य सः । शसंस प्राग्भवन्तस्य स्वस्य च भ्रातृसौहृदात् ॥ 26 ॥ सञ्जाति नातिस्मरणो विरक्तो रतिवर्द्धनः । प्रावाजीदथ म्टत्वा च ब्रह्मलोके सुरोभवत् ॥ 30 ॥ च्यत्वा ततो विदेहेषु विबुद्धनगरे युवाम् । अभूतां भ्रातरौ भूपौ प्रव्रज्याऽच्युतमीयतुः ॥ 31 ॥ . च्युताऽच्युताद्दशास्यस्य प्रतिविष्णो स्तुसम्प्रति । पुत्रौ युवामजायेथामिन्द्र जिन् मेघवाहनौ ॥ 32 ॥ रतिवर्द्धनमाता तु भवं भ्रांत्वेन्दुमुख्यपि । मन्दोदरी समभवज्जननी युवयोरियम् ॥ 33 ॥ कुमाकर्णेन्द्र जिन् मेघवाहनाद्या निशाम्य तत् । मन्दोदर्य्यादयञ्चापि तदैवाददिरे व्रतम् ॥ 34 ॥ मुनिं नत्वातु तं रामः ससौमित्रिकपीश्वरः । विभीषणेन प्रह्वेन वेत्रिणेनाग्रगामिना ॥ 35 ॥ 303 Page #308 -------------------------------------------------------------------------- ________________ रामायणम् । दश्यमानमविद्याधरोभिः kRtmngglH। ऋध्या महत्येन्द्र इत्र लङ्कायां प्रविशत्पुरि ॥ 36 ॥ गिरेः पुष्पगिरे मूर्द्धन्युद्याने तत्र मैथिलीम् । गत्वा ददर्श काकुस्यो यथा ख्यातां हनूमता ॥ 37 ॥ तामुत्क्षिप्य निजेओत्सङ्गे द्वितीयमिव जीवितम् । तदैव जीवितं मन्यो धारयामास राघवः ॥ 38 ॥ इयं महासती सीता जयत्विति मरुत्पथे । दानीं जुहृषुः सिद्धगन्धब्बीद्या: प्रमोदिनः ॥ 36 ॥ सीतादेव्या नमश्चक्र ए पादौ प्रक्षालयन्निव । निरन्तरैरथुजलैः सुमित्रानन्दनो मुद्दा ॥ 40 ॥ चिरञ्जीव चिरं नन्द चिरञ्जय मदाशिया । इति ब्रुवाणा वैदेही जघो शिरसि लक्ष्मणम् ॥ 41 ॥ भामण्डलो नमक सीतां सीतापि तं मुदा । आशिष्यानन्दयामास मुनिवाक्य समानया ॥ 42 ॥ खनामाख्यानपर्व्वञ्च कपिराजो विभीषणः । हनुमानङ्गदोऽन्येपि प्रणेमुर्जनकात्मजाम् ॥ 43 ॥ पार्श्वखेन शगाङ्गेन चिरात् कुमुदिनीव सा । रामेण शुशुभे सीता विकारां समुपेयुषो ॥ 44 ॥ ससीतोऽध्याभवनालङ्कारं राघवो गजम् । जगाम रावणावासं सुग्रीवाद्यैः समादृतः !!45 ॥ 304 Page #309 -------------------------------------------------------------------------- ________________ रामायणम् । 305 तदन्तश्च मणिस्तम्भसहखात जिमे शतुः । चैत्यं श्रीशान्तिनाथस्य प्रविवेश विवन्दिषुः ॥ 46 ॥ विभीषणार्पितै स्तन कुसुमाद्यैर प्स्क्रैः। शान्तिमानर्च काकुत्स्थः सीतासौमिनिसंयुतः ॥ 47 ॥ विमीषणाम्यथितोऽथ विभीषणगृहं य्यौ। . रामः ससीतासौमित्रिः सुग्रीवादिभिरन्वितः ॥ 48 ॥ तन देवार्चनम्नानभोजनादि च राघवः । चक्र सपरिवारोपि मानयन रावणानुजम् ॥ 46 ॥ रामं सिंहासनासीन मग्रासीनो विभीषणः । वाससी परिधायोमे बमाषेध कृतान्नलिः ॥ 50 ॥ रत्नवर्णादिकोशोंयमिदं हस्तिहयादि च । अयञ्च राक्षस हीपो गृह्यतां पत्तिरस्मिते ॥ 51 ॥ राज्याभिषेकमधुना कुर्महे तु त्वदाज्ञया । पवित्रय पुरी लङ्कां प्रसीदानुगृहाण माम्॥52॥ रामोष्यवाच दत्तं ते लङ्काराज्यं मया पुरा । व्यस्मार्षीस्तदिदानों कि महात्मन् भक्ति मोहितः ॥ 53 एवं निषिय तं पद्मो लङ्काराजे तदैव हि । अभ्यषिञ्चत्स्वयं प्रीतः प्रतिज्ञातार्थपाल कः । / 54 ॥ सीता सौमिनि सुग्रीव प्रमुखैरातो ययौ । रामोऽथ रावणगृहे सुधमायामिवाद्रिभित् ॥ 55 ॥ 36 Page #310 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। तब सिंहोदरादीना मुद्दोढुं प्राक् प्रतिथवाः । कन्या रामाज्ञयानैषु स्तव विद्याधरोत्तमाः । 56 अथ ख व प्रतिपन्ना स्ता: स्वाः कुमारीयथाविधि । राघवावुपयेमाते खेचरीगीतमङ्गलौ ॥ 5 ॥ भोगांस्तत्रोपभुञ्जानौ निर्विघ्नं रामलक्ष्मणौ । मुग्रीवाद्यैः सेव्यमानौ षडब्दीमतिनिन्यतुः । / 58 ॥ अबान्तरे विन्ध्यस्थल्या मिन्द्र्जिम्मेघ्वाह्नौ|' तौ सिविमीयतुर्जने तीर्थ मेघरथच तत् ॥ 5 ॥ नर्मदायां कुम्भकर्णी नद्यां सिद्धिमियाय च । दृष्टिरक्षिरमित्यासी तत्तीथं चाभिधानतः ॥ 6 ॥ इतश्च साकेतपुरे राम्ल्क्स्स्म्न्न्मात्रौ। तहा मष्यजानन्तौ तस्थ तुर्मशदुःखिते ॥ 6 ॥ तदा च धातकीखण्डादागत स्तत्र नारदः । पप्रच्छ भक्तिनम्मे ते विमनस्के कुतो युवाम् ॥ 6 ॥ अथापराजितोवाच पुत्त्रौ मे राम्ल्क्स्स्म्न्नौ। पित्राज्ञया वनं यातौ स्नुषया सीतया सह ॥ 6 ॥ सीतापहाराल्लङ्कायां जग्मतुस्तौ म्हामुजौ। रावणेन रणे शक्त्या लक्ष्मणस्तार्3इतः किल । / 64 ॥ शक्तिशल्योइरणाय विशल्यानायि तत्र c। न विद्मो यदभत्किञ्चिदत्मो जीवति वा नवा ॥ 65 ॥ Page #311 -------------------------------------------------------------------------- ________________ रामायण m। अभिधायेति हा वत्स वरमेति करुणखरम् । रुरोद मा रोदयन्ती सुमितामपि निर्भरम् ॥ 66 ॥ ततस्ते नारदोऽवोचह्नक्तं सुस्थिते युवाम् । युष्मत्पुत्त्रावुपेष्यामि तथानेष्यामि ताबिह ॥ 67 ॥ तयोरेवं प्रतिश्रुत्य नारदेआ गगनाध्वना । जनश्रुत्या ज्ञातट्टत्तो लङ्कायां राममभ्यगात् ॥ 68 ॥ सूटकृत्य ष्टष्ठो रामेण किमत्रागा इति खयम् । तन्माटदुःखट्टत्तान्त माचख्यौ नारदोऽखिलम् ॥ 66 ॥ सद्यः स रणरणकः पद्मोऽवादी द्विभीषणम् । विस्मृत्य दुःख मातृणां त्वद्भक्त्या स्थामि हाधिकम् ॥ 70 ॥ अस्मदुःखाद्विपद्यन्ते न यावन्मातरो हि नः । तावत्तवाद्य यास्यामोऽनुमन्यख महाशय ॥ 71 ॥ नत्वा विभीषणोष्यूचे तिष्ठावाहानि Sor3अश । यावत्खैः शिल्यिभीरव्यान्ता मयोध्यां क्रोम्य्ह्म्॥72 एवमस्त्विति रामोक्तः स विद्याधरशिल्पिभिः । दिनैः षोडशभिञ्चक्र एऽयोध्यां खर्गपुरीनिभाम् ॥ 73 ॥ तदा रामेण सत्कृत्य विसृष्टो नारदो ययौ । श्राख्याञ्च राममातॄणां पुत्त्रागममहोत्सवम् ॥ 74 ॥ अथाह्निषोडशे सान्तःपुरावारुह्य पुष्पकम् । शक्तेशानाविवैकस्यौ प्रतस्याते र्घूद्धै। ॥ 75 ॥ 8 307 Page #312 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। रावणानुज सुग्रीव मामण्डल नपादिभिः । अन्वोयमानौ नगरीमयोध्याञ्चेय तुः क्षणात् ॥ 76 ॥ आयान्तौ पुष्प कारूढौ दूरादपि निरीक्स्सितौ। अभ्यगात्कुञ्जरारूढो भरतः सानु जोपि हि ॥ 7 ॥ अआयाति भरते रामाज्ञयोपक्षिति पुष्पकम् । जगाम पालकमिव पाकशासनशासनात ॥ 78 ॥ अआदावप्य ततारेभाद भरतो भाटसंयुतः । उत्तरतुः पुष्पकाच्च सोत्कण्ठौ रामलक्ष्मणौ ॥ 76 ॥ पादयोः पतितं रामो मरतं saashrulocnm। . परिरेमे समुत्याप्य मूनि चुम्वन मुहुर्मुहुः ॥ 8 ॥ शत्रुघ्नमपि पादान्ते लुण्ठ न्तं रघुपुङ्गवः । उत्थाप्य परिमजा खांशुकेन परिषखजे ॥ 81 ॥ ततो भरतशतुम्नौ नमन्तौ लक्ष्मणोपि हि। प्रसारितभुजो वाढमालिलिङ्ग ससंघमः ॥ 8 ॥ आरोहदनुजैः साई विभीरामोऽथ पुष्पकम् । समादिदेश चायोध्याप्रवेशाय कृतत्वरः ॥ 83 ॥ सूर्येषु व्योनि भूमौ च वाद्यमानेष्वथोन्मुदौ । अयोध्या रामसौमित्री निजां प्राविशतां पुरीम्॥8॥ मोत्कण्ठैरुन्म खैः पौरै मयूरैरिव वारिदौ। निर्निमेषैः प्रेक्ष्यमाणो स्तयमानौ च निर्मरम् ॥ 5 ॥ Page #313 -------------------------------------------------------------------------- ________________ 306 रामायणम् । अर्कवहीयमाना स्थाने स्थाने पुरीजनैः । खं प्रामादं प्रसन्नाख्यौ जम्मत रामलक्ष्मणौ ॥ 84 ॥ उत्तीर्य पुष्पकात्तत्र रामः सौमिविणा sh। जगाम माहसदनं सुहृद् हृदयनन्दनः ॥ 8 ॥ रामोऽपराजितां देवी माह्व्र्ग्म्थाप्र्म्। ' नमश्चक्र ससौमिविस्ताभिश्वासीर्मिरैयत ॥ 8 ॥ अथ प्रीताविशलवाद्याः प्रणेमुरपराजिताम् । वश्ररन्याश्च तत्पादपद्मषु निहितालकाः ॥ 86 ॥ " अस्महहीरप्रकाण्डप्रसविन्योऽस्मदाशिषा ! भूयासूर्य्ययमिति ताः स्वधाप्याशाशताच्चकैः ॥ 10 ॥ अथापराजिता देवी भूयो मयोऽपि लक्ष्मणम् । पेशन्ती पाणिना मूर्ति चुम्बन्ती चैवमब्रवीत् ॥ 11 ॥ दिया दृष्टोसि हे वत्म पुनर्जातासि चाधुना। कृत्वा विदेशगमनं विजयीह बदागमः ॥ 32 ॥ तानि तानि च कष्टानि व्न्वास्भ्वान्य्सौ। रामः सीता चातिनिन्ये तवैव परिचर्यया ॥ 13 ॥ लक्ष्मणोप्यवदत्तातेनेवायें णातिलालितः । त्वयेव सीतादेव्या च वनेष्यस्थामहं सुखम् ॥ 14 ॥ खेच्छादुर्ललितैम चायं स्य वैराणि जिरे। सोतापहारो यन् मलः किमन्यदेवि गद्यते ॥ 65 ॥ Page #314 -------------------------------------------------------------------------- ________________ रामायणम् । परन्तु युनदाशीभि र्लवित्वा वैरिसागरम् । मातः सपरिवारोपि क्षेमेणाय्य हहाययौ HER अथोत्सवमयोध्यायां भरतोऽकारयन्मुदा । पुरतो रामपादानां पत्तिमानखमाचरन् ॥ 6 ॥ अन्यदा रामभद्रन्तु प्रणम्य भरतोऽभ्यधात । प्रार्थ त्वदाजया राजामियत्कालं मया तम् ॥ 18 ॥ प्रावजिष्यं तदैवाई तातपादैः सह प्र्भो। अर्गला नाभविष्यच्चेदार्2यांना राज्यपालने LEM मां बतायानुमन्यख सर्व राजा प्र्तीच्छ्च्। भवोहिम्नस्त्वयि प्रामे नह्यतः स्थातुमुत्महे ॥ 10 ॥ रामोप्युट शुस्तं स्माह किमेवं वत्म भास्स्से। कुरु राजंत्र त्वमेवेह त्वयुक्त्वा क्यमागताः ॥ 1 ॥ त्यजन्नः सहराजेन म्य्स्त्व्हिर्ह्व्य्थाम्। किं दत्से वत्स तत्तिष्ठ कुर्वानां मम पूर्ववत ॥ 2 ॥ इत्याग्रहपरं रामं ज्ञात्वा नत्वा च मेओचलत् । यावत्मउमित्रिणा तावदुत्यायाधारि पाणिना ॥ 3 ॥ भरतञ्च तथा यान्तं व्रताय कृतनिश्चयम् । ज्ञात्वा सोना विशलपाद्या स्तनाजगमः ससंधमाः ॥ 4 ॥ विस्मारयितु कामास्ता भरतस्य व्रताग्रहम् । जलक्रीडाविनोदार्थमर्थयां चक्रिरे तराम् ॥ 5 ॥ Page #315 -------------------------------------------------------------------------- ________________ रामायखम् । 311 उपरोधेन तासाच ययौ सान्तःपुरोपि च । क्रीडासरसि चिक्रीड विरतोपि मुहूर्तकम् ॥ 6 ॥ जलानिर्गत्य भरतस्तीरे स्थादाजहंसवत् । सम्भमुन्मला मुवनालङ्कार स्तन प्राययौ ॥ 7 ॥ मदान्धोप्यमदः सोमत सद्यो भरतदशनात् । तदर्शनेन भरतोष्यवाप परमो मुदम् ॥ 8 ॥ संभमाद्रामसौमि वी तस्योपद्रवकारिणः । करिणो बन्धनायाशु ससामन्तावुपेयतुः ॥ 6 ॥ रामानया तिपकैः स स्तम् इत्वनीयत । आगतौ च मुनी देश भूषणः कुलभूषणः ॥ 10 ॥ उद्याने समवस्ती वन्दितुं तो म्हामुनो। प्रययः सम सौमिविमरताः सपरिच्छदाः ॥ 11 ॥ वन्दित्वा तौ च पप्रच्छ रामो मत्तः करी क्थ्म्। अमदोऽजनि भुवनालङ्कारे मरते क्षणात् ॥ 12 ॥ अथाख्यत् केवली देशमषणों नाभिसूनुना। समं सहस्त्रा श्वारो राजन्या: प्रात्रजपुरा ॥ 23 ॥ ते तु खामिन्यनाहारे कृतमौने विहारिणि । निर्विन्ता नतिरे सर्व तापसा वनवासिनः ॥ 14 ॥ प्रह्लादन सुप्रभराट् तनयो तेषु ताप्सौ। चिरं चन्द्रोदय सूरोदयाख्यौ नेमतर्मवम् ॥ 15 ॥ Page #316 -------------------------------------------------------------------------- ________________ 312 रामाय्न्न्म्। चन्द्रोदयो गजपुरे राज्ञो हरिमतेरभत । मार्यायां चन्द्रले खायां सूनुर्नाम्ना कुलङ्करः ॥ 16 ॥ सूरोदयोपि तत्र व विश्वमते जिन्मनः । भार्यायामग्नि कुण्डायां नामा श्रुतिरतिः सुतः ॥ 17 ॥ अमरकुलकरो राजा सगच्छं स्तापसाश्रमम् । अवधिज्ञानिने त्यचे चाभिनन्दनसाधुना ॥ 18 ॥ तप्यमानेन पञ्चाग्नि तप स्तत्र तपखिना । दग्धमानीत काष्ठस्य मध्ये तिष्ठति पन्नगः ॥ 16 ॥ सोहि पुरामवे क्षेमङ्कराक्ष स्ते पितामहः । तहारु दारयित्वा तं यत्नादाकृष्य रक्ष भोः ॥ 20 ॥ आकुल स्तवचः श्रुत्वा गत्वा तदादारयत । ददीन्तस्थितञ्चाहिं राजा विस्मयतेस्म च ॥ 21 ॥ आदित्मतेस्म प्रवज्यां याबदाजा kulngkrH। हिजः श्रुतिरतिः सोथ तावदेवमोचत ॥ 22 ॥ धमे नामापि कोवाऽयं nibndhshcettvaantime| दीक्षा वयस्यपादेया किं सम्प्रत्यपि खिद्यमे ॥ 13 ॥ राजापि तगिरा भग्नदीक्षोत्माहो मनागपि । मया किमन कर्तव्यमिति ध्याय्न्न्वास्थित्ः॥24॥ श्रीदामाख्यथ तद्रानी सदा सता पुरोधसा । ननं मां ज्ञातवानेष इत्याशङ्कत दुर्मतिः ॥ 25 ॥ Page #317 -------------------------------------------------------------------------- ________________ रामायणम् । आवां यावन्नहन्त्येष तावद्वन्मीति सा विषम् । पुरोधोऽनुमता दत्वा कुलंङ्करममारयत् ॥ 26 ॥ क्रमाच्छ्रुतिरतिं सोपि मृतो भयोयुभावपि । चिरं भवं भेमतुस्तौ नानायोनिनिपातितौ ॥ 27 ॥ पुरेऽन्यदा राजगृहे कपिलव्रह्मणः सुतौ । साविच्यां युग्मतो भूतां विनोदरमणाभिधौ ॥ 28 ॥ पण वेदमध्येतुं ययौ देशान्तरं ततः । कालेनाधीतवेदः सन्नागाद्राजगृहं निशि ॥ 26 ॥ अकालोऽसावितिधिया तदा स्थाइहिरेव सः । सर्व्वसाधारणो खास्रोवेदस्मिन् यक्ष मन्दिरे ॥ 30 ॥ विनोदभार्या शाखाख्या दत्तेन ब्रह्मणा समम् । तत्रागारकृतसङ्केता विनोदोपि हि तामनु ॥ 31 ॥ सा दत्तबुद्ध्या रमण मुत्याप्य रमयत्तथा । विनोदोष्यसि माकृष्य तं जवानाविशङ्कतः ॥ 32 ॥ शाखया रमणच्छ्र्ष्या विनोदोपि हतस्तदा । चिरं तां त्वाभवञ्चाभूदिग्य पुत्त्रो धनाभिधः ॥ 33 ॥ रमणोपि भवं भ्रांत्वा वनस्यैवाभवत्सुतः । लक्ष्मीकुचिसमुद्भूतो भूस्स्न्न्। नामधेयतः ॥ 34 ॥ द्वात्रि ंशदिभ्यकन्याः स धनोक्तः परिणीतवान् । ताभिः क्रीडन्नन्यदास्या नियि खगृहनि ॥ 35 ॥ 8deg t 313 Page #318 -------------------------------------------------------------------------- ________________ 314 raamaayrm| tatra यामे निशस्त> श्रीधरस्य महामुनेः । उत्पन्ने केवलेऽद्राक्षी वैरारब्धमुत्सवम् ॥ 36 ॥ जातधर्मपरीणामः सद्योप्युत्तीर्य वेश्मनः । तं वन्दितु मचालीच मार्गदष्टश्च मेओऽहिना ॥ 37 ॥ शुभेन परिणामेन मान्ता शुभगतीश्विरम् । जम्बहीपेऽत्रवैदेहे पुरै रत्नपुरे पुरे पुरे ॥ 38 ॥ महिण्यां हरणीनाम्यामचलाखास्य चक्रिणः । प्रियदर्शननामाऽभूत्म सूनुर्द्धर्म तत्परः ॥ 36 ॥ स प्रविजिषुः पित्तनुरोधात्परिणीतवान् । नीणि कन्यासहखाणि संविञोऽस्थात्तथापि हि॥40॥ चतुःषष्ठिसहस्राणि वर्षाणां स तपः परम् । चरित्वा गृह वासेपि ब्रह्मलोके सुरोऽभवत् ॥ 4 ॥ भांत्वा धनोपि संसारं स पोतनपुरेऽभवत् । शकुनाग्निमुखब्रह्म पत्न्यां दुमतिः सुत्ः॥42॥ स पित्रा टुर्व नीतत्वा इहान्निर्वासितोऽममत । धर्तः सर्वक लाकल्पो मत्वा भूयोऽप्यगाइहम् ॥ 43 ॥ सदादिदेवदूतेन न त्वज्जीयत केनचित् । दिने दिने देव केम्यो मयिष्टमयजवनम् ॥ 4 ॥ वसन्तसेनया साई भुक्त्वा भोगान् स वेश्यया । अन्ते गृहीतश्रामन्यो ब्रह्मलोके मुरोऽभवत् ॥ 4 ॥ Page #319 -------------------------------------------------------------------------- ________________ रामायणम् । च्युत्वा पूर्वभवमायादोषाढताब्य पर्वते । अयं बमव भुवनालङ्कारो नाम कुन्नरः ॥ 46 ॥ प्रियदर्शनजीवोपि ब्रह्मलोकात्परिच्युतः । बभूव भवतो भाता भरतोयं म्हामुन्:॥47॥ भरतालोकनाज्जातो जातिस्मृतिरसौ गजः । सद्योगतमदो जने विवेके हि न रौद्रला ॥ 48 ॥ इति पूर्वभवान् श्रुत्वा विरको भरतोऽधिकम् । व्रतं राजसहखेणाऽग्रहान्मोक्ष मियाय च ॥ 46 ॥ सहखं तेपि राजानः पालयित्वा चिरं व्रतम् । नानालब्धायुषो मत्वानुरूप पदमासदन ॥ 50 ॥ कुन्नरः सोऽपि वैराग्याविधाय विविधं तपः । प्रपन्नाऽनशनो सत्वा ब्रह्मलोके सुरोऽभवत् ॥ 51 ॥ व्रतं भरतमातापि कैकयी स्मुपाद्दें। पालयित्वा निष्कलङ्क प्रपेदे पदमव्ययम् ॥ 52 ॥ भरते च प्रबजिते त्या भचरखेचराः । अमेयां चक्रिरे राममभिसेवाय भत्रितः ॥ 53 ॥ लक्ष्मणो वासुदेवोयं भवद्भिरभिषिच्यताम् । तानेव मादिशद्राम स्ते tthaivaashuckrire||54|| बलदेवात्वाभिषेकं राममद्रस्य च व्य्धुः। . राज्यं दावष्यपाताञ्चाष्टमौ तौ बलशाहिणौ ॥ 55 ॥ Page #320 -------------------------------------------------------------------------- ________________ रामायणम् । पद्मो विभीषणायादाद्रमोहीपं क्रमागतम् । सुग्रीवाय कपिद्दीपं श्रीपुरञ्च हनूमते ॥ 56 ॥ विराधायतु पाताललङ्काम्म क्षपुरं पुनः । नीलाय प्रतिसूर्याय पुरं हनुपुरं पुनः ॥ 5 ॥ देवोपगीतनगरं तद्रत्नजटिने पुनः । भामण्डलाय वैताढेर नगरं रथनपुरम् ॥ 58 ॥ अन्येज्योपि प्रदायैवं रामः शतघ्नमभ्यधात् । यस्तुभ्यं रोचते क्त्स तं देशमुररी कुरु ॥ 56 ॥ मथुरा में प्रयच्छति शतुनेनार्थितः पुनः । रामो जगाद दुःसाध्या सा वत्स मथुरा पुरी॥6॥ तत रानो मधोः इलञ्चमरेण पुरार्पितम् । दूरात्परबलं सवं निहत्याम्यति तत्करे ॥ 6 ॥ शतुघ्नोप्येवमवद हेव रक्षःकुलान्तकः । तवास्मि नन्वहं भाता नाता कस्तस्य माधि ॥ 62 ॥ प्रयच्छ मधुरां मह्यं स्वयमेव मधोरहम् । प्रतीकारं करिष्यामि व्याधेरिव भिषग्वरः ॥ 63 ॥ शनमत्याग्रहिणं ज्ञात्वा रामोऽन्वशादिति । अपशूल: प्रमत्तश्च योधनीयो मधुस्त्वया ॥ 64 ॥ अनुशिष्येत्यदादाम स्तुणावक्षा व्यसायको ॥ कृतान्तवदनं नाम सेनान्यच्च सहादिशत् ॥ 65 ॥ Page #321 -------------------------------------------------------------------------- ________________ रामायणम् । शिनीमुखानग्निमुखानणवावर्त्तधन्वच । लक्ष्मणोपि ददौ तस्मायाशंसन विजयं परम् ॥ 66 ॥ ततः प्रतस्थे शत्रुघ्नः प्रयाणैश्च निरन्तरैः । ययावुपमधूजन्नमवात्मीच्च नदीतटे ॥ 5 ॥ तत्रादौ प्रेषिताचारा स्तस्याख्य न्ने त्य यन्मधुः । गतः कुवेरोद्यानेस्ति मथुरापूर्वदिक स्थिते ॥ 8 ॥ पक्ष्या जयन्तया साई स तत्र क्रीडापरोऽधुना । अस्त्रागारे च तच्छुलं कालेओऽयं तस्य योधने ॥ 6 ॥ ततश्छलज्ञः शत्रुघ्नः प्राविशन्मथुरां nishi। प्रविशन्तं मधुस्त न रुरोध च बलैः खयम् ॥ 7 ॥ जघान समरे चादौ लवणं मधुनन्दनम् । रामायणरणारम्भ खरं नारायणो यथा ॥ 71 ॥ मधुः सुतवधक्रुडो धावित्वा स्फालयन् धनुः । युयुधे च दाशरथिना रथिना रथिनाम्बरः ॥ 72 ॥ अन्योन्यमस्वैरस्त्राणि च्छिन्दानौ तावुभावपि । शस्त्रास्त्र प्रचक्राते चिरं देवासुराविव ॥ 73 ॥ धनुः समुद्रावर्तच्चाग्निमुखांश्च शिलीमुखान् । सौमित्रिदत्तानस्मार्षीत्तू- दशरथात्मजः ॥ 7 ॥ तत्स्मृतोपनतं धन्वाऽधिज्यीकत्याग्नि पत्रिभिः । तै जघान मधु वीरः शार्दूलमिव लुब्धकः ॥ 7 ॥ Page #322 -------------------------------------------------------------------------- ________________ रामायणम् । तद्वाणघातविधुरो मधुरेवमचिन्तयन् । शूलं पाणौ न मेभ्यागान्न हतो लक्ष्मणानुजः ॥ 76 ॥ गतं मम मुधा जन्म जिनेन्द्रो न यदर्चितः । कारितानि न चैत्यानि दत्तं पात्रेषु नो मया ॥ 77 ॥ इति ध्यायन्नात्तदीचो नमस्कारपरायणः । मृत्वा सनत्कुमारेऽभून्मधुर्देवो महद्विकः ॥ 78 ॥ मधुदेहस्योपरिष्टान्महिमानं सुराव्यधुः ) पुष्पदृष्टिं जुघुषुश्च मधुर्देवो जयत्विति ॥ 76 ॥ तच्छूलं देवतारूप मुपेत्य चमरान्तिके । शत्र उ नान्मधुनिधनं च्छलोत्पन्नं शशंस च ॥ 80 ॥ ततो मित्रवधामर्षा ञ्चमरः प्राचलत्खयम् । पृष्ठः क्व यासीति तार्च्य खामिना वेणुदारिणा ॥ 81 ॥ हन्तु N खमिवहन्तारं शत्रुघ्नं मथुरास्थितम् । यास्यामीति तदाख्याते वेणुदार्य्यवदत्पुनः ॥ 82 ॥ धरणेन्द्राद्रावणेन या लब्धा सापि निर्जिता 1 शक्तिः सौमिविया पुण्यप्रकष्टेनाई चक्रिणा ॥ 83 ॥ रावणोपि हत स्तेन तत्पत्तिस्तु कियान्मधुः । शव नो लक्ष्मणादेशादवधीत्प्रधने मधुम् ॥ 84 ॥ उवाच चमरेन्द्रो यच्छक्तिः सौमित्रिणाजिता । कन्यकाया विशलायाः प्रभावेण तदा खलु ॥ 85 ॥ 318 Page #323 -------------------------------------------------------------------------- ________________ रामायणम् । 318 तस्याश्चाब्रह्मचारिण्याः स प्रभावो गतोऽधुना । किं वातेनेन यास्यामि तं हन्तु भिवघातकम् ॥ 8 ॥ इत्युक्वा चमरो रोषाच्छतुघ्नविषयं ययौ । सौराज्यसुस्थितं तत्र सव्वं लोकं ददर्श च ॥ 87 ॥ प्राक् प्रजोपद्रवेणोपद्रवाम्येतं मधुद्विषम् । इति बुद्ध्या व्यधाद्रोगान् विविधां स्तत्प्रजासु स्ः॥88॥ कुलदेवतया तच्च ज्ञापितो व्याधिकारणम् । शत्रुघ्नोऽगादयोध्यायां रामलक्ष्मणसन्निधौ ॥ 86 ॥ तौ देशभूषण कुलभूषणावागतौ तदा । रामलक्ष्मणशत्रुघ्ना उपेत्यच ववन्दिरे ॥ 6 ॥ आग्रही हेतुना केन शत्रुघ्नो मथुरां प्रति । इति रामेण ष्टष्टः सन् बभाषे देशभूषणः ॥ 61 ॥ शत्रुघ्नजीव उत्पद्य मथुरायामनेकशः । विप्रोऽभच्छीधरो नाम रूपवान् साधुसेवकः ॥ 62 ॥ सोऽन्यदाध्वनि यत् राजमहिष्या ललिताख्यया । दृष्टो रागादथानायि खान्ति के रन्तुकामया ॥ 63 ॥ आगाञ्चातर्कितो राजा क्षुभिता ललितापि च । चौरोऽसाविति ष्युच्चक्रे राजाधारि सतु द्विजः ॥ 64 ॥ राजादेशाद्वधार्थं स वधस्थानमनीयत । प्रतिज्ञातवतेऽचि कलयाण मुनिना ततः ॥ 65 ॥ Page #324 -------------------------------------------------------------------------- ________________ 320 रामायतम् । विमुक्तः प्राव्रजत्सोपि तपस्तप्ता दिवं थयो । च्युत्वा च मथुरापु । चन्द्रभंद्रनृपात्मजः ॥ 66 ॥ सकाञ्चनप्रभा राज्ञी कुक्षिभूरचलाभिधः । अत्यन्तवल्लभश्वासीञ्च चन्द्रप्रभस्य भूपतेः ॥ 67 ॥ भानुप्रभाद्यैः सापत्नैः सोऽचलाऽष्टभिरग्रनैः । व्यापादयितु मारेभे राजाऽयं मास्म भदिति ॥ 68 ॥ तन्मन्त्र ए मन्त्रिणाख्याते नष्ट्रागादचलोन्मतः । मंश्चाविध्यत वने कण्ट केन गरीयसा ॥ 66 ॥ सक्रन्दन्पथि दृष्टश्च पुंसा श्रावस्तिवासिना । पितृनिर्वासितेनाङ्कनाम्नैघोभारघारिणा ॥ 200 ॥ काष्ठभारं विमुच्याङ्कोऽपनिन्ये तस्य कण्टकम् । हृटः स कण्टकं दत्बोवाचाङ्कं साधु भो कृतम् ॥ 1 ॥ अचलं मथुरापुर्य्यां त्वं शृणोषि यदा नृपम् । तदा तत्र समागच्छेः परमो ह्युपकार्यसि ॥ 2 ॥ कीशांव्यामचलाथागात्तव सिंहगुरोः पुरः । इन्द्रदन्तनृपं धन्वाभ्यस्यन्तं समुदैच्चत ॥ 3 ॥ सिंहेन्द्रदत्तयोः सोपि धानुष्क त्वमदर्शयत् । तस्मै दत्तामिन्द्रदत्तोऽदत्तपुत्रीं भुवा सह ॥ 4 ॥ सोऽसाधयज्जातबलो देशानङ्गादिकां रूतः । मथुरां चान्यदागच्छद् युयुधे चाग्रजैः सह ॥ 5 ॥ Page #325 -------------------------------------------------------------------------- ________________ रामायणम् । 321 भानुप्रभादीन् स भ्राहृन् बच्चा ष्टावपि चाग्रहीत् । तन्मुक्त्यै मन्त्रिणोऽप्रैषी चन्द्रप्रभोऽचलान्तिके ॥ 6 ॥ आख्यत्तेषां खष्टत्तान्तमचलस्तेपि मन्त्रिणः । विज्ञाय गत्वा चाचख्यु श्चन्द्रभद्राय सत्वरम् ॥ 7 ॥ अचलञ्चन्द्रभद्रोपि हृष्ट: पुर्य्यामवीविशत् । क्रमेण निजराज्ये तं लघ्वीयांसमपि व्यधात् ॥ 8 ॥ पित्रा निर्वास्यमानांस्तान् भ्राहृन् भानुप्रमादिकान् । कथञ्चिदचलो रक्षच्चक्रे चादृष्टसेवकान् ॥ 6 ॥ अन्यदा नटरङ्गस्थेनाङ्को दृष्टोऽचलेन सः । हन्यमानः प्रतीहारै रानायि च निजान्तिके ॥ 10 ॥ तस्मै तज्जन्मभूमिं तां श्रावस्तीमचलो ददौं । तौ द्वौ सम्भूय चक्राते राज्यमद्वैत सौहृदौ ॥ 11 ॥ तावन्यदा प्राव्रजतां समुद्राचार्य्यसन्निधौ । मृत्वा कालेन चाभूतां ब्रह्मलोके सुरोत्तमौ ॥ 12 ॥ च्छ्रुत्वा ततोऽचलो जोवः शत्रुघ्नोऽभूत्तवानुजः । प्राग्जन्ममोहनीयेन ततोऽसौ मथुराग्रही ॥ 13 ॥ च्छ्रुत्वा ततोङ्कजीवोऽपि सेनापति रयं तव । कृतान्तवदनो नाम समजायत राघवः ॥ 14 ॥ इतश्च श्रीनन्दनस्य प्रभापुर पुरेशितः । भार्य्यायां धरणीनाम्यां सप्ताभूवन् क्रमात्सुताः ॥ 25 ॥ 41 - Page #326 -------------------------------------------------------------------------- ________________ रामायणम् । सुर नन्दः श्रीनन्दः थीतिलकः सर्बसुन्दरः । जयन्तश्चा मरश्चापि जयमित्रश्च सप्तमः ॥ 16 ॥ मासजातं सुतं राज्ये न्यस्य shriinndnonydaa| गुरोः प्रीतिकरस्यान्त प्राबाजीतैः सुतेः सह ॥ 17 ॥ श्रीन्दननो ययौ मोक्षं सुरनन्दादयस्तु ते । सप्ताप्यासंस्तपः शत्या नवाचारणलब्धयः ॥ 18 ॥ विहरन्तः पुरी जम्मु मथुरां ते महर्षयः । प्रास्ट चाभत्तदा तस्थु rdhishailguhaagRhm||16|| चक्र : षष्ठाष्ट मादीनि ते तपांसि सदापि हि। उत्पत्य दूरदेशेषु पारणं चक्रिरे पुनः ॥ 20 ॥ भूयोपि मथुराशैल गुहायां तस्थुरेत्य च । तत्मभावच्चमरभ आधि स्तन क्षयं ययः ॥ 21 ॥ पारणायान्यदोपेत्याऽयोध्यायां ते ययुः पुरि। अहंदत्तवेष्ठिनश्च भिक्षार्थ प्राविशन् गृहे ॥ 22 ॥ सावजन्तान् सन्दित्वा दध्यौ श्रेष्ठीति के shmii। नेहत्याः साधुवेषा स्तहर्षाखपि विहारिणः ॥ 23 ॥ पृच्छामि किममन यहा पाषण्डैआषितैरलम् तस्यैवं ध्यायत स्तु तवध्वा प्र्तिल्म्भिताः॥24॥ श्राचार्य्यस्य द्युते जग्मु वसन्तौ ते महर्षयः । अभ्युत्थाय द्युतिनापि वन्दितास्ते सगौरवम् ॥ 25 ॥ Page #327 -------------------------------------------------------------------------- ________________ रामायणम् । 323 अकालचारिण इति त्त्साधुभिर्व्न्दिताः। दत्ता सनास्ते द्युतिना तत्र पारणकं व्यधुः ॥ 26 ॥ प्रायाता मथुरापुर्य्यां यास्यामस्तन सम्प्रति । इत्याख्याय समुत्पत्य खं स्थानं ते पुनर्ययुः ॥ 27 ॥ तेषां जङ्घाचारणानां गुणस्तोत्रं द्युतिर्विधात् । / तत्माधवः कताऽवज्ञाः पश्चात्तापं प्रचक्रिरे ॥ 28 ॥ तच्छुत्वा श्रावकः सोह हत्तोप्यनुशयं व्यधात । कार्तिक श्वेतसप्तम्यां ययौ च मथरां पुरीम् ॥ 26 ॥ अर्चित्वा तत्र चैत्यानि सप्तर्षी स्तानवन्दत । क्षमयामास चावज्ञा दोषं भंसन खयं कृतम ॥ 30 ॥ सप्तर्षीणां प्रभावेण शान्तरोगं खमण्डलम् । / विज्ञायेयाय कार्तिक्यां शव मोपि हि तां पुरीम् ॥ 31 ॥ तान्नत्वोवाच शव नो मिक्षा में गृह्यतां गृहे। प्रत्यूचे स्तेपि साधूनां राजपिण्डो न कल्यते ॥ 32 ॥ भूयोऽप्युवाच शत्रनो यूयं मय्युपकारिणः । मद्देशे दैविको रोगः शान्तोयमत्प्रभावतः ॥ 13 ॥ तल्लोकानुग्रहायेह किञ्चिदद्यापि तिष्ठत । सर्वा प्रतिमवतां ह्यन्योपकृतिहेतवे ॥ 34 ॥ तेप्यूचिरे गता प्राट कालोयं तीर्थ्यात्र्या। अधना विहरिष्यामा नैकन मुनयः स्थिरा: ॥ 35 ॥ Page #328 -------------------------------------------------------------------------- ________________ 324 रामायणम् । गृहे गृहे त्वं गृहिणां कारये बिम्बमार्हताम् । पुर्य्यामस्यां ततो जातु व्याधिर्मावी न कस्यचित् ॥ 36 ॥ इत्युक्वा ते समुत्पत्य ययुः सप्तर्षयोऽन्यतः । शत्रुघ्नोऽपि तथा चक्र ए लोकश्च भून्निरामयः ॥ 37 ॥ तेषां सप्तऋषीणाञ्च प्रतिमा रत्ननिर्मिताः । स चक्र मथुरापुर्य्यं ककुप्सु च चतसृषु ॥ 38 ॥ इतश्च वैताढयगिरौ दक्षिणश्रेणिभूषणे । पुरे रत्नपुरे रत्नरथो राजा तदा भवत् ॥ 36 ॥ तस्य चन्द्रमुखी कुक्षिजन्मा नाम्ना मनोरमा । उद्यौवना कन्यकाम ट्रूपेणापि मनोरमा ॥ 40 ॥ दातव्या कस्य कन्येय मितिमन्त्रपरे नृपे । उपेत्य नारदेओऽवोच ब्लक्ष्मणस्येयमर्हति ॥ 41 ॥ पुत्री रत्नरथस्याथ कुपिता गोत्रवै रतः । म्हत्यान् वसंज्ञयादिचन् विटोयं कुव्यतामिति ॥ 42 ॥ उत्तिष्ठतो जिघांस' स्तान् धीमान् विज्ञाय नारदः । समुत्पत्य पतनीव प्रयया वुपलक्ष्मणम् ॥ 43 ॥ लिखित्वा तां पटे कन्यां दर्शयामास नारदः । लक्ष्मणाय खष्टत्तान्तं ताञ्च चख्यौ विशेषतः ॥ 44 ॥ तद्रूपदर्शनाज्जातानुरागो लक्ष्मणः क्षणात् । समं रामेण तत्रागा तो विद्याधरैर्वृतः ॥ 45 ॥ अ Page #329 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। 325 जितः सौमित्रिणा चाशु तत्र रत्नरथो ददौ । रामाय कन्यां थीदामां लक्ष्मणाय मनोरमाम् ॥ 46 ॥ वैताच्यदक्षिणश्रेणिं जित्वा सर्वाच्च राघ्वउ। भयोऽयोध्यामीयतुः मां पालयन्तौ च तस्थतुः ॥ 47 ॥ षोडशान्तःपुरवधू सहस्र लक्षाणस्य तु । महिण्योष्टावभवं स्तव विशल्या रुपवस्यपि ॥ 48 ॥ वनमाला च कल्याणमालिका रत्नमालिका । जितपना भयवतो चाष्टमा तु मनोरमा ॥46॥yu0॥ सूनवो देशते सा. तेप्यष्टमहिषीभवाः । .... थीधरो भूद्विशल्याभूः पृथिवीतिलकः पुनः ॥ 50 ॥ रूपवत्यङ्गजो वनमालाजोऽर्जुनसंचकः । थीकेशी जित पद्मायाः कल्याणायास्त मङ्गलः ॥ 51 ॥ मुपार्श्वकीर्तिस्तु मनोरमाया विमलः पुनः । रतिमाखाभरभयवतीमः सत्यकीर्त्तिकः ॥ 55 ॥ रामस्यासन्महादेव्य श्चत्तख स्तन मैथिली। प्रभावती रतिनिभा श्रीदामा तु चतुर्थिका ॥ 53 ॥ सीतैकदा ऋतुस्नाता निशान्ते खममैक्षत । च्युतो विमानाच्छरमौ प्रविशन्ती मिजासने ॥ 54 ॥ व्याख्याद्राम स्तया ख्याते वीरौ ते भाषिनौ सुतौ । च्यतौ विमानाचत्वं yattana tanna mude mm||55|| Page #330 -------------------------------------------------------------------------- ________________ रामायणम् । धर्मस्य ते च माहात्म्यात् सर्व भावि शुभं प्र्भो। इत्यचे जानकी देवी तदा गर्म दधार च ॥ 56 ॥ सीता प्राणप्रियाओपि प्राप्तगर्भा विशेषतः । बभूव रामचन्द्रस्य लोचनानन्दचन्द्रिका ॥ 5 ॥ ईर्ष्यालवः सपत्न्योऽस्यां मायाविन्योऽब्रुवन्नदः । कीहक रूपो रावणोऽभूत्तं लिखित्वा प्रदर्शय ॥ 58 ॥ सीताप्यूचे मया दृष्टः सर्वाङ्गो नहि रावणः । दृष्टी तच्चरणावेव कथं नाम लिखामि तम ॥ 56 ॥ . तत्पादावष्यालिख त्वं कौतुकं न स्तदीक्षणे । इत्युक्ता प्रकृति ज्वी र्दशास्यांची लिलेख सा॥60॥ स्थाने तवागमद्रामो बभाषे ताभिरप्यदः । रावणस्य स्मरत्पद्याप्यसौ सीता तव प्रिया ॥ 6 ॥ सीता स्वहस्तलिखितं रावणस्य क्रमहयम् । पश्यैतन्नाथ जानीहि सीता तस्यैव नाथते ॥ 2 ॥ दृष्ट्वापि तत्तथा रामो ग्म्भीर्त्वान्म्हाम्नाः। तथैव वरते सीता देव्या मनुपलक्षितः ॥ 6 ॥ सीता दोषपदन्तच्च देव्यो दासीजनैर्निजैः । / जने प्रकाशयन्प्रायः प्रवादालोकनिर्मिताः ॥ 6 ॥ वसन्ते थाब्रवीद्रामः सोते त्वां गर्मखेदिताम् । विनोदयितु कामेव मधुलक्ष्मी रिहाययौ ॥ 65 ॥ Page #331 -------------------------------------------------------------------------- ________________ रामायणम् । पुष्पन्ति वकुलप्राया वृक्षा स्त्रीद्त्त्दोह्दैः। रन्तु वजामा महेन्द्रोदयोद्यानं ततोऽधुना ॥ 66 ॥ . 'सीताप्यचे दोहदो मे देवतार्चन ल्क्स्स्म्न्न्ः|.. तं परेयोद्यामभवै नानाषुणैः सुगन्धिभिः ॥ 6 ॥ रामः सद्योपि देवानां पूजाञ्च- मकारयत् । ययौ महेन्द्रोदये च ससोतः सपरिच्छदः ॥ 8 ॥ विचित्रनगरक्रीडं तत्राऽपश्यन्मधूत्सवम् । अर्हत्पूजोत्सवमयं सुखासीनो रघदहः ॥ 6 ॥ अत्रान्तरे च सीताया दक्षिणञ्चक्षुरस्फुरत् । आचचक्षे च सद्योपि साशङ्का राघवाय सा ॥ 7 ॥ नेदं साध्विति रामेणाखवाते सीता ब्रवीदिति । किं रक्षोद्दीपवासान्मे सन्तष्टोऽद्यापि नोविधिः ॥ 7 ॥ त्ववियोगभवाददुःखाद दुखमद्यापि मेऽधिकम् । किमसौ दास्यति विधि निमित्तं नैतन्यथा ॥ 72 ॥ रामापि तामुवाचैवं देवि माखेदमुहह । अवश्यमेव भोक्तव्ये कर्माधोने सुखाऽसुखे ॥ 73 ॥ तगच्छ मन्दिरे स्खस्मिन देवानामचनं कुरु । प्रयच्छ दानं पात्रेभ्यो धर्मः शरणमापदि ॥ 7 ॥ सीतापि गत्वा सदनं संयमेन महीयसा । अईतेओऽपपुजहानं प्रददे चावदानवत् ॥ 7 ॥ Page #332 -------------------------------------------------------------------------- ________________ रामायणम् । रघुनाथमथाजग्मू राजधानीमहत्तराः । यथा भूतपरीटत्तकीर्त्तनै काधिकारणः ॥ 76 ॥ विजयः खरदेवश्च madhumAna'tha पिङ्गलः ॥ शूलं धरः काश्यपश्च कालक्षेमश्च नामतः ॥ 33 ॥ नत्वा रामाग्रतस्तस्थुः कम्पमाना द्रुपत्रवत् । नतु विज्ञापयामाख राजतेजेआहि दुःसहम् ॥ 78 ॥ तानूचे रामभद्रोधि भो मो पुरम हत्तराः । अभयम्बो ब्रुवाणानामेकान्तहितवादिनाम् ॥ 76 ॥ तेष्वाद्यः सर्वसम्बितना विजयाखतो महत्तरः ! इति विज्ञापयामास सावष्टम्भः प्रभोगिरा ॥ 80 ॥ खामिन्नवश्य विज्ञाप्यं यदि विज्ञायते न हि । बञ्चितः स्यात्तदा खामी विज्ञप्तञ्चातिदुःश्रवम् ॥ 88 ॥ देव देव्यां प्रवादेऽस्ति घटते दुर्घटोपि हि । युक्त्याहि यद्ययमेति श्रयं तन्मनीषिणा ॥ 82 ॥ तथाहि जानकीं हत्वा रावणेन रिरंसुना । एकैव निन्ये तव मान्यवात्सीञ्च चिरं प्रभो ॥ 83 ॥ सीता रक्ता विरक्ता वा संविन्त्या वा प्रसह्य वा । स्त्रीलेआलेन दशास्येन नूनं स्याओगदूषिता ॥ 84 ॥ लोकोपि प्रवदत्येवं प्रवदामा वयं तथा । युक्तियुक्तं प्रवादन्तन् मा सहख रघूदह ॥ 85 ॥ 338 Page #333 -------------------------------------------------------------------------- ________________ रामायणम् । 326 आजन्मोपार्जितां कोर्त्ति निजं कुलमिवामलम् । प्रवादसह नेन त्वं मादेव मलिनीकृथाः ॥ 86 ॥ कलङ्कस्यातिथोभूतां सीतां निश्चित्य राघवः । सद्यो मुद् दुःखतूष्णीकः प्रायः प्रेमातिदुस्त्यजम् ॥ 87 ॥ मालम्ब्य का कुस्थ स्तानुवाच महत्तरान् । साधु व्यज्ञापि युभाभिर्न भक्ताः काप्युपेचकाः ॥ 88 ॥ न स्त्रीमात्रकृते जातु सहिष्येहमिहाऽयशः । इति पद्मः प्रतिज्ञाय विससर्ज महत्तरान ॥ 86 ॥ निशायामथ का कुस्थः प्रच्छन्नः सदनाद्वहि: ! निरगादितिचाश्रौषो ज्जनवाचं पदे पदे ॥ 6 ॥ रावणेनापनीतेयं तद्गृहे च चिरं स्थिता । सीता नीता च रामेण सतीतिच स मन्यते ॥ 11 ॥ सीतारक्तेन तेनेयं नोपभुक्ता कथं भवेत् । नादापि व्यमृद्रामो न रक्तो दोषमीक्षते ॥ 62 ॥ इत्यादि सीतानिर्वादं श्टखन् राम्रो गृहे ययौ । भूयोपि तच्छ्रवणार्थ मादिदेश चरान् वरान ॥ 13 ॥ एवञ्च दध्यौ काकुस्थो मया यस्याः कृते कृतः । रक्षःकुलक्षयो रौद्रस्तस्या किमिदमागतम् ॥ 64 ॥ जाने महासती सीता स्त्रीलेआलः सच रावणः । कुलञ्च मे निष्कलङ्क हा रामः किङ्करो त्वसौ ॥ 65 ॥ 42 Page #334 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। द्राक् चरास्ते बहिः श्रुत्वा सीतानिर्वादमब्रुवन । रामस्य सानुजकपि रक्षो राजस्य सुस्फुटम् ॥ 66 ॥ क्र डोऽथ लक्ष्मणोऽवोचद् दोषान् सङ्कल्यहेतुभिः । ये निन्दन्ति सती सीतां तेषामेषोऽन्तकोऽस्माहम् ॥ रामोप्य चे मम पुरा व्यञ्जपोदं म्ह्त्त्रैः। खयञ्च शुशुवे तस्य सम्बादेआऽयं चरैः कृतः ॥ 18 ॥ श्रुत्वा चामी समायाताः प्रत्यक्षञ्च स्वभाषिताः । सीतात्यागे मापवादी त्सीताखीकारवज्जनः ॥ 66 ॥ ऊचे च लक्ष्मणो लोकगिरा सीतां ममात्यज । यथा तथापवदिता यदबद्धमुखो जनः ॥ 300 ॥ लोकः सौराज्य सुस्थोपि राजदोषपरीमवेत । शिक्षणीयो नचेत्तत्रोपेनणीयः स भभुजाम ॥ 1 ॥ रामेओप्य चे सत्यमेतदीदृग लोकः सदापि हि । सर्वलोकविरुवन्तु त्याज्यमेव यशखिनः ॥ 2 ॥ इत्युक्तोवाच सेनान्यं कतान्तवदनं बलः । अरण्ये त्यज्यतां वापि सीतेयं गर्भवत्यपि ॥ 3 ॥ पतित्वा रामपादेषु बभाये लक्ष्मणो रुदन । सीतादेव्या महासत्या त्यागोऽयमुचितो नहि ॥ 4 ॥ नातःपरं त्वया वाचमिति रामेण माषिते । निरगीच्छन्नवतोगात्सौमित्रिः स्वगृहं रदन ॥ 5 ॥ Page #335 -------------------------------------------------------------------------- ________________ 3 रामायणम् । कृतान्तवदनं रामोऽन्वशात्मीतां वने न्य्। सम्मेत यावाव्याजेन तस्याः खल्वेष दोहदः ॥ 6 ॥ सेनानीरपि संमेतयावायै raamshaasnm। आख्याय सीतामारोप्य स्यन्दने प्राचल दद्रुतम् ॥ 7 ॥ दुनिमित्तेष्वशकुने ष्वपि सीता र्थ्स्थिता। जगाम दूरमध्वान माज्जवादवशङ्किता ॥ 8 ॥ गङ्गासागरमुत्तीर्याऽरण्ये सिंहनिनादके । गत्वा कृतान्तवदन स्तस्थौ किञ्चिदिचिन्तयन ॥ 6 ॥ साथम्लानमुखन्तञ्च प्रेक्ष्य सीताऽब्रवीदिति । , कथमित्यं स्थितोसि त्वं सशोक इव दुर्मनाः ॥ 10 ॥ कृतान्तः कथमष्य चे दुर्वचं वच्ग्यहं कथम् । टुष्करं कृतवाश्चैतत् प्रेष्यमावेन दूषितः ॥ 11 ॥ राक्षसावाससंवासापवादातलोकजन्मनः । मीतेन देवी रामेण त्याजिताऽसि वनेऽनघे ॥ 12 ॥ अपवादे चराख्याते रामं त्वत्ताजनोद्यतम् । न्यषेधी लक्ष्मणो लोकं प्रतिक्रोधारुणेक्षण: ॥ 13 ॥ सिद्धाञ्जया निषिद्धश्च रामेण स रुदन य्यौ। अहम्न प्रेषितोऽमुनिन कार्य पापोऽस्मि देविहा ॥ 14 अमुष्मिन श्वापदाकीर्ण मृत्योरेक्निकेत्ने। जीवियसि मया त्यता खप्रभावेण केवलम् ॥ 15 ॥ Page #336 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। तच्छत्वा स्यन्दनात्मीता भर्छिता न्यपतदमुवि । मतेति बया सेनानी पापंमन्यो रुरोद सः ॥ 16 सीतापि वनवातेन कथञ्चित्याप चेतनाम् । भूयो भूयोऽयमूर्छच्च चेतनामा ससाद च ॥ 17 ॥ महत्यामथ वेलायां सुस्थीभूयेत्युवाच सा। इतोऽयोध्या कियहरे रामस्तिष्ठति कुव वा ॥ 18 ॥ सेनानीरभ्यधाददूरेऽयोध्या किं टच्छयानया । उग्राजस्य च रामस्य पर्याप्तं देवि वार्तया ॥ 16 ॥ इति श्रुत्वापि सा रामभक्ता मयोप्यभाषत + भद्र महाचिकमिदं शंसे रामस्य सर्वथा ॥ 20 ॥ यदि निर्वादभीतस्त्वं परीक्षां नाऽवधाः कथम् । शङ्कास्थाने हि सर्वामि दिव्यादि लमते जनः ॥ 21 ॥ अनुमोक्ष्ये खकर्माणि मन्दभाग्या वनेप्यहम् । नानुरूपं त्वकार्षीस्वविवेकस्य कुलस्य च ॥ 2 ॥ यथा खलगिराऽत्याक्षीः स्वामिन्नेकपदीपि माम् । तथा मिथ्यादृशां वाचामधर्म जिनमाषितम् ॥ 23 ॥ इत्युक्त्वा मच्छिताममौ पतितोत्याय चाभ्यधात । मया विना कथं रामो जीविष्यति हतास्मि हा ॥ 24 ॥ रामाय स्वस्ताथाशंसे राशिषं लक्ष्मणस्य च । शिवास्ते सन्तु पन्थानो वत्स गच्छोपराववम् ॥ 25 ॥ Page #337 -------------------------------------------------------------------------- ________________ गमायणम् । एवम्विधेपि दयिते विपरीतत्तौ यैवं विधात्तदियमेव सतीषु धुर्यो। सञ्चिन्तयन्निति मशं प्रणिपत्यमुक्वा सीतां कृतान्तबदनो ववले कथञ्चित् ॥ 26 ॥ इत्याचार्य श्रीहेमचन्द्रविरचिते सीतापरि त्यागो नामाष्टमः सर्गः ॥ 8 ॥ अथ सीता भयोझान्ता भामेत्तातो ब्ने। प्रात्मानमेव निन्दन्ती पर्वदुष्कर्म दूषितम् ॥ 1 ॥ भयो भूयश्च रुदती स्खलन्ती च पदे प्दे। गच्छन्ती पुरतो पश्य महत्सैन्यं समापतत् ॥ 2 ॥ मृत्युजीवितयो स्तुल्याशया प्रेच्चापि तद्दलम् । सीता तस्थावमीतैव नमस्कारपरलवणा ॥ 3 ॥ तां दृष्ट्वा विभराच : सैनिकाः प्रत्युत्तापिते । कानाम दिव्यरूपेयं मस्थितेत्यभिभाषिणः ॥ 4 ॥ सीताया रुदितं श्रुत्वा खरचित्त च्म्नृप्ः। . . . इयं महासती कापि गुर्विणीवेत्यवोचत ॥ 5 ॥ कृपाल: स महीपाल उपसीतं जगाम c। सीताप्यायनिता तख खं नेपथ्यमढौकयत् ॥ 6 ॥ Page #338 -------------------------------------------------------------------------- ________________ रामार shm। राजाप्य वमभाषिष्ट माभैषीव म्नाग्पि। तवैव भूषणान्येतान्यङ्गे तिष्ठन्तु हे प्रमः सुते ॥ 7 ॥ का त्वं कस्वामिहात्याक्षी निणेभ्योपि निणः । श्राख्याहि मास्म शतिष्ठा स्वत्कष्टनास्मि क्स्स्त्तित्ः॥8॥ तन्मन्त्री सुमतिर्नाम सीतामेत्याबवीदिति । गजवाहनराजस्य बन्धदेव्याश्च नन्दनः ॥ 6 ॥ नृपतिर्ववजहोयं पुण्डरीकपुरेश्वरः । महाहवो महासत्वः परनारीसहोदरः ॥ 10 ॥ गजान गृहीतमबैत्य कृतार्थीमय च व्रजन । त्वदुःखाददुःखितोऽत्रागाद्दुःखमाख्याहि त्न्निज्म्॥ विश्वस्य सीताप्याचख्यौ khttaantmshesstH| रुदती रोदन्ती तौ कपाल राजमन्त्रिणौ ॥ 12 ॥ निर्व्याजो व्याजहारैवं राजा धर्मखसासि में । एक धर्म प्रपन्नाहि सर्वेस्यबान्धवो मिथः ॥ 13 ॥ मम भामण्डलस्येव भातुरेहि तदौकसि । स्त्रीणां प्रतिगृहादन्यत् स्थानं भाटनिकेतनम् ॥ 14 ॥ रामोपि लोकवादेन त्वामत्याक्षीन्न तु खयम् । पश्चात्तापेन मेओऽपाद्य मन्येत्वमिव कष्टभाक् ॥ 14 ॥ गवेषयिष्यत्यचिरात्त्वां सोपि विरहातुरः । चक्रवा की दूवैकाको ताप्यन्दशरथात्मजः ॥ 16 ॥ Page #339 -------------------------------------------------------------------------- ________________ रामायणम् । 335 इत्य कर निम्किआरेण तेनाध्येत्याभिधायिनो। सीता रोद शिविका सद्य स्तदुपनायिताम् ॥ 17 ॥ पुण्डरीकपुरब्बागान्मिथिलामपरामिव । अहर्निशं धर्मशीला चास्था त्तहर्शिते गृहे ॥ 18 ॥ इतश्च रामसेनानी गत्वा रामाय सोऽवदत् । वने सिंहनिनादाख्ये त्यतवानस्मि जानकीम् ॥ 18 ॥ मुङ्गमुहुः सा मूर्च्छित्वा चेतित्वाच मुहुर्मुहुः । कथञ्चि डैर्य माल ब्यवाचिक व मादिशत् ॥ 20 ॥ नीतिशास्त्रे स्म,तो देशे कस्मिन्नाचार ईदृशः । एकपक्षोक्तदेआषेण पक्षस्यान्यस्य शिक्षणम् ॥ 21 ॥ सदा विमृश्य कर्तस्ते प्यविश्य विधायिता। मन्ये मद्भाग्यदोषेण निर्दोषत्त्वं सदाप्यसि ॥ 22 ॥ खलोत्याहं यथा त्यक्ता निषापि त्वया प्रभोः । तथा मिथ्या दृशां वाचा मात्याक्षीईर्म-माईतम् ॥ 23 ॥ इत्युक्ता मूर्छिता सीता पतितोत्थाय चाब्रवीत् । मया विना कथं रामो जीविष्यति हतास्मि हा ॥ 24 ॥ इत्याकण्यं वचो रामः पपात भुवि मर्छ या । संघमालक्ष्मणेनेत्य सिषेवे चन्दनामसा ॥ 25 ॥ उत्थाय विललापैवं क सा सीता म्हास्ती। सदा खलानां लोकानां वच साहि मयोज्झिता ॥ 26 ॥ Page #340 -------------------------------------------------------------------------- ________________ रामायणम् । अथोचे लक्ष्मणः खामि स्तस्मिन्नद्यापि सा ब्ने। महासती खप्रभावनाता ननं भविष्यति ॥ 27 ॥ गत्वा गवेषयित्वा च खयमानीयतां प्र्मोः। सीता देवी त्वहिरहान्नहि यावहिपद्यते ॥ 28 ॥ श्रुत्वैवं सहतेनैव सेनान्या खेचरैश्च तैः। रामोऽगायोमयानेन तवारण्येऽतिदारुणे ॥ 28 ॥ प्रतिस्थलं प्रतिजलं प्रतिशैलं प्रतिमम । रामो गवेषयामास ददर्श नतु जानकीम् ॥ 30 ॥ मन्ये व्याघ्र ण सिंहेन श्वापदेनाऽपरेण वा । सीता जग्धातिसुचिरं दध्यौ रामोऽतिदुःखितः ॥ 31 ॥ सीता प्राप्तौ विमुक्ताशो निहत्ता खपुरी य्यौ। पौरैः सीतागुणग्राहं निन्दप्रमानो मुहुर्मुडः ॥ 32 ॥ प्रेतकार्यञ्च सीतायाः पद्माऽकार्षीदुदश्रुहक् । पश्यन सीतामयमिव सर्व सन्यमिवाद्यवा ॥ 3 ॥ सैका हृदि दृशोरग्रे तस्थौ रामस्य वाचि c। कापि तिष्ठति सीतेति तथापि न विवेद स्ः॥34॥ इतश्च तत्र वैदेही सुषुबे युग्मिनौ सुतौ । नामतेओऽनङ्गलवणं मदनाङ्कशमष्यथ ॥ 35 ॥ वन नवस्तयोश्चक्र जन्मनाम महोत्सवौ । खपुत्रलाभादधिकं मोदमानो महामनाः ॥ 36 ॥ Page #341 -------------------------------------------------------------------------- ________________ रामायणम् । धात्रीजनै ल्यमानौ लीलादुर्ल्लितावुभौं। क्रमेण वधाते तावाश्विनाविव भूचरौ ॥ 37 ॥ कलाग्रहणयोग्यौ तावजायेतां म्हामुजौ। कलभाविव शिक्षा नरेन्द्रनयनोत्सवौ ॥ 38 ॥ तदा च नाम्ना सिद्धार्थोऽणुव्रती सिद्धपुत्र कः । विद्याबलर्डिः सम्पन्नः कलागमविचक्षणः ॥ 36 ॥ स्विसन्ध्यमपि मेवं द्रौ चैत्ययात्रासु चंक्रमैः । आकाशगामी भिक्षार्थ वैदेहीगृहमाययौ ॥ 40 ॥ वैदेद्या भक्त पानाद्यैः थद्धया स च भोजिनः । तथा मुखविहारच तया पृष्ठ स्तदावदत् ॥ 41 ॥ तेनापि दृष्टा वैदेही सुतजन्मावधि स्वकम् । मलादृत्तान्तमाचख्यौ तस्य भातुरिवाग्रहः ॥ 42 ॥ उचेष्टाङ्गनिमित्तजः सिद्धार्थः करुणानिधिः । किं ताम्यसि मुधा यस्या स्तनौ लवणङ्कशौ ॥ 43 ॥ प्रशस्तलक्ष्मणैः साक्षादिव तौ रामलक्ष्मणौ । मनोरथंच तव सुतौ न चिरात्परयिष्यतः ॥ 44 ॥ तेनेत्याश्वासिता सीता तमभ्यर्थ्य कृताग्र्हा। स्वगृहे धारयामास पुत्राध्यपनहेतवे ॥ 45 ॥ स भव्याविति तत्पुत्रौ सर्वा अग्राहयत्कलाः । तथा यथा तावमतां दुर्जयो द्युसदामपि ॥ 46 ॥ 43 Page #342 -------------------------------------------------------------------------- ________________ 338 रामायणम् । तावधीताखिल कलौ प्रपेदाते च यौवनम् । नूतनाविव कन्दर्य वसन्तौ सहचारिणौ ॥ 47 ॥ वनजङ्घः शक्तिचलां पुत्त्री लक्ष्मीवतीभवाम् । कन्या हात्रिंशतञ्चान्या लवणेनोदवाहयत् ॥ 48 ॥ मोऽङ्कशायायाचिष्ट पृथ्वीपुरपतेः पृथोः । कन्यकाममृतवतीं जातां कनकमालिकाम् ॥ 46 ॥ वंशो न ज्ञायते यख्य तस्मै स्वदुहिता कथम् । दीयतामित्यभाषिष्ट पृथुः पृथुपराक्रमः ॥ 50 ॥ वज्जजस्तदाकर्ण्य तं क्रोधादयषेण यत् । टयगृह्यं व्याघ्ररथं युद्धे बध्वाऽग्रही न्नपम् ॥ 51 ॥ खमित्रं पोतनपति साहाय्यायाह्व यत्प्टथुः । विधुरेषु हि भित्राणि स्मरणीयानि सन्नवत् ॥ 52 ॥ * वज्जजवोपि पुत्रान स्वान्न रैरानाययद्युधे । तै वीर्यमाणावपि तो चेय तुलवणांकुशौ ॥ 53 ॥ अन्येआ वते युवं चम्बोर्मिलित योईयोः । परैरितिबलैर्वज्जजङ्घसैन्य त्वभज्य त ॥ 54 ॥ संक्रुवौ मातुलचमूभङ्गेन लवणाङ्क,शौ । निरङ्क शाविव गजौ प्र्न्निन्न्न्ताव्धाव्ताम्॥55॥ त यो रोज्विनोर्ण्हे। मनागपि न सेहिरे। द्विषन्तः प्रात्पर श्रोतसोरंघ्रिपा iva ॥ 5 ॥ Page #343 -------------------------------------------------------------------------- ________________ my रामायणम । 33 अभज्यत ससैन्योपि एथर्यावन्न रेश्वरः । जचतु स्तावदेवन्तौ स्मेरायौ रामनन्दनौ ॥ 17 ॥ अपरिजात वंशाम्या मप्यावाभ्यां महाहवे । / विज्ञात वंशा य यं च पलायध्वे कथं त्वहो ॥ 18 ॥ इति तद्वचनं श्रत्वा नपतिः पथरब्रवीत् । व्यज्ञायि वंशो युष्माकं विक्रमेणामुना मया ॥ 56 ॥ त्रंकुशायार्थिता कन्या ववजन भूभ्जा। नन मम हितेनैव वरो होहक कलभ्यते ॥ 6 ॥ इति सानुनयं प्रोच्य सो कुशाय त्दैव्हि। कन्यां कनकमालाख्यां प्रददौ पूर्वयाचिताम् ॥ 61 ॥ सन्धान वज्जजन समक्षं सर्वभूभुजाम् । चक्रे पृथुनृपः पुयाः स्पृहयन्नकुशं वरम् ॥ 62 ॥ तनास्थाच्छिविरं न्यस्य vnjngknreshvrH। अगाच्च नारदमुनिः सच्चक्र तेन चोच्चकैः ॥ 6 ॥ वनजङ्को निषषु राजसूवाच नारदम् । अंकुशाय पृथुर्दास्य त्यसौ कन्यां निजां मुने ॥ 64 ॥ लवणांकुशयोवंशमस्मत्सम्बन्धिनोस्य तत् । आख्याहि जातयामाटवंशो येनैष तुष्यति ॥ 65 ॥ अथोचे नारदः स्मित्वा वंशङ्को वेत्ति नानयोः । यस्योत्पत्तत्रादिकमदः स भगवानषभध्वजः ॥ 66 ॥ Page #344 -------------------------------------------------------------------------- ________________ रामाय राम् । चक्रिणोह्यनयोर्वंशे भरताद्याः कथाः श्रुताः । को न वेत्तानयोस्ततौ प्रत्यक्षौ रामलक्ष्मणौ ॥ 67 ॥ गर्भस्थयोरप्यनयो रयोध्यालेआकजन्मनः । अपवादाञ्च च कितेन व्यक्ता रामेण जानकी ॥ 68 ॥ अथांशो हसित्वाचे ब्रह्मन्नखलु साधु तत् । चक्रे रामेण वैदेहीं त्यजता दारुणे वने ॥ 6 ॥ भूयांसि पवादस्य कारणानि निराकृतौ । भवन्ति तत्र किन्त्वेवं विद्वानपि चकार सः ॥ 70 ॥ पप्रच्छ लवणोऽथैवं दूरे कियति सा पुरी । यस्यां वसति मे तातः सानुजः सपरिच्छदः ॥ 71 ॥ मुनिचोचे तव पिता यस्यां विश्वैकनिर्मलः । साऽयोध्या परितः षष्ठियग्योजनशतं खलु ॥ 79 ॥ वज्जजङ्घ मथेआवाच लवणः प्रश्रयं श्रयन् । इच्छावस्तत्न गत्वा वां प्रेक्षितुं रामलक्ष्मणौ ॥ 73 ॥ प्रतिपद्य स गत्वा च अंकुशं पर्य्यणाय यत् । महोत्सवेन पृथुराट् पुत्र्या कनकमालया ॥ 74 ॥ वज्वजङ्घष्टथुभ्यां तावन्वितो लवणाङ्कयौ । साधयन्तौ बहून्देशान् लोकाखा पुरमीयतुः ॥ 75 ॥ युद्धभूमौ च तज्ञ पं धैर्य्यशौण्डी vya'zAlinam । कुबेरकान्तनामान' मानिन तत्र जिग्यतुः ॥ 76 ॥ / 340 Page #345 -------------------------------------------------------------------------- ________________ रामायण m। तौ । नृपञ्च लम्पाकेष्कककर्णाख्य' विजिग्याते ततश्च विजयस्थल्यां भूपं भ्रातृशताभिधम् ॥ 33 ॥ गङ्गामुत्तीर्य्य कैलाशस्योत्तरां दिशमीयतुः । तत्र नन्दनचारूण देशाना चक्रतुर्जयम् ॥ 78 ॥ झष कुन्तल काम्बुनन्दिनन्दनसिंहलान् । शलभाननलान्शूलान् भीमान् भूतरवादिकान् ॥ 76 ॥ -तौ जयन्तो नृपान् सिन्धोः परकूलमुपेयतुः । तव चाननाचार्य्यश्च साधयामासतुर्नृपान् ॥ 80 बहुदेशेश्वरानेवं साधयित्वा सहैव तैः । नित्योपयतु स्तौ तत्पुण्डरीकपुरं पुरम् ॥ 81 ॥ अहा धन्यो वज्जघङ्को यदीयो यामिनन्दनौ । ईदृशाविति जल्पतिवच्यमाणौ पुरीजनैः ॥ 82 ॥ जगमतुः खगृहं वीरौ भूपवीरैः समावृतो । प्रणेमतुच्च जनक्याश्चरणौ विश्वपावनौ ॥ 83 ॥ चुचुम्ब मूर्ध्नि तौ सीता रुपयन्ती मुदखुभिः । रामलक्ष्मणयो स्तुल्यौ भवास्तमिति चाऽवदत् ॥ 84 ॥ उचतुर्वज्ञजङ्घन्तौ मातुल प्राक्त्वयाऽवयोः । मेने यानमयोध्यायामिदानी मनुतिष्ठ तत् ॥ 85 ॥ आज्ञाप्यन्तान्च लम्पारुष काला म्बु कुन्तलाः । zatabhAcU'nalalAdyAzvApa रेपि महीभुजः ॥ 86 ॥ 341 Page #346 -------------------------------------------------------------------------- ________________ 342 रामायणम् । प्रयाणभंभा वाद्यन्तां च्छादन्ताच दिशो ब्लैः। त्यता येनावयोर्माता वीक्ष्य स्तस्याऽद्य विक्रमः ॥ 87 ॥ सीतापि सद्यो रुदती जगादेदं सैदम् । वत्सौ केयमनर्थेच्छा यवयोः कर्मणाऽधमुना ॥ 88 ॥ वीरौ पिपिटव्यौ वां दुर्जयो द्युसदामपि । यकाभ्यां निहतों रक्षः पतिस्त्रैलोक्य कण्ट कः ॥ 86 ॥ उत्कण्ठा पितरं द्रष्टं युवयो यदि बाल कौ। विनीती भूय तद्यातं पूज्ये हि विनयोऽर्हति ॥ 6 ॥ ततस्तावेवमचाते विनयः क्रियते कथम् । तस्मिन् द्विषत्पदप्राप्ते त्वत्तवाजिनि पितर्यपि ॥ 6 ॥ पुत्रौ तवावामायाताविति तस्य पुरः कथम् । गत्वा वयं वदिष्याव स्तस्यापि ह्रीकरं वचः ॥ 6 ॥ अआनन्दजनकं तस्य जनकस्यापि दोमतः । यवाह्वानं युद्धाते तु कुलद्दययशस्करम् ॥ 13 ॥ अभिधायेति सीतायां रुदन्तयामपि चेलतुः । महात्मा है। महासैन्यौ तौ रामनगरी प्रति ॥ 14 ॥ कुठारकुद्दालभतां सहखाणि नणां dsh। तयोःपथ्यच्छिदन क्षादिकं माञ्च समां व्य्धुः॥65॥ क्रमेण गत्वा सेनाभी रुन्धानौ सर्वतो दिशः । तावषतुरुपायोध्यां योध कामौ महाभुजौ ॥ 66 ॥ Page #347 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। विरुई तहलं भूरि श्रुत्वायातं पुरोबहिः । उभौ विसिभियाते च सिभि याते च राघवौ ॥ 17 ॥ अथेत्यमचे सौमित्रिः परे केऽमी पतङ्गवत् । मकामाः समापेतु रार्य्य विक्रमपावकम् ॥ 18 ॥ इत्युक्त्वा सह रामेण सुग्रीवादिभिरातः । यद्धे चचाल सौमित्रि रमित्रध्वान्तभास्करः ॥ 6 ॥ - इतश्च नारदाच्छ्रुत्वा तद्भामण्डलभूपतिः । पुण्डरीकपुरे सीता मुपेयाय ससंधमः ॥ 10 ॥ तस्याख्य द्रुदती सीता रामो मां भातरत्यज्यत् । मत्तत्रागमसहिष्ण च त्वद्यामेयौ युधे गतौ ॥ 1 ॥ भामण्डलोप्युवाचैवं त्वत्तयागं रभसा वशात । चक्रे रामो हितीयन्तु माकार्स्सीत्तुत्र्त्र्योर्व्ध्म्॥2॥ आत्मजौ तावजानानां नयावन्ति राघवः । उत्तिष्ठ ताबङ्गच्छाव स्तत्रावामविलम्बितम् ॥ 3 ॥ इत्युक्त्वा जानकीमात्मविमानमधिरोप्य च । . लवणांकुशयोः स्कन्धावारे भामण्डलो य्यौ॥4॥ तौ नमश्चक्रतुः सीतां कुमारौ lvnnaaNkushau। मातुलोयमिति सीता ख्यातं भामण्डलं तथा ॥ 5 ॥ स तौ शिरसि चम्बित्वा खोत्मङ्गमधिरोप्य च । हर्षरोमाञ्चितवपुरित्यचे गगदाक्षरम् ॥ 6 ॥ Page #348 -------------------------------------------------------------------------- ________________ रामायणम् । वीरपत्नी पुरापासीद दिध्या सम्प्रति वोरसूः । अभद्यवाभ्यां मे यामि आमिनी जानिनिर्मला ॥ 7 ॥ वीरपुत्रौ च वीरौ च युवां यद्यपि मानदौ । रणं पिटपिटव्याभ्यामाकषायां तथापि हि ॥ 6 ॥ न रणे रावणोपरासीद्ययोर्मल स्तयोः कथम् । युई यवाभ्या मारेमे दोः कण्ड रभसावशात ॥ 6 ॥ ताव चतु मातुलाऽलं स्नेहमीरुतया नया । त्वत्खसा पास्मदम्बेय मचेदः कातरं vcH॥10॥ आवामपि हि विदो यन्नमल्लः कोपिति तयोः । युद्ध त्यत्वा तयोरेवोत्यादयावः कथं ह्रियम् ॥ 11 ॥ तयोर्बुवाणयोरेव सैन्यानां रामसैनिकैः । समं प्रवडते यई सम्बर्तावर्तदर्शकम् ॥ 12 ॥ मुग्रीवाद्यैः खेचरैर्मा नयोः सैन्यं महीचरम् । हन्यतामिति साशङ्को ययौ भामण्डलो युधि ॥ 13 ॥ उत्तस्थातें कुमारावपाहवाय म्हाब्लैआ। उच्छास्यमानवौणौ रोमाञ्चेनातिशायिना ॥ 14 ॥ निःशङ्ख युध्यमानास्ते सुग्रीवाद्या नभश्चराः । युधि भामण्डलं दृष्ट्वा पप्रच्छ काविमाविति ॥ 15 ॥ भामण्ड लाश्च ते ज्ञात्वा रामपुत्राविमाविति । गत्वा सीतां नमश्चक्रु निषदंश्च पुरो भुवि ॥ 16 ॥ Page #349 -------------------------------------------------------------------------- ________________ 345 रामायणम् । इतश्च तो क्षणेनापि दोनन्तौ लवणांकुशौ । रामसैन्यं दुधुवतुः क्षयो वान्ताब्धिदुर्द्धरौ ॥ 17 ॥ यत्र यत्र भ्रमतुस्तौ वने सिंहाविवोहतौ । रथी सादी निषादी वा न तत्रास्थाष्टतायुधः ॥ 18 ॥ हतं विद्रुतमेवञ्च रामसैन्य विधाय तौ । केनाप्यखलितौ रामं सौमित्रिं चेयतु र्युधि ॥ 16 ॥ प्रेच्य रामसौमित्री एवमन्योन्य मूचतुः । कावप्य तावभिरामौ कुमारौ विद्विषौ च नः ॥ 20 ॥ निसर्गात् shyiti मनेआ बलाति किन्विदम् । उद्यच्छावः किमाश्लेष्टु मेतौ योधयितुं नवा ॥ 21 ॥ इति व्याहारिणं रामं रथस्य लवणो रथी । लक्ष्मणञ्चाङ्ग उ शोऽवोचत् सौष्टवप्रश्रयान्वितम् ॥ 22 ॥ जैवं जगदजव्यस्य रावणस्यापि दोमतः । दिव्याऽद्राक्षं वीरयुद्धश्रद्धालु स्त्वामहञ्चिरात् ॥ 23 ॥ नापूर्य्यत रणखडा रावणेनापि ते ध्रुवम् । एष तां परयिष्यामि त्वञ्च मे पूरयिष्यसि ॥ 24 ॥ इत्युक्तौ रामसौमित्री द्वौ तौ च लवणांकुशौ । आस्फालयामासतुः खं खं धनुर्ध्वानभीषणम् ॥ 25 ॥ कृतान्तसारथी रामस्यन्दनं वञ्चजङ्गराट् । अनङ्गलवणरथ मभ्यर्3हौकयतां मिथः ॥ 26 ॥ 44 Page #350 -------------------------------------------------------------------------- ________________ 346 रामायणम् । 7 रथं विराधः सौमित्नेरङ्गशस्य पुनः ष्टथुः । अन्योन्यमभ्यमित्रीणं चक्राते वरसारथी ॥ 27 ॥ चतुरं भ्रमयामासु स्तेऽग्रसारथयो रथान् । प्रजह्नुर्विविधन्तेच चत्वारो इन्द्रयोङ्किनः ॥ 28 ॥ विज्ञातज्ञातिसम्बन्धौ सापेक्षौ लवणांकुशौ । युयुधाते निरपेचत्वज्ञानाद्रामलक्ष्मणौ ॥ 26 ॥ विविधैरायधैर्युवा युद्धान्तेच्छु रघुद्दहः । ऊचे कृतान्तवदनं रथं प्रत्यरि वाहय ॥ 30 ॥ कृतान्तोपि बभाषेऽदः खेदं प्राप्तायमी हयाः । सर्वाङ्गं विशिखैर्विवाः प्रतियोधेन तेऽमुना ॥ 31 ॥ तुरङ्का न त्वरन्तेमी कसाभि खाडिता अपि । रथश्च जज्जरस्ते भूदसौ वैर्व्यस्वताडितः ॥ 32 ॥ एतो च मम दोर्दण्डेओ विट का रडाघात जर्जरौ । नहि रश्मिप्रतोदं वा क्षमा चालयितुं प्रभो ॥ 33 ॥ पद्मनाभोष्वभाषिष्ट ममापि शिथिलायते । धनुश्चित्रे स्थितमिव वज्जावत्तं न कार्य्यकृत् ॥ 34 ॥ अभून् मुशलरत्नञ्च वैरिनिर्दलणात्तमम् । kaNakaNDa'namatnArha मितदपि सम्प्रति ॥ 35 ॥ अनेकशोऽङ्कशीभूतं यद्दृष्टनृपदन्तिनाम् । हलरत्नं तदप्य एतदभूद्भूपाटनोचितम् ॥ 36 ॥ Page #351 -------------------------------------------------------------------------- ________________ 347 रामायणम् । सदा यचैरचितानां विपक्षक्षयकारिणाम् । तेषामेव ममाखाणा मवस्था के यमागता ॥ 37 ॥ यथापराजितास्वनो रभून्मोघास्त्रता तदा । तथैव लक्ष्मणखापि मदनांकुशयोधिनः ॥ 38 ॥ अत्नान्तरे च सौमित्रि रङ्कशेनोरसीषुणा । ताडितः कुलिशेनेव मूर्च्छिते। न्यपतद्रथे ॥ 36 ॥ _सौमित्रिमूर्च्छाविधुरो विराधः स्यन्दनं रणात् । अचालयत्प्रत्ययोध्यां संज्ञां लेभेऽथ लक्ष्मणः ॥ 40 ॥ साक्षेपं लक्ष्मणश्चोचे किं विराधाकृथानयम् । रामधातुर्दशरथस्य वनोरनुचितं ह्यदः ॥ 41 ॥ तच्छ्रीघ्र N नय तत्त्रैव रथं यत्र स मे द्विषन् । एष च्छिद्मि तच्छ्रीर्षं चक्रेणा मोघरंहसा ॥ 42 ॥ एवमुक्तो विराधोऽथा नैषीत्प्रत्यंकुशं रथम् । तिष्ठतिष्ठेति जल्पंख चक्र जग्राह लक्ष्मणः ॥ 43 ॥ भ्रमदर्कममकरं ममयित्वा च तद्दिवि । क्र उद्धो मुमोच सौमित्रि कुशायास्वलद्रयम् ॥ 44 ॥ आपतत्ताडयामासानै कशेओऽस्त्रै स्तदङ्कशः । सर्वात्मना लवणोपि न तु तत्प्रत्यहन्यत ॥ 45 ॥ वेगेनापत्प तञ्चक्र कुशाय प्रदक्षिणाम् । कृत्वा लक्ष्मणहस्तेऽगा त्पुनर्नोड वाण्डजः ॥ 46 ॥ Page #352 -------------------------------------------------------------------------- ________________ 348 रामायणम् । तह्न यो लक्ष्मणोऽमुञ्चत्कृत्वा तद्वत्प्रदक्षिणाम् । पुनस्तत्पाणिमेवागाच्छालां मग्न इव द्विपः ॥ 47 ॥ चिन्तयामासतुश्चैवं विषम्मौ रामलक्षाणो । किं शोरिशार्ङ्गिणावेतौ नत्वा वामिह भारते ॥ 48 ॥ अत्रान्तरे नारदर्षिः सिद्धार्थेन सहैव हि । तत्रोपेत्यावोचदेवं खिन्नं रामं सलक्ष्मणम् ॥ 46 ॥ हर्षस्थाने विषादेआयं युवयोः किं रघूद्दहौ । पुत्रात्पराजयो वंशोद्य तनयेन न कस्य हि ॥ 50 ॥ सीता कुचिभवौ पुत्रौ तवेमौ लवणांकुशौ । त्वान्द्रष्टुमागतावत्र युद्धव्याजेन न त्वरी ॥ 51 ॥ अभिज्ञानमिदन्तेऽव यच्चक्र प्रबभव न । मुषाऽभूद्भारतं चक्र' पुराबाजबलावपि ॥ 55 ॥ त्यागात्प्रभृति सोताया वृत्तान्तं नारदोऽखिलम् । पुत्र युद्धान्तमाचख्यौ विश्वविस्मयदायकम् ॥ 53 ॥ रामोपि विस्मयव्रीडा खेदहर्षसमाकुलः । मुमूर्च्छ संज्ञां लेभे च संसिक्तञ्चन्दनाम्भसा ॥ 54 ॥ लक्ष्मणेन सहोदथुः पुत्रवात्सल्य पूरितः । जगाम रामो लवणां कुशयेओतमन्तिके ॥ 55 ॥ अवतीर्य्य रथात्सद्यो विनीतौ लवणांकुशौ । पादेषु पद्मसौमिच्यो स्त्यक्तास्तौ पेततुः क्रमात् ॥ 56 ॥ Page #353 -------------------------------------------------------------------------- ________________ रामायणम । 346 तावलिङ्गा निजोत्मङ्ग मारोष्य च रघूहहः । मूर्ध्नि चुम्बन् रोदोच्चैः शोकस्नेहसमाकुलः ॥ 5 ॥ रामोत्सङ्गानिजोत्सङ्ग तावारोप्याथ लक्ष्मणः । चुम्बन शिरसि बाहुभ्यां परिरेभेश्रुपर्णदृक् ॥ 58 ॥ विलुण्ठन्तौ पितुरिव विनीतौ पादपद्मयोः । दूरात्प्रसारितमुजः शवनोप्यालिनि तौ ॥ 56 ॥ अपरेपिहि भपाला: सेनयोरुभयोरपि । प्रमोदन्तेस्म सम्भय विवाहमिलिता इव ॥ 60 ॥ पुत्रयो विक्रमं दृष्ट्वा पित्रा च सह सङ्गमम् । हृष्टा सीता विमानेन पुण्डरीकपुरी ययौ ॥ 11 ॥ सहक्षपुत्रलाभेन मुदितौ राम्ल्क्स्स्म्न्नौ॥ जहृषुः खामिहर्षेण भचराखेचराश्च ते॥2॥ भामगहलनपाख्यातो ववजवान पोपि हि । ननाम रामसौमित्री विनीत चिरपत्तिवत् ॥ 63 ॥ रामस्तमाललापैवं भामण्डल समोसि मे। पुत्रौ यो वर्द्धयंस्त्वं मेऽनेषीः काष्ठामिमां चयः ॥ 6 ॥ इत्युक्त्वा पुष्पकारूर्3हः पद्मनामः सलक्ष्मणः । अर्द्धासनोपरिष्टाभ्यां पुवायां praavishtpuriim||65|| उगीवपार्णिभिः पौरै राजमार्ग च विस्मितेः । प्रेक्ष्यमाणः स्तूयमानसुतो रामोऽगमद्गृहे ॥ 66 ॥ Page #354 -------------------------------------------------------------------------- ________________ 350 रामायणम् । तत्रोत्ततार पुत्राभ्यां सह रामः सलक्ष्मणः । महान्तमत्यन्तमुदा कारयामास चोत्सवम् ॥ 67 ॥ अथ रामं सुमित्राभू कपीश्वरविभीषणैः । हनुमानङ्गदाद्याश्च संभूयैवं व्यजिज्ञपन् ॥ 68 ॥ परदेशे स्थिता देवी त्वया विरहिताऽधुना विनाऽभूभ्यां कुमाराभ्या मतिकष्टेन तिष्ठति ॥ 66 ॥ द्यादिशतितत्खामि न्नानयामो द्यतामिह । विपत्स्यतेऽन्यथा सातु पतिपुत्रोमिता सती ॥ 70 ॥ किञ्चिद्रामोविचिन्तयोचे जानक्यानीयते कथम् । लोकापवादोऽलीकोपि बलवानन्तराय कृत् ॥ 71 ॥ जानेहं यत्मतो सोता सापि खं वेत्ति निर्मलम् । दिव्यं दातुमथादातुं तद्वयोरपि नास्ति भोः ॥ 32 ॥ प्रत्यक्षं सर्व्वलोकानां दिव्यं भो स्तत्करोतु सा । शुद्धया च तया सार्द्धं गृहवासोऽस्ति मे पुनः ॥ 73 ॥ एवमस्त्वित्यदित्वा ते पुर्य्या बहिरकारयन् । विशालान्मण्डपान्नुच्चै स्तदन्तर्मञ्चधोरणी ॥ 74 ॥ तेषु चोपाविशन् भूपाः पौराऽमात्यादयोपि च । ते विभीषणसुग्रीवप्रमुखाः खेचरा अपि ॥ 75 ॥ ततो रामाज्ञयोत्याय पुण्डरोकपुरे खयम् । गत्वा नत्वा च वैदेही मित्युवाच कपीश्वरः ॥ 76 ॥ Page #355 -------------------------------------------------------------------------- ________________ रामायणम् । 351 त्वत्कृते प्रेषि रामेण विमानं देवि पुष्पकम् । इदानीमिदमध्याख रामोपान्तमुपेहि च ॥ 7 ॥ साप्यचेऽद्यापि मेऽरण्य त्यागदुःखं न थाम्यति । ततः कथं यामि रामं भूयो दुःखान्तरप्रदम् ॥ 78 ॥ नत्वा भूयोऽपि सोऽवोचन् माकुप स्तव शुद्धये । समं पौरैः नपैः सर्वे मञ्चारूर्3होस्ति राघवः ॥ 7 ॥ तेनेत्युक्ते पूर्वमपि जानकी shuvikaangginnii| आरुरीह विमानं तदयोध्यायां जगाम च ॥ 8 ॥ माहेन्द्रोदयमुद्यानं समुपेत्योत्ततार सा। दत्तार्धा लक्ष्मणे नैत्य नमश्चक्र नपैरपि ॥ 8 ॥ अग्रे निषिद्य सौमित्रिन पैः सममदोऽवदत । निजां पुरी निजं वेश्म प्रवेशाह वि पावय ॥ 82 ॥ सीताप्यचे प्राप्तशुद्धिः प्रवेक्ष्यामि पुरीमिमाम् । गृहञ्च नान्यथा वत्माऽपवादो जातु शास्यति ॥ 8 ॥ इति सोता प्रतिज्ञान्ते शंसन् रामाय म्भुज्ः। . रामोप्य पेत्य वैदेही मित्यू चे न्यायनिष्टुरम् ॥ 84 ॥ मोगा नचेद्दशास्येन तस्थुष्या अपि तद् गृहे। सभक्षं सर्वलोकानां तदिव्यं कुरु शुद्धये ॥ 85 ॥ . स्मिता सीताप्युवाचैवं विज्ञ स्त्वत्तोऽपरो नहि । अज्ञात्वा योहि मे दुःखं त्यागं कय्या महावने ॥ 8 ॥ Page #356 -------------------------------------------------------------------------- ________________ 35.2 रामायणम् । दण्डमादौ विधायाद्य कुरुषे मत्परीक्षणम् । विचक्षणोसि काकत्स्य सज्जा तत्रापि नन्वहम् ॥ 87 ॥ उचे विलक्षो रामोपि जाने देओषस्तवास्ति न । जनोत्पादितदेओषस्योत्तारणायेदमुच्यते ॥ 88 ॥ जगाद जानकी दिव्यमञ्चकं खीकृतं मया । विशामि वह्नौ ज्वलिते bhakSayAmya'tha तन्दुलान् ॥ 86 ॥ तुलां समधिरोहामि तप्तं कोशं मिवाम्यथ । गृह्णामि जिह्वया फालं किन्तुभ्यं रोचते वद ॥ 60 ॥ अनान्तरेऽन्तरिक्षस्यः सिद्धार्थ नारदोप्यदः । लोकः सर्व्वश्च तुमुलं निषिध्येदमभाषत ॥ 61 ॥ भो भो राघव सोतेयं निश्चयेन सती सती । महासतीति माकार्षीर्विकल्यमिह जातुचित् ॥ 62 ॥ रामाप्युवाच हे लेआका मर्यादा कापि नास्ति वः । sngklyde|ssN युष्माभिरेवेयं दूषिता पुरा ॥ 63 ॥ ब्रूधान्य्त्पुर्ते। यूयमन्यद्दूरे स्थिता पुनः । तदा कथं सदेआषासोच्छीलवत्यधुना कथम् ॥ 64 ॥ भूयोपि गृह्णतां देओषमर्गला नास्ति कामि वः । प्रत्ययाय ततः सीता विशतु ज्वालिते ऽनले ॥ 65 ॥ इत्युक्वाऽखानयद्रामो गर्त्तं हस्तशतत्रयम् । पुरुषद्वयदशञ्चा पूरयञ्चन्दनेन्धनैः ॥ 66 ॥ Page #357 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। अवान्तरे च वैताव्यस्योत्तरश्रेणि वर्तिनः । / हरिविक्रमराजस्य कुमारो जयभूषणः ॥ 6 ॥ jar3हाऽष्टशतनारीकः पत्नी किरणमण्डलाम् । सुप्तां हेमसुखाख्येन समं मातुल सूनुना ॥ 18 ॥ दृष्ट्वा निर्वासयामास तदैव प्राबजत् खयम् । सापि मत्वा समजनि विद्यदंष्ट्रेति राक्षसी ॥ 66 ॥ अयोध्या बहिरम्ये त्य स तदा जयभूषणः । तस्थौ प्रतिमया विद्यद्दंष्ट्रा च तमुपाद्रवत् ॥ 10 ॥ केवलं तस्य चारपेदे तदुत्मव विवित्सया । तटानीञ्च समाजग्मुः सुनासोरादयः सुराः ॥ 1 ॥ सीतायाः प्रेक्ष्य तददेवाः शक्रमेवं व्यजिज्ञपन् । लोकाऽलीकापवादेन सीता व ह्रा प्रवेक्ष्यति ॥ 2 ॥ पत्न्यनीकपतिं सीतासान्निध्यावादिशद्धरिः । तस्यर्षेः केवलज्ञानोत्सवं तु विदधे खयम् ॥ 3 ॥ रामाज्ञयाथ मतका स्तं गत्तं चन्द नाञ्चितम् । परितो ज्वालथामासु दुःप्रेक्ष्यञ्चक्षुषामपि ॥ 4 ॥ ज्वालाकरालन्त प्रेक्ष्य रामोदध्याविदं हृदि । अहो अत्यन्त विषमं ममेदं किमुपस्थितम् ॥ 5 ॥ इयं महासती ननं निःशङ्काऽग्नौ प्रवेक्ष्यति । दैवस्थेत्र हि दिव्यस्य प्रायेण विषमा गतिः ॥ 6 ॥ . 45 Page #358 -------------------------------------------------------------------------- ________________ 354 रामाय्न्न्म्। मया सहास्या निर्वासे हरणे रावणेन च । वने त्यागो मया भयो भूयोप्य तच्च मत्कृतम् ॥ 7 ॥ एवं सोचिन्तयद्यावत्ता वत्सीतोपपावकम् । स्थित्वा स्मित्वा सर्वज चक्रे सत्यापनामिति ॥ 8 ॥ हे लोकपाला लोकाश्च सर्वे टणत यद्यहम् । अन्यमभ्य लषं रामा त्तदाग्निर्मान्दहत्वयम् ॥ 6 ॥ अन्यथा तु सुखस्वी वारीवास्त्वित्य दीर्य सा। . झंपां स्मतनमस्कारा ददौ तस्मिन हुताशने ॥ 10 ॥ यावत्मा प्रविशत्तावविद्यातो वह्निराश्वपि । गतः स्वच्छोदकापर्णः स तु वापीत्वमाययौ ॥ 11 ॥ सीता त्वधिजलं पझोपरिसिंहासनस्थिता । पझे वास्थात् सतीभावा त्तुष्ट देवप्रभावतः ॥ 12 ॥ कुर्वाणं वापि जङ्कारं कचिङ्गुलुगुलारवम् । क्वापि भम्भायितध्वानं कचित्मटपटाध्वनिम् ॥ 13 ॥ कचिद् दिलिदिलिखानं कचित् खलख लाखनम् । समुद्राम्भ इवाम्म स्तत्तत्र सावर्त्तम क्ष्यत ॥ 14 ॥ 20 ॥ तटुच्छलज्जलं वाप्या उद्देलस्येव वारिधेः । / घालावयितु मारेभे मचानपि गरीयसः ॥ 15 ॥ विद्याधरा भयोमान्ताः samutpatye yrmbre| bha चराचु क्रुमश्चैवं पाहि सीते महासती ॥ 16 ॥ Page #359 -------------------------------------------------------------------------- ________________ रामायणम् । 355 सीताप्य लालमम्भस्तत् खपाणिभ्यामवालयत् । पुनर्वापी प्रमाणं तद मूत्तस्याः प्रसादतः ॥ 17 ॥ ऊत्पलैः कुमुदैः पद्मः पुण्डरीकैर्निरन्तरा । सौरभोद्वान्तम्टङ्गालो सङ्गीता हंसशालिनी ॥ 18 ॥ आस्फालद्वीचिनिचय मणिसोपानबन्धुरा । बद्धोभयतटा रबोत्पलैर्वापी बभूव सा ॥16॥यु॥ ननृतु र्नारदाद्याः खे सीता भीलप्रशंसिनः । सीतोपरिष्टात् तुष्टाश्च पुष्पवृष्टिं व्यधुः सुराः ॥ 20 ॥ अहे। शीलमहो शीलं रामपत्न्या यशस्करम् । इति लोकप्रघोषोऽभूद्रोदः कुक्षिम्मरिः क्षणात् ॥ 21 ॥ मातुः प्रभावन्तं दृष्ट्वा मुदितौ लवणांकु णौ । हंसाविव तरन्तौ तत्समीपं समुपाययुः ॥ 22 ॥ तौ घाय वैदेह्या पार्श्वयोरुपवेशतौ । कलभाविक रेजाते नदीतीरद्वयस्थितौ ॥ 23 ॥ गत्वा सौमिविशत्रुघ्न भामण्डलविभीषणाः । सुग्रीवाद्याञ्च वैदेहीं नमश्चक्रः सभक्तयः ॥ 24 ॥ सीतामुपाययौ रामोष्यभिरामतरद्युतिः । पश्चात्तापत्रमा पूर्ण इत्यूचे रचिताञ्जलिः ॥ 25 ॥ खभावादस्य सद्दोषग्राहिणां पुरवासिनाम् । च्छन्दानुष्टत्ता त्यक्तासि मया देवि सहख तत् ॥ 26 ॥ Page #360 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। त्यलोग्रश्वापदेऽरण्ये जीवस्त्वं स्वप्रभावतः । एक दिव्यं तदप्यासी नाजासिष महं पुनः ॥ 27 ॥ नांत्वा सव्वं ममेदानी मिदमध्याख पुष्पकम् । चलख वेश्मनि प्राग्व द्रुमख सहिता म्या॥28॥ सीताप्यचे नते दोषो न च लोकस्य कश्चन । नधान्यस्यापि कस्यापि किन्तु मत्यूळकर्मणाम् ॥ 26 ॥ निर्विन्ना कर्मणामोहक दुःखावर्तप्रदायिनाम । ग्रहीष्यामि परिवज्यां तेषामुच्छेदकारिणीम् ॥ 30 ॥ इत्यत्वा मैथिली केशानुच्चखान ख्मुस्स्त्तिना। रामस्य चार्पयामास शक्रस्येव जिनेश्वरः ॥ 31 ॥ सद्यो मुमळू काकुत्स्थो नोत्तस्थौ यावदेषु च । तावत्सीता ययौ साधु जयभूषणसन्निधौ ॥ 32 ॥ केवली स जयमूषणो मुनि मैथिली विधिवदयदीक्षयत् । सुप्राभाख्यगणिनीपरिच्छदे तो चकार च तपः परायणाम् ॥ 33 ॥ इत्याचार्य श्रीहेमचन्द्रविरचिते सीताशुद्धि व्रतग्रहणो नाम नवमः सर्गः ॥ 6 ॥ Page #361 -------------------------------------------------------------------------- ________________ रामायणम् । अथ सिक्तश्चन्दनेन लब्धसंज्ञो रघूहहः । व्याजहार क्क ननु सा सीतादेवी मनखिनी ॥ 1 ॥ मो भूचराः खेचराश्च नचेद् यूयं मुमूर्षवः ! . तन्मे लुञ्चितकेशामयाशु दर्शयत प्रियाम् ॥ 2 ॥ वत्म वत्सेहि सौमित्रे तूर्ण तून्न्ध्नुर्द्ध्र्। यदमी संत्युदासीनाः सुस्थिता दुःस्थिते मयि ॥ 3 ॥ इत्युक्ता धन्वगृह्नन्त तं नत्वा लक्ष्मणोऽब्रवीत् । श्राआर्य किमिदं लोकः खल्वेष तव किङ्करः ॥ 5 ॥ सीतां यथा दोषभीतो ऽत्याक्षीस्व न्यायनैष्टिकः । भवभीता स्वार्थनिष्ठा तथा सा सर्वमत्यजत ॥ 4 ॥ प्रत्यक्ष मिह वः सीता स्वयमुत्पाद्य कुन्त्लान्। अआददे विधिवददीक्षां जयभषणसन्निधौ ॥ 6 ॥ इदानीमेव तवर्षे रुदपद्यत केवलम् । लज्जा न महिमावश्यं कृत्यमस्ति तथापि हि ॥ 7 ॥ तवास्ते खामिनी सीता खामिन्नात्तमहाव्रता । दर्शयन्ती मुक्तिमार्ग सतीमार्गमिवाऽनघा ॥ 8 ॥ रामः प्रकृतिमालम्ब्योवाच साध मम प्रिया । उपाददे परिव्रज्यां तस्य केवलिनोऽन्तिके ॥ 6 ॥ इत्यत्वा सपरीवारो जगाम ज्य्भूस्स्न्न्म्। नत्वा च देंशनां तस्माच्छुश्राव रघुपुङ्गवः ॥ 10 ॥ Page #362 -------------------------------------------------------------------------- ________________ 358 रामायणम् । देशनान्ते च पप्रच्छ नात्मानं वेद्माहं प्रमोः । भव्योहं किमुताभव्य स्तदाचच प्रसीद मे ॥ 11 ॥ अथाख्यात्केवली सेआऽपि भव्योसि त्वं न केवलम् । सिद्धिं यास्यस्यनेनैव जन्मनात्पन्न केवलः ॥ 12 ॥ राम: पप्रच्छ भयोपि मोक्ष्यं प्रवज्यया भवेत् । सर्वत्यागेन सा किन्तु लक्ष्मणो दुस्त्य जो मम ॥ 13 ॥ मुनिराख्यादवश्यन्त भोक्तव्या वलसम्पदः । . तदन्त त्यक्तसङ्गः सन् प्रव्रज्य शिवमामसि ॥ 14 ॥ नत्वा विमीषणोऽष्टच्छ केन प्रारजन्मकर्मणा । जहार रावण: सीतां लक्ष्मणस्तमहन् यधि ॥ 15 ॥ सुग्रीवो भामण्डलश्च तथेमौ लवणांकुशौ । अहच्च कर्मणा के नाऽत्यन्तरतो रघरहे ॥ 16 ॥ भगवानाचचक्षेऽथ भरता? च दक्षिणे । पुरे क्षेमपुरे नाम्ना नयदत्तोऽभवदणिक ॥ 17 ॥ धनदत्त वसुदत्तौ सुनन्दा कुक्षि नौ सुतौ। तस्या भतां तयोर्मित्रं याज्ञवल्क्योऽभवद्दिजः ॥ 18 ॥ नाम्ना सागरदत्तश्च पुरे तस्मिन्न भूइणिक् । तस्य सूनु गुणधरः कन्या गुणवती पुनः ॥ 16 ॥ दत्ता सागरदत्तेन नयदत्तात्मजन्मने । धनदत्ताय गुणवत्यनुरूपगुणाय सा ॥ 20 ॥ Page #363 -------------------------------------------------------------------------- ________________ रामायणम् । 356 श्रीकान्तनाम्ने चायाय त वत्मायार्थ लामतः । . ददौ गुणवती छन्नं माता रत्नप्रभा पुनः ॥ 21 ॥ यान्नवतक्यस्तु तौन्ज्ञात्वा नयदत्तात्मजन्मनाः । खमित्रयोः समाचख्यावसहा मित्रवञ्चने ॥ 22 ॥ वसुदत्त स्ततो गत्वा shriikaantmvdhiinnishi| थीकान्तेनापि खड्न वसुदत्तो निपातितः ॥ 23 ॥ -विन्ध्याटव्या ममतान्तावुभावपि कुर्न्ग्ग्को। गुणवत्य प्यनू व मृत्वा तवामवन स्म्गी॥24॥ तस्याकते च तत्रापि युवा पम्बत्व मोयतुः । मिथो वैरेण तावेवं मयांसं भेमतु भवम् ॥ 25 ॥ तदानीं धनदत्तापि खमारवधपीडितः । निर्माऽटन्निशि साधून ददर्श क्षुधितोऽन्यदा ॥ 26 ॥ ययाचे मोजनन्तेभ्य स्तेष्व को मुनिरव्रवीत् । दिवापि नहि साधूनां भक्तपानादि संग्रहः ॥ 27 ॥ तवापि नाचितं रानी मोक्तूपातुच भद्रक । कोवेक्ति जोवसंसक्ति मत्रादौ तमसीदृशे ॥ 28 ॥ इत्यादि वोधिता स्तन सुधयेवोक्षितो हृदि। थावकीभय सत्वा च सौधर्म त्रिदशोऽभवत् ॥ 26 ॥ च्युत्वा महापुरपुरे धारिणी मेरुनन्दनः । नाना पद्मचिः श्रेष्ठी परमश्रावकेआऽभवत ॥ 30 ॥ . Page #364 -------------------------------------------------------------------------- ________________ रामार णम् । सोऽन्यदा गोकुलं गच्छन्नश्वारूढो य्दृच्छ्या। जरदृषभमद्राक्षी न्मुमधू पतितं पथि ॥ 31 ॥ कृपालुः सोऽवरुह्याश्वा निकटोभय तस्य तु। कर्णमूले ददौ पञ्चपरमेष्टिनमस्कियाम् ॥ 32 ॥ मृत्वा च तत्प्रभावेण तत्रैव स सुतोऽभ्व्त्। छन्नच्छायनरेन्द्र श्रीदत्त योटषभध्वजः ॥ 33 ॥ खैरंभमत्सोन्यदा तां जरददृषमुवं ययौ । लेभे च जातिस्मरणं प्रोग्जन्मस्थान दर्शनात ॥ 34 ॥ तत्र चाकारयच्चैत्यं तवं चैत्यस्य चैक्त्ः। भित्तावालेखयामास मुमषं तं जरदृषम् ॥ 25 ॥ तत्कर्णान्ते नमस्कार दायिनं पुरुषञ्च तम् । तदभ्यर्थं तदोयञ्च सपाणं तुरङ्गमम् ॥ 36 ॥ अआरक्षां स्तन चादिक्षद्यच्चित्रं परमार्थतः । इदं विदन्नु दीक्षेत स ज्ञाप्य स्त्वरितं मम ॥ 37 ॥ इत्युक्त्वा स ययौ वेश्म चैत्ये तनान्यदा पुन्ः। ' वन्दनाया ययौ पद्मरूचिः स श्रेष्ठिपुङ्गवः ॥ 38 ॥ वन्दित्वा तत्र सोहन्त भित्तिचित्र मुटैक्षत । सवं मे सम्बदत्येतदित्य चे च सविस्मयः ॥ 36 ॥ विज्ञप्तोऽथ तदा र स्तबागाद्वषभध्वजः । किं वेत्सि चित्त टत्तान्त मित्पप्रच्छच्च तं nrm॥40॥ Page #365 -------------------------------------------------------------------------- ________________ 'गमायणम् गवेऽस्म नियमाणाय नमस्करा नदां पुरा। इहाभिज्ञेन केनापि लिखितोऽस्मीत्यवाच सः ॥ 41 ॥ तं नत्वोवाच दृषभध्वजो योयं जरङ्गवः । राजपुनोऽभवं सोहं नमस्कार प्रभावतः ॥ 42 ॥ कामयास्यमहं योनि स्तीर्यग्योनि स्तदाप्यहम् । कपाल स्व नचेन्मह्यं नमस्कारानदास्यथाः ॥ 43 ॥ सर्वथा त्वं गुरुः स्वामी देवतञ्चामि मे खलु । भुव राज्यमिदं प्राज्यं त्वया दत्तं ममापि यत् ॥ 44 ॥ इत्युक्त्वा पमरुचिना सहैव दृषभध्वजः । विज हाराकत है, पाल यन् थावकवतम् ॥ 45 ॥ थावकत्वं चिरं सम्यक पालयित्वा विपद्य च । ईशानकल्ये जजाते तो देवौ परमाईइकौ ॥ 46 ॥ च्यत्वा ततः पद्मरूचि मरोरपरतो गिरी। वैताग्य नगरे नन्दावर्ते नन्दीश्वरात्मजः ॥ 47 ॥ कनकामा कुक्षिजन्मा नयनानन्द इत्यभत । राज्यं भुक्त्वा च प्रवजा माहेन्द्रे nidsho'bhvt॥48||यु॥ च्य वा च प्राग्विदेहेषु क्षेमायां पुरिभूपतेः । विपुलावाहनस्या भूत्पद्मावत्यां स नन्दनः ॥ 46 ॥ श्रीचन्द्रो नाम भुक्त्वा च राज्य प्रबजा चान्ति के । समाधिगुप्तस्य मुने ब्रह्मलोकेन्द्र तां ययौ ॥ 50 ॥ Page #366 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। च्युत्वा ततोऽयं पद्मोऽभूदलमद्रो म्हाब्ल्ः। मुग्रीव एष वृषभध्वज जीवस्त्वभत्क्रमात ॥ 51 ॥ भांत्वा श्रीकान्तजीवोपि मृणालकन्दपत्तने । रानः सूनुर्वनकम्बोः शम्भुईमवतीभवः ॥ 52 ॥ मात्वा च वसुदत्तोऽमच्छम्मुराजपुरोधसः । विजयस्य रत्नचूडाभवः श्रोतिरात्मजः ॥ 53 ॥ गुणवत्यपि सो मांत्वा श्रीमते स्तस्य नन्दना । खरसतीक्षिभवा नाना वेगवतीत्यमत ॥ 54 ॥ सोद्यौवनान्यदा साध प्रतिमास्थं सुदर्शनम् । वन्दामानं जनैदृष्ट्वा सोपहासमदोवदत ॥ 55 ॥ अहो साधुरयं दृष्टः पुराक्रीद्द्न्म्हेल्या। साऽनेन प्रेषितान्यत्र तं वन्दध्वं कथं जनाः ॥ 56 ॥ थुत्वा विपरिणम्याशु लोकः सभाऽपि तं सुनिम् । विसावयितु मारेभे कलङ्कोहोषपर्वकम् ॥ 5 ॥ न मे यावत्कलङ्कोय मुत्तरियति सर्वथा । न तावत्पारयिष्यामोत्यभिजग्राह सोऽप्यपिः ॥ 58 / ततश्च देवतारोषाच्छन्नं वेगवतीमुखम् । साधुव्यतिकरं ज्ञात्वा sApya'mbAbharsitA शम् ॥ 56 ॥ रोगापितुश्च सा मीता सुदर्शनमुनेः पुरः । प्रत्यक्षं सर्वलोकानामित्यूच्च स्वरमब्रवीत् ॥ 6 ॥ Page #367 -------------------------------------------------------------------------- ________________ रामायणम् । निर्दोषः सर्वथाऽसित्वं दोषोऽलीकोयमेव ते। मयैवारोपितः स्वामि स्तितिक्षख क्षमानिधे ॥ 6 ॥ श्रुत्वेति तहचो लोकेआ मयोप्यानर्च तं मुनिम्। उल्लप्याऽभूद्वेगवती तदादि थाविकाच सा ॥ 12 ॥ ताञ्च रूपवतीं दृष्ट्वा ययाचे शंभुभूपतिः । दास्ये मिथ्यादृशे नेति श्रीमतिः प्रत्युवाच तम् ॥ 6 ॥ शम्भुनिहत्य श्रीभूतिं बुमुजे तां वलादपि । भवान्तरे ते वधाय भूयासमिति साशपत् ॥ 6 ॥ शम्भुनापि विमुक्ता सा हरिकान्तार्यिकान्तिके । प्रववानाथ पूर्णायुः ब्रह्मलोकमुपाययौ ॥ 65 ॥ ततश्चप्रत्वा शम्भजीव रक्षो नाथस्य सत्यवे । निदानवशतो जन्जे सीतेयं जनकात्मजा ॥ 66 ॥ सुदर्शनमुने स्तस्याऽलोकदोषाधिरोपणात् । अस्याः कलङ्कोऽलीकोयं लोकेनेहाधिरोपितः ॥ 6 ॥ भवं भांत्वा शंभुजीवोप्युदपादि हिज्म्म्न्ः। . कुशध्वजय सावित्र्यां प्रभासो नाम नन्दनः ॥ 8 ॥ स प्रवद्राज विजयमेनर्षरन्तिकेऽन्यदा । परमञ्च तपस्तेपे सहमानः परीष हान् ॥ 66 ॥ संमेतयात्राचलितं विद्याधरनरेश्वरम् । कनकप्रभमद्राचीदिन्द्रवत्परमर्बिकम् ॥ 7 ॥ Page #368 -------------------------------------------------------------------------- ________________ रामायणम् । तपसाऽनेन भयासमीगृविरिति व्यधात् । स निदानं विपद्यायोत्पेदे कल्ये टतीयके ॥ 7 ॥ ततश्चयत्वा रावणोऽमत्खेचरेन्द्र स्तवाग्रजः । कनकप्रभ Ro निदानमकरोत्तदा ॥ 72 ॥ धनदत्तवमुदत्तमित्रं यस्तु हिजोऽभवत् । याज्ञवल्क्यो भवं धात्वा त्वमभूः सावभीषणः ॥ 73 ॥ राजा इतस्तु श्रीभतिजगाम ततश्चयतः । सुप्रतिष्ठपुरे विद्याध रोजनि पुनर्वसुः ॥ 7 ॥ स पुण्डरीकविजयेऽपजहार स्मरातुरः । कन्यां विभुवनानङ्गचक्रिणोऽनङ्गसुन्दरीम् ॥ 7 ॥ चक्रिणा प्रेषितै विद्याधरैर्यध्याकुलस्य तु । विमानात्तस्य cApatantInnikuJ'naGgamundarIm / 76 // कत्वा निदानं तत्प्राप्त प्रव्रज्य च पुन्र्व्मुः। खगं ययौ ततश्रुयत्वा लक्ष्मणोंयमजायत ॥ 7 ॥ वनस्थिता साप्यनङ्गसुन्दर्यग्रन्तपोकरोत् । विहितानशना चान्ते जग्रसेऽजगरेण सा ॥ 78 ॥ स्मता समाधिना सा मुद्देवी कल्पे हितोयके । ततश्रुत्वा विशल्याम लक्ष्मणस्य महिष्यसौ ॥ 7 ॥ यो महणवतो धाता नाम्ना गुणधरः सतु । भवं भांत्वाऽभवद्राजा पुत्रः कुण्डलमण्डितः ॥ 8 ॥ Page #369 -------------------------------------------------------------------------- ________________ रामायणम् । 'श्रावकत्वं पालयित्वा चिराय च विपद्य सः । सीता मोदर एषो भूङ्गामण्डल नरेश्वरः ॥ 8 ॥ इतोऽभूताञ्च काकंद्यां वामदेव द्विजन्मनः । श्यामलाकुचौ पुत्त्रौ वसुनन्द सुनन्दनौ ॥ 82 ॥ एकदा च तयोर्गेहे तिष्ठतोरा ययौ मुनिः । मासेआपवासी ताभ्याञ्च भक्तितः प्रतिलम्भितः ॥ 83 ॥ सृत्वा तद्दानधर्मेणोत्तरेषु तु कुरुष्वथ । अभूतां युग्मिनौ कृत्वा सोध तौ सुरौ ततः ॥ 84 ॥ च्युत्वा मूताञ्च काकंद्यां रतिवर्द्धनभ पतेः । सुदर्शन पुत्र प्रियङ्करशुभङ्करौ ॥ 85 ॥ राज्यं चिरं पालयित्वा प्रव्रज्य च विपद्य च । सुरो ग्रैवेयके तां च्यत्वा च लवणांकुशौ ॥ 86 ॥ सुदर्शना तयोः पूर्वभवमाता भवं चिरम् । / भवांत्वा भदेष सिद्धार्थाध्यापको रामपुवयोः ॥ 87 ॥ एवं मुनि वचः श्रुत्वा सम्बेगं बहबो ययुः । तदैव रामसेनानी कृतान्तः प्राब्रजत्पुनः ॥ 88 ॥ अथोत्याय नमञ्चक्रे काकुस्यो जयभ षणम् । उपसीतच गत्वैवं चिन्तयामास चेतसि ॥ 86 ॥ 365 w सौतिषमृदङ्गी राजपुत्री मम प्रिया । सीता सीतास्तपः क्लेशं कथं नाम सहिष्यते ॥ 10 ॥ Page #370 -------------------------------------------------------------------------- ________________ 366 रामायणम् । / इमं संयमभारञ्च सर्वभारातिसायिनम् । उवच्यति कथं नाम हृदयेनापि दुर्बहम् ॥ 61 ॥ यद्वा सती व्रतं यस्या न भंक्तुं रावणोष्यलम् । सा निव्यूर्3ह प्रतिज्ञेवं भाविनी संयमेपि हि ॥ 82 ॥ एवं विम्टश्य वैदेहीं ववन्दे लक्ष्मणाग्रजः । लक्ष्मणोऽन्येच राजानः श्रद्धानिद्वैतिचेतसः ॥ 63 ॥ इतश्च सपरीवारो रामोऽयोध्यां ययौ पुनः । सीता कृतान्तवदनौ तेंपाते च परन्तपः ॥ 64 ॥ तपस्तप्ता ब्रह्मलेओके कृतान्तवदनो ययौ । सीतापि टिणि विदधे विविधन्तपः ॥ 65 ॥ त्रयस्त्रिंशदहारावीं कृत्वान्तेऽनशनं स्मृता । द्वाविंशत्पर्णवायुः सा च्युतेन्द्रः समजायत ॥ 66 ॥ इतश्च शैले वैता भत्काञ्चनपुरे पुरे । नामतः कनकरथो विद्याधरपति स्तदा ॥ 67 ॥ मन्दाकिनी चन्द्रमुख्योः कन्ययोः स खयम्बरे । स पुत्रान् भ ऊपतीन् रामलक्ष्मणादीनथाह्वयत् ॥ 68 ॥ तत्रासीनेषु भूपेषु मन्दाकिन्या निजेच्छया । अनङ्गलवणो वत्रे चन्द्रमुख्यां कुशः पुनः ॥ 66 ॥ लक्ष्मणस्य सुता स्तव क्रोधादुत्तस्थिरे युधि । सामते द्वे अपि ते युगपच्छ्रीधरा इव ॥ 100 ॥ Page #371 -------------------------------------------------------------------------- ________________ रामायण m। श्रुत्वा सन्नात स्तांश्च प्रोचाते lvnnaaNkushau। .. कानाम योत्स्यतेऽम भिरवध्या मातरः खल ॥ 1 ॥ यथा न तातयोर्भेदः कोपि जेष्ठ कनिष्ठ योः । तत्पुत्त्राणां तथास्माक ममीषामपि माशुचः ॥ 2 ॥ एवं तयोर्वचो ज्ञात्वा चरेभ्यो लक्ष्मणात्मजाः । वीक्षापन्नानिनिन्दुःखं दु:कारम्भसम्मुखम् ॥ 3 ॥ सद्यः सम्बेगमापन्ना पितरावनुमान्य ते। . महाबलमुनेः पादपद्मान्ते जगृङ्गतम् ॥ 4 ॥ जातोहाहै। तदानीं taavnngglvnnaaNkushau| / सहैव शोरिशाभ्यामयोध्यामीयतुः पुरम् ॥ 5 ॥ इतश्च स्वपुरे हर्म्यमूर्षि भामण्डलः स्थितः । कदाचिदेवं मनसा चिन्तयामास शुवधीः ॥ 6 ॥ श्रेणिवयं वशीकृत्यास्खलन सर्वत्र लीलया । बिहृत्यान्त चात्तदीक्षो मवेयं पणवाञ्छितः ॥ 7 ॥ एवं चिन्तयतस्तस्य मूर्ध्नि विद्युत्पपात खात् । स मत्वा देव कुरुषु जजे य गलधर्मिषु ॥ 8 ॥ इतश्च हनुमांश्चैत्रे चैत्यवन्द नहेतवे । मेरं गतो नित्तोऽस्तमयं तं सूर्यमक्षत ॥ 6 ॥ एवञ्च दध्यावुदयो यथा ह्यस्तं तथा खल । निदर्शनमयं सूर्यो धिक धिक सर्वमशास्वतम् ॥ 10 ॥ Page #372 -------------------------------------------------------------------------- ________________ ततः । रामाय राम्। एवं विचिन्ता स्वपुरे गत्वा राज्य सुते न्यधात । धर्मरत्नाचार्या पार्श्व प्रब ज्यामाददे स्वयम् ॥ 11 ॥ तमनुप्राव्रजन राजयोसाई सप्तशतानि च । आर्य लक्ष्मीवतीपार्वेस्थु स्तत्पत्न्यश्च दीक्षिताः ॥ 12 ॥ ध्यानानलेन निर्दह्य क्रमात्कर्माणि मलतः । श्रीशैलः प्राप्य शैलेशी जगाम पदमव्ययम् ॥ 13 ॥ हनमन्त प्रबजितं ज्ञात्वा ध्यौ रघदहः । हित्वा भोगसुखं कष्टां दीक्षां किमयमाददे ॥ 14 ॥ तां रामचिन्तामबधे त्विआ सौ धर्मवासवः । जचे मध्ये नभमहाकर्मणां विषमा गतिः ॥ 15 ॥ रामश्चरमदेहेओपि यद्धम्म हसति स्वयम् । सौख्यं विषयस भूतं प्रत्यु तैवं प्रशंसति ॥ 16 ॥ अथवा जातमनयो रामलक्ष्मण योमिथः । स्नेहो गाढतरः कोपि भवानिर्वेदकारणम ॥ 17 ॥ हौ देवौ कौतुका त्तत्र तयोः स्नेहं परीक्षितुम् । उपयतु रयोध्यायां लक्ष्मणस्य निकेतने ॥ 18 ॥ दर्शयामासतुः सद्यो मायया लक्ष्मणस्य तौ। सर्वमन्तःपुरस्त्रैण माक्रन्दन करुणवरम् ॥ 18 ॥ हा पम पमनयन बन्धु प्द्म्दिवाक्र्। अकाण्डमत्यु: कोयं ते विश्वस्यापि भयङ्करः ॥ 20 ॥ Page #373 -------------------------------------------------------------------------- ________________ रामायणम् । एवञ्च रुदती बंक्षांस्यानाना मुक्त कुन्त्लाः। अन्तःपुरबधूः प्रेक्ष्य विषण्णो लक्ष्मणोऽवदत् ॥ 21 ॥ ममासौ किंमतोमाता जीवितस्यापि जीवितम् । पिशुनेन कृतान्तेन किं कृतं च्छ लघातिना ॥ 22 ॥ एवञ्च भाषमाणस्य वचसा सह जीवितम् । सौमित्रे निर्ययौ कर्मविपाको दुरतिक्रमः ॥ 23 ॥ खर्ण स्तम्भमवष्ट भ्य स्थितः सिंहासनेपि हि । मोऽय प्रसारिताक्षोऽस्थालेष्यमूर्त्तिरिवाक्रियः ॥ 24 ॥ परासुं लक्षणं दृष्ट्वा विषयौ तौ सुराव्पि। मिथोजजल्य तुरहो किमावास्यामिदं कृतम् ॥ 25 ॥ विद्याधरः पुमानेष किमावाभ्यां हहा हतः । इति खं बजनिन्दन्तौ सङ्कल्प जग्मतुः पुनः ॥ 26 ॥ परासुं लक्ष्मणं प्रप्य तत्र चान्तःपुरस्त्रियः । चक्रन्दुः सपरीवारा विलुलस्कुन्तलालिकाः ॥ 27 ॥ सच्चाक्रन्दितमाकर्ण्य ता रामः स्माय्यो। उवाच च किमारब्धमविज्ञायाप्यमङ्गलम् ॥ 28 ॥ जीवन्ने धैष तिष्ठामि जीवत्येष च मेऽनुज्ः। कोऽप्य मुम्बाधते व्याधिः भेषजं तत्प्रतिक्रिया ॥ 26 ॥ इत्युक्त्वा जूहवद्रामो वैद्यान् जयोतिषिकानपि । प्रयोग मन्त्र तन्त्राणां कारयामास चाऽसकत ॥ 30 ॥ Page #374 -------------------------------------------------------------------------- ________________ रामायणम । वैफल्ये मन्त्र तन्त्राणां मच्छी प्राप रघूहहः । कथञ्चिलब्धसंज्ञः सन् विललापौच्चकैःवरम् ॥ 31 ॥ ते विभीषणसुग्रीवशत्रुघ्नाद्या udshrvm। विमुक्त कण्ठं रुरु दुहतास्म इति भाषिणः ॥ 32 ॥ कौशल्याद्या मातरश्च स्नषाभिः सह साथवः । भयो भूयोपि मूकन्तश्चक्रन्दुः करुणखरम् ॥ 33 ॥ प्रतिमार्ग प्रतिगृहं pratya'krandanAttadA / शोकाईतममूत्सर्व रसान्तरमलिम्लचम् ॥ 34 ॥ नत्वाथ राममचाते कुमारौ लवणांकुशौ । भवादद्यापि मोती खः कनीयस्तातम्रत्युना ॥ 35 ॥ अकस्मादापतत्येष मृत्युः सर्वस्य तन्नरैः । तत्परैः परलोकाय स्थातव्यं मूलतोपि हि ॥ 36 ॥ अनुमन्यख दोक्षायै न नो युक्तमतः परम् । कनीयस्तातमुक्तानां गृहे स्थातुं मनागपि ॥ 30 ॥ इत्युक्त्वा राममानम्याऽसतघोषमुनेः पुरः । उभौ जगृहतुदीक्षां क्रमाच्च शिवमीयतुः ॥ 38 ॥ रामो बाटविपत्तत्रा च वियोगेन च पुत्त्रयोः । मुमछु भयो भ योपि मोहादेवं जगाद च ॥ 38 ॥ मयापमानना काचित् काचिच्चक्रेद्य वान्धव । कस्माद करसादालम्बि भवता मौनमीदृशम् ॥ 40 ॥ Page #375 -------------------------------------------------------------------------- ________________ 371 रामायणम् । त्वयि ह्येवं स्थिते वातः पुत्त्राभ्यामपि चोभितः । प्रविशन्ति च्छिद्रते नृणां भूतशतानि हि ॥ 41 ॥ उन्मत्तभाषिणञ्चैवं राममेत्य कथञ्चन । विभीषणाद्याः संभूय जगदुर्गगदखरम् ॥ 42 ॥ धीरेष्वपि हि धीरस्त्वं वीरो वीरेष्वपि प्रभो । लज्जाकरमिदं तस्मादधैर्यं मुञ्च सम्प्रति ॥ 43 ॥ लोकप्रसिद्धमधुना सौमित्रे रौई दैहिकम् । अङ्गसंस्कारपूर्वं हि कर्त्तव्यं समयोचितम् ॥ 44 ॥ इत्युक्त्या कुपितो राम स्तानूचे विधुराधरः । नीवत्येष हि मे माता किमिदम्बो वचः खलाः ॥ 45 ॥ सर्व्वेषां वः सबन्धूनां ज्वलने दाहपूर्वकम् । मृतकार्यं विधातव्यं दीर्घायुस्तन्ममानुजः ॥ 46 ॥ म्वातस्त्वं तद्द्ब्रूहि शीघ्रं वत्स लक्ष्मण नन्वयम् । दुर्जनानां प्रवेशोस्ति किं खेदयसि माचिरम् ॥ 47 ॥ यद्दा खलसमक्षं न वत्स कोपस्तवोचितः । इत्युक्वांसे तमारोप्य ययावन्यत्र राघवः ॥ 48 ॥ नीत्वा स्नानगृहे रामः कदाप्यस्नपयत्खयम् । ततश्च तं खहस्तेन विलिलेप विलेपनैः ॥ 46 ॥ आनाय्य दिव्यमोज्यानि पूरयित्वा च भाजनम् । कदाचित्तस्य पुरतो मुमोच खयमेवच ॥ 50 ॥ * Page #376 -------------------------------------------------------------------------- ________________ 372 रामायणम् । कदाप्यारोपय दङ्क निजे चुम्ब n शिरो मुज्ः। कदाप्यखापयत्तल्पे वाससा च्छादिते स्वयम् ॥ 51 ॥ कदापि खयमामाष्य खयंम्म प्र्तिभास्स्ते। खयं सम्बाहकी भूय ममर्दच कदाचन ॥ 52 ॥ इत्यादि चेष्टा विकलाः स्नेहान्मत्तस्य कुर्वतः । ययौ रामस्य षण्मासी विस्मृताशेषकर्मणः ॥ 53 ॥ श्रुत्वा च तं तथोन्मत्तमिन्द्रजित् सन्दसूनवः । खेचरा विद्विषोन्येपि रामस्येयुजिघांसवः ॥ 54 ॥ अयोध्यां रुरुधुः सैन्यैरुन्मत्तरघुपुङ्गवाम् । सुप्तसिंहां गिरिगुहामिव व्याधाग्छ लौजसः ॥ 55 ॥ रामोपि लक्ष्मणं खाङ्क निधायास्फालयहनुः । वनावरी मकालेऽपि सम्बर्तस्य प्रवर्तकम् ॥ 5 ॥ तदा चासनकम्मेन माहेन्द्रान्नाकिभिः समम । जटायराययौ रामं dRr3हात्मागजन्मसौहृदात् ॥ 57 ॥ अद्यापि नाकिनो राम गृह्या इति विभीषणः । इन्द्रजित्पुनमुख्यास्ते दुद्रुवुः खेचरा द्रुतम् ॥ 58 ॥ अत्र देवसखा रामो हन्ता नोऽग्रे विभीषणः । पुरस्था लज्जिताश्चिने सम्बेगं परमन्दधः ॥ 56 ॥ ते मुनेरतिवेगख पार्श्वे सम्बे गधारिणः । उपत्य दीक्षां जगृजः गृह्व्स्प्रान्ग्म्खाः॥60॥ Page #377 -------------------------------------------------------------------------- ________________ याय्'| 232 ततो जटायुरमरो बोधार्थ राघवस्य स्ः|.. पुरस्थाय तर शुष्क सिषेच मुहुरम्भसा ॥ 6 ॥ ... क्षिपत्वा करीषं दृषदि रोपयामास पद्मिनीम् । बीजाम्बुवापाकालेऽपि मृतोक्षणा लाङ्गले नच ॥ 12 ॥ यन्ले च वालुकन क्षिप्त्वा तैलार्थ पर्यापीलयन् । इत्याद्यसाधकं रामस्थान्यदय दभावयत् ॥ 33 ॥ रामस्तमचे किं शुष्क तर सिञ्चसि भो मुधा । फलं दूरे स्ति किं नाम मुसलं कापि पुष्पति ॥ 64 ॥ शिलायां पद्मिनीषण्डमारोपयसि सुग्ध किम् । किम्वापयसि वीजानि निजलेपि मतै ईषैः ॥ 65 ॥ न वालुकाम्यस्तैलं स्यात किं पीलयसि मख भो। अनुपायविदस्त 'सौ प्रयासः सबथा था॥66 स्मृत्वा जटायुरप्य चे यदीयदपि वेत्सि भोः। अज्ञानचिह्न हतकं खन्धे वहसि तर्हि किम ॥ 6 ॥ सौमित्रिवपुरालिङ्गा राम स्तं प्रत्यभाषत । अमङ्गलं भाषसे किं त्यज दृष्टिपथं मम ॥ 6 ॥ एवं जटायुषं रामे भाषमाणेऽवधेर्विदन् । कृतान्तवदनो देव स्तबोधार्थ समाययौ ॥ 6 ॥ स्कन्धे स्त्रीम्मतकं न्यस्योपरामं विचचार सः । रामोप्य चे किमुमतोयेवं स्त्रीस्तकं वहन ॥ 7 ॥ Page #378 -------------------------------------------------------------------------- ________________ 374 रामायणम् । प्रत्युवाच कृतान्तोपि भाषसे किममङ्गलम् । ममैषा प्रेयसी त्वं तु किं शिवं बहसि खयम् ॥ 71 ॥ स्मृतां जानासि मे भार्य्यमुद्यमानां मया यदि । निजस्कन्धस्थितं किं न म्टतकं वेत्सि बुद्धिमान ॥ 72 ॥ तेनैवं दर्शितैस्तस्त है तुभि जतिचेतनः । रामो दध्यौ किन्नु सत्यं न जीवति ममानुजः ॥ 73 ॥ तत स्तौ लब्धबोधाय रामाय स्वमशंसताम् । देव जटायुः कृतान्तौ निजस्थानञ्च जग्मतुः ॥ 74 ॥ मृतकाय्यं ततो राम चकार खानुजन्मनः । दीक्षां प्रपित्सुः शत्रुन राजप्रादानाय चादिशत् ॥ 75 ॥ श्रहमप्यनुयास्यामि भवत्पादानिति ब्रुवन् । प्रत्यादिदेश शत्रुघ्नो राजा भरपराङ्मुखः ॥ 76 ॥ राजंत्र ततो लवणपुत्रायानङ्गदेवाय राघवः । ददौ राजा स्वयं तुर्य्य पुरुषार्थाय सत्वरः ॥ 77 ॥ मुनिसुव्रतवंशस्य सुव्रतस्य महामुनेः । अर्हद्दास थावकेणोपदिष्टस्यान्तिकं ययौ ॥ 78 ॥ तत्र शत्रुघ्न सुग्रीव विभोषण विराधितैः । अन्यैश्च राजभिः सार्द्धं रामो व्रतमुपाददे ॥ 76 ॥ रामभद्रेतु निःक्रान्ते निःक्रन्तान्यथ षोडश । महीभुजां सहस्राणि भववैराग्ययोगतः ॥ 80 ॥ Page #379 -------------------------------------------------------------------------- ________________ 375 रामायणम् । सप्तत्रि ंशत्सहस्राणि प्राब्रजन् वरयोषितः । श्रीमत्याः श्रमणायाश्च ता बभूवुः परिच्छदे ॥ 81 ॥ षष्ठाब्दीं गुरुपादान्ते विविधाभिग्रहोद्यतः । तेपे तपांसि रामर्षिः पूर्वाङ्गश्रुतिभावितः ॥ 82 ॥ अथ रामः प्रपन्नैकविहारो गुर्व्वनुज्ञया । एकाकी प्रययौ निर्भीरटव्यां गिरिकन्दरे ॥ 83 ॥ तस्या मेव विभावर्य्यीं तत्र ध्यानजुषः स्वतः । उदभूदवधिज्ञानं रामभद्रमहामुनेः ॥ 84 ॥ पश्यंश्चतुर्दश रज्जु प्रमं विश्व करस्थवत् । देवाभ्यां इतमज्ञासीकृतञ्च नरकेऽनुजम् ॥ 85 ॥ इदञ्च चिन्तयामास रामभट्टारकस्तदा । धनदत्ताभिधोऽभूवमहं पूर्वत्र जन्मनि ॥ 86 ॥ 'वमुदत्तोऽभिधानेन लक्ष्मणोऽभून्ममानुजः । तत्राप्यकृतकृत्योऽसावेवमेव विपद्यत ॥ 87 ॥ भवेस्मिन्मे वसुदत्तजीवोऽभूलक्ष्मणोऽनुजः । - तत्रापप्रमुष्य कौमारे मुधागांच्छरदां गतम् ॥ 88 ॥ शतत्रयं मण्डलित्वे चत्वारिंशच्च दिग्जये । वर्षेकादशसहस्राः सार्द्ध राजेआऽब्द षष्ठि च ॥ 76 ॥ द्वादशाब्दसहस्राणि सर्वमायुरिति क्रमात् । यथावविरतस्यैव केवलं नरकावहम् ॥ 60 ॥ ॥ 88 // Page #380 -------------------------------------------------------------------------- ________________ 376 रामायणम् । न दोषो देवयोः कोपि मायावधकयो स्तयोः । विपाकः कर्माणामीदृग्भवत्येव शरीरिणः ॥ 61 ॥ एवं विचिन्तयन् रामः कच्छेदेऽधिकोद्यतः । तपः समाधिनिष्टोऽभूत्रिमः सन्विशेषतः ॥ 62 ॥ अथ षष्ठोपवासान्ते प्राविशत्पारणाय सः । युगमावदत्तदृष्टि र्नगरे स्यन्दनस्थले ॥ 63 ॥ निशाकर मिवाऽवन्यामायान्तं नयनोत्सवम् । सम्मुखीना समापेतुः पौराः प्रचुरसम्मदाः ॥ 64 ॥ पोखः ख ख गृहद्वारे भिक्षादानाय तस्य च । विचित्रभोजापूर्णानि भाजनानि पुरोदधुः ॥ 65 ॥ पौराणां हर्पत स्तन तुमलेआऽभूत्तथा तथा । स्तम्भान् बभञ्जुः करिणो ययुश्चोत्कर्णतां ह्याः॥66॥ राम्रोपुप्रज्झितधर्माभिरतत्वात्पौरढौकितम् । आहारं नाग्रहीत्तेभ्यो ऽभ्यागात्तु नृपवेश्मनि ॥ 17 ॥ तन चोतिधर्मेणाहारेण प्रत्यलंभयत् । प्रतिनन्दिनृपो रामं विधिवद्बुभुजे च सः ॥ 87 ॥ . श्रमरै विदधे तव वसुधाराजिपञ्चकम् । भगवान् रामभद्रोऽपि तदरण्यं ययौ पुनः ॥ 6 ॥ माभूद्भयः पुराक्षोभं संघट्टो मेव मास भू । इति बुद्ध्या शुद्धबुद्धिः सोभिग्रहमिमं व्यधात् ॥ 100 ॥ Page #381 -------------------------------------------------------------------------- ________________ रामायणम् । 377 अरण्यो वैव चे शिक्षा काले मिक्स्सोप्ल्पाते। तदानों पारणं कार्यममामि न्यथा पुनः ॥ 1 ॥ इत्यभि ग्रहमुद्रामो निरपेक्षो व्पुस्स्य्पि। परं समाधिमापन्नोऽवतस्थे प्रतिमाधरः ॥ 2 ॥ तनान्येआविपर्यस्त शिक्षणाश्वेन वेगिना। आकृष्यमाण प्रायासी मति नन्दीनरेश्वरः ॥ 3 ॥ पले नन्दनपुण्याख्य सरस्यश्वो ममज्ज सः । समापपातानुपदं सैन्यञ्च प्रतिनन्दिनः ॥ 4 ॥ पात्तमश्वमुत्तार्य शिविरं न्यस्य तत्र च । स्नात्वा च स न पश्चक्रे भोजनं सपरिच्छदः ॥ 5 ॥ तदा च पारितध्यतनो रामषिः पार्न्नेच्छ्या। तवा जगाम भगवानभ्युत्तस्थौ च तं नृपः ॥ 6 ॥ अवशिष्टै मक्तपान : स रामं प्रत्यलम्भयत । कृतपारण के तस्मिन् रत्नदृष्टिरमद्दिवः ॥ 7 ॥ . रामाष र्देशनाञ्चक्रे प्रतिनन्दद्यादयोऽथ ते। वभूवुः श्रावकाः सम्यग् दादशव्रतधारिणः ॥ 8 ॥ ततः प्रति तवैव राम स्तस्थौ चिरं वने । देवीभि वनवासाभिः पूज्यमानो महातपाः ॥ 6 ॥ मासेनैकेन मासाभ्यां मासइ स्त्रिचतुरैरपि । रामर्षिः पारयामास भवपारयियासया ॥ 10 ॥ Page #382 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। पर्यङ्गस्थः कदाप्यस्था मलम्बितभुजोऽन्यदा । कदाप्यत्कटिकासीन ऊर्चबाङ्गः कदाचन ॥ 11 ॥ अङ्गाष्ठस्थोन्यदा तस्थौ पाणि स्थश्च कदापि हि । इति नानासनो ध्यानी स तेपे दुस्तपं तपः ॥ 12 ॥ तदा चावधिना ज्ञात्वा सीतेन्द्रः पयं चिन्तयत् । अयं भवी भवति चेद्रामो युज्य 'मुना पुनः ॥ 13 ॥ विहरन्नन्यदा रामो ययौ कोटिशिलां शिलाम् । विद्याधरसमक्षं या लक्ष्मणेन पुरोद्दधे ॥ 14 ॥ तामध्यासीत् शिलां रामः क्षपकः श्रेणिमाथितः । शुक्लध्यानान्तरं भेजें निशायां प्रतिमाधरः ॥ 15 ॥ अनुकूलैरुपसर्गेश्च क्षपकणि वर्तिनः । उपद्रवं करोग्यस्य यथा स्यान्म्त्सुहृत्सुर्ः॥16॥ इति सञ्चिन्ता सीतेन्द्र उपरामं स्माय्यौ। विचक्रे च महोद्यानं वसन्तत्तुविभूषितम् ॥ 17 ॥ चुकज कोकिल कुलं ववौच मलयानिलः । रणन्तो भमरा भेमुः कुसुमामोदमोदिनः ॥ 18 ॥ चतचम्पककील्लिपाटला वकुलादयः । दधुः सद्योपि पुष्पाणि नव्यास्त्राणि मनोभुवः ॥ 16 ॥ सीतारूपञ्च सीतेन्द्रो विकृत्य स्त्रीजना अपि । जचे प्रिय प्रिया तेस्मि सीतेह समुपस्थिता ॥ 20 ॥ Page #383 -------------------------------------------------------------------------- ________________ रामाय्न्न्म्। 376 रक्तं त्य त्वा तदानीं त्वामहं प्न्न्द्दित्मानिनी। प्रावन नाथ पश्चाच्च पश्चात्तापो ममात्यभूत् ॥ 21 ॥ विद्याधरकुमारी भिराभिर्द्याह्म्र्थिता। प्रसीद नाथ खनाथं रामनाथी कुरुष्व नः ॥ 22 ॥ त्वच मुम्न परिव्रजयां रामस्य महिषी भव । त्वदादेशात्तस्य पत्न्यो भविष्यामोऽधना वयम् ॥ 23 ॥ अम विद्याधरवधू स्तदुद्दह रघूहह । प्राग्वत्मह त्वया रंस्ये तां सहखावमाननाम् ॥ 24 ॥ इति ब्रुवाणे सीतेन्द्र वैक्रिय्यः खेचरस्त्रियः । सङ्गीतं विविधं चक्र : स्मरोज्जीवन मेषजम् ॥ 25 ॥ सीतेन्द्रवचनै स्तैश्च तेन सङ्गीतकेन च । बसन्ते न च नक्षुभ्यद्राममद्रमहामुनिः ॥ 26 ॥ माघस्य शुक्लहादश्यां तदा यामेऽन्ति मे nishi। उदपद्यत रामर्षेः केवल ज्ञानमुज्वलम् ॥ 27 ॥ रामस्य केवलज्ञानमहिमानं सभक्तिकः । सीतेन्द्रो नाकिनाऽन्य च विदधर्विधिपूर्वकम् ॥ 28 ॥ दिव्य वर्णाम्बु जासीनो दिव्यचामरराजितः । दिव्यात्पुत्रवान् रामो विदधे धर्म देशनाम् ॥ 26 ॥ देशनान्ते क्षमयित्वा सीतेन्द्रेण प्रणम्य च । सौमिविरावणगतिं दृष्ट्रो रामर्षिरभ्यधात् ॥ 30 ॥ Page #384 -------------------------------------------------------------------------- ________________ रामायणम् । अधुना नरके तु> सशम्बको दशाननः । लक्ष्मणश्चास्ति गतयः कर्माधीनाहि देहिनाम्॥3॥ नरकायुश्चानुमय तौ दशानन लक्ष्मणौ । नगर्2या विजयावत्यां प्राग्विदेहे विभषणे ॥ 32 ॥ सुनन्दरोहिणीपुत्रौ जिनदास mudrshnau। भविष्यतोऽह वर्मञ्च सततं पालयिष्यत: ॥ 33 ॥ ततो विपद्य सौधर्मे विदशी तो भविष्यतः । च्यत्वा च विजयापुर्या श्रावको भाविनौ पुनः ॥ 34 ॥ ततोऽपि मत्वा पुरुषौ हरिवर्षे भविष्यतः । तौ चावसानमासाद्य देवलोकं गमिष्यतः ॥ 35 ॥ च्यत्वा च विजयापुर्या जयकान्त jyprmau। kumAravArtarAT लक्ष्मयो स्तौ कुमारौ भविष्यतः ॥ 36 ॥ जिनोक्तं संयम तत्र पालयित्वा विपद्य च । गीर्वाणौ लान्त के कल्ये भविष्येत उमावपि ॥ 37 ॥ तदा त्वमच्युता च्युत्वा चेत्ने चाव भार्ते। सर्वरत्नमति म चक्रवर्ती भविष्यसि ॥ 38 ॥ च्य त्वा तौ माविनाविन्द्रायुध्मेघ्र्थाभिधौ। सुतो ते त्वं परिवजा वैजयन्ते ब्रजिष्यसि ॥ 36 ॥ इन्द्रायुधः स तु जीवो रावणस्य भव भयम् । शुभं भांत्वा तीर्थकरगोत्रकर्मा जयिष्यति ॥ 40 ॥ Page #385 -------------------------------------------------------------------------- ________________ - रामायणम् । ततो रावणजीवः स तीर्थनाथो भविष्यति । वैजयन्ता च्य तस्तस्य भावी गणधरो भवान् ॥ 41 ॥ . ततस्तौ यास्यती मोक्षं स जीवो लक्ष्मणस्य तु । भवत्सूनुमघरथो अनिष्यति गतीः शुभाः ॥ 42 ॥ ततश्च पुष्करद्दीघे प्राग्विदेहविभूषणे । नगर्या रत्नचिवायां चक्रवर्ती भविष्यति ॥ 43 ॥ चक्रवर्तिथियं मुक्का परिव्रजा क्रमेण च । स तीर्थनाथो भविता निर्वाणश्च प्रपत्स्यते ॥ 44 ॥ एवमाकर्ण्य सीतेन्द्रो.रामभद्रं प्रणम्य च । ययौ प्राक् स्नेश्वशतो दुःखभाग यत्र लक्षणः ॥ 45 ॥ सिंहादिरूपे विकृति स्तत्र शंब करावणौ । लक्ष्मणेन समं क्र बो युद्यमानौ ददर्श सः ॥ 46 ॥ नैवं वो युद्धमानानां दुःखं भानीतिवादिनः । परमा धार्मिकाः कडा अग्निकुण्डेषु तान्यधुः ॥ 47 ॥ दह्यमाना स्वयोप्य च्चैः रटन्तो गलिताङ्गकाः । ततः कृष्ट्वा तप्ततैल कुश्यां निदधिरे बलात् ॥ 48 ॥ विलीनदेहा. स्तनापि भाष्ट्र चिचिपिरे चिरम् । . तडत्तडिति शब्देन स्फुटन्तो दुवुः पुनः ॥ 6 ॥ इत्पादि दुःखं तेषां स प्रेक्ष्योवाचासुरानिति । किं रे न विस्य यदमी आसन् पुरुषपुङ्गवाः ॥ 50 ॥ Page #386 -------------------------------------------------------------------------- ________________ 582 रामायणम् । अपयाता सुरा दूरं मुम्बाते ताम्महात्मनः । निषिध्येत्यसुरानचे सोऽथ शम्ब करावणौ ॥ 51 ॥ युवास्यां तत्कृतं पञ् येनेमं नरकं ग्तौ। पर्ववैरं किमद्यापि दृष्ट्वे दृशं न मुञ्चतम् ॥ 52 ॥ तावप्येवं निषिध्येन्द्रः सौमित्र रावणस्य च । रामकेवलिनाख्यातमाचख्यो वोधहेतवे ॥ 53 ॥ तावष्यथ बभाषाते वाध्वकार्षीः कृपानिधेः । भवच्छभोपदेशेन जाता नो दुःखविस्मतिः ॥ 54 ॥ . प्रागजन्मोपार्जित स्तै स्तैः क रैः क्र्म्भिर्र्पित्ः। दोघी नौ नरकावास स्तदुःखं काऽपनेष्यति ॥ 55 ॥ इत्युक्त्या करुणापर्ण: सीतेन्द्रः प्रत्यवोचत् । नेष्यामि सुरलोकेवीनपि वो नरकादितः ॥ 56 ॥ इत्युक्ता पाणिनो दधे सीता सीनपि ते पुनः । विशीर्य कणशः पेतुः पाणेः पारदवरक्षणात् ॥ 5 ॥ भूयोपि मिलितां यां स्तानुदद स यथा यथा । पुनरेव पतन्तिस्म पूर्ववत्ते तथा तथा ॥ 58 ॥ ततः सीतेन्द्रमच स्ते भवत्यधिक मेव नः । दुःखं विलीयमानानां तन्मुश्चास्मान्दिवं व्रज ॥ 56 ॥ तान्म वायात स सीतेन्द्रो राम नत्वा ततोऽगमत् । शाश्वताह तीर्थयात्राकते नन्दीश्वरादिषु ॥ 6 ॥ Page #387 -------------------------------------------------------------------------- ________________ रामायणम् । गच्छन्नथेओ देव कुरु प्रदेशे निरीच्य भामण्डलराज जीवम् । प्राक्स्नेहयोगात्प्रतिबोध्य सम्यग् निजं स सीतेन्द्र दूयाय कल्पम् ॥ 6 ॥ उत्पन्ने सति केवले स शरदां पञ्चाधिकविशति मेदिन्यां भविकान् प्रबोध्य भगवान् श्रीरामभट्टारकः आयुश्च व्यतिलंघ्य पञ्चदश चास्थानां सहस्रान् कृती शैलेशीं प्रतिपद्य शाश्वतमुखानन्दं प्रपेदे पदम् ॥ 22 ॥ इत्याचार्य श्री हेमचन्द्र विरचिते विषष्टिशलाका पुरुषचरिते महाकाव्ये सप्तमे पर्वणि रामनिर्वाणगमनो नाम दशमः सर्गः ॥ 10 ॥ समाप्तश्चायं ग्रन्थः । Page #388 -------------------------------------------------------------------------- _