________________
७०
रामायणम् । घटप्रभृति दिव्यानि वर्तन्तेऽहन्त सत्यतः । सत्पावर्षतिपर्यन्यः सत्यात्मिध्यन्ति देवताः ॥४५॥' त्वयैव सत्ये लोकोऽयं स्थाप्यते प्रथिवीपते । त्वामिहाथै ब्र महे किं ब्र हि सत्यव्रतेचितम् ॥६॥ वचो शुत्वेति तत्मत्य प्रसिद्धिन्तां निरस्य च । अजान्मेषान् गुरुख्यिदितिसख्यं वसुर्व्यधात ॥४७॥ असत्य वचसा तस्य क्रडा स्तवैव देवताः ।। दलयामासुराकाशस्फटिकासनवेदिकाम ॥४८॥ वसुर्वसुमतीमाथ स्ततो वसुमतीतले। पपात सद्यो नरकपात प्रस्तावयन्निव ॥४६॥ देवताभिरसत्योक्ति कुपिसाभिर्निपातितः । जगाम नरकं घोर नरनाथो वसुस्ततः ॥५०॥ वसोः सुताः पृथ्वसुश्चिनवसुश्च वासव । शतो विभावसुर्विश्वावसुः सूरश्च सप्तमः ॥५॥ अष्टमश्च महाशूरो निषणाः पैट के पदे। देवताभिरहन्यन्त तत्कालमपि कापतः ॥५२॥ मुवसुनवमः सूनुनन्द्रानागपुर ययौ । वृहद्दजो वसोः सनुई शमो मथुरां पुनः ॥५३॥ हसित्वा बहुधापौरैस्तस्याः पुर्याश्च पर्वतः । निर्वासितः सञ्जगृहे महाकालासुरेण सः ॥५४॥