SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५४ रामायणम वज्वावणिवावर्त धनुषो देवताऽजया। सदा यच सहस्त्राधिष्ठिते दुःसहतेजसी॥२२॥ पज्ये ते नः सदा गावं देवत्तावन्निकेतने । कले भविष्य तो रामशाणिो स्तगृहाण ते ॥१३॥ अाम्यामारोपयत्येकमपि दाशरथिः सचेत् । वयं जितास्तदा लेन स उहहतु ते सुताम् ॥२४॥ प्रतिज्ञामित्यनुग्राह्य बलादपि हि मैथिलम् । मिथिलायामन पोत्स चापे तेच सनन्दनः ॥२२॥ मुमोच जनक राजौकसि चन्द्रगतिर्नुपः । खयं तु सपरीवारोऽवामीत्पुर्या बहिर्भुवि ॥२६॥ आचख्यौ जनक स्वच्च वृतं निशि तदैव हि । महादेव्या विदेहायाः सद्यो हृदयमल्य दम् ॥२७॥ विदेहापि रोदैवं रेदैवात्यन्तनिष्णः ।। पुत्रं हत्वा नमे टप्तः पुत्रीमपि हरिष्यति ॥२८॥ खेच्छयैव बरादानं लोके न हि परेच्छया। परेच्छया वरादानं दैवादापतितं मम ॥२८॥ परेच्छया प्रतिज्ञातं कोदण्डारोपण यदि । कुर्य्यान्न रामोऽन्यः कुर्यात्तदाऽनिष्टो वरोमवेत ३० अर्थत्यं जनकेाऽवोचन्मामैषीरेष राघवः । दृष्टसारो मया देवि लतावचस्य तड्पनुः ॥३१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy