________________
रामायणम् ।
१५५ विदेहामिति सम्बोध्य प्रभाते जनकामुचत । अश्चित्वा चापरत्ने ते मण्डपे मञ्चमण्डि ते ॥३२॥ सीता खयम्बरायाथ विद्याधरनरेश्वराः । तत्रत्य जनकाहता अधिमञ्चमुपाविशन ॥३३॥ ततः सखी परिता दिव्यालङ्कारधारिणी। भचारिणीव विदशी तबोपेयाय जानकी ॥३४॥ तत्र कृत्वा धनुः पूजां रामं मनसि कृत्य च । अतिष्ठ जानकी तब जननेवमुधासरित ॥३५॥ नारदेादितसम्बादि सीवारूपेक्षणात्तदा । भामण्डलकुमारस्य मारोमम्मारणात्मकः ॥३६॥ अथोचे जनकदास्यो भोभो सर्वेऽपि खेचराः। महीचराचराजानो जनकोऽयं वदत्यदः ॥३॥ भारोपयति यः कश्चिदनयोश्चापदगड्योः । अयेकतरमवि स उद्दहतु नः सुताम् ॥३८॥ एकैकशोऽथ देोष्णन्तः खेचरा भूसुजेापि च । . उपधन्वं समाजम्मुस्तदारोपणकाम्यया ॥२६॥ वेष्टिते पन्नगैरौद्रेश्चापे ते तीव्रतेजसी। नालम्बभूवुतेस्रष्टुमप्यादा काकथा 18॥ धनुः स्फलिनज्वालामिनिर्यान्तीभीरनेकशः । नुष्यमाणानिहत्येयुस्तेऽन्यतोऽधोमुखाहिया ॥४१॥