SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ रामायणम् । योग्या भामण्डलस्येति विचार्य्य मनसा मया । यथाप्रज्ञं समालिख्य दर्शितेयं पटे नृप ॥ १२॥ fara वैषा पत्नी खिद्यख मा ततः । इत्याखास्य सुतं राजा व्यसृजन्नारदं मुनिम् ॥ १३ ॥ ततश्च चपलगतिं नाम विद्याधरं नृपः । इत्यादिदेश जनक मपहृत्यानय द्रुतम् ॥ १४ ॥ रजन्यां जनकं हृत्वाऽनुपलक्षित एव सः । समानीयायामास राज्ञश्चन्द्र गते रथ ॥१५॥ जनकं वन्धुवत्स्नेहाद्रथनूपुरपार्थिवः । समाश्लिष्यासयित्वा च ससौहार्द मदाऽवदत् ॥१६॥ लोकोत्तरगुणापुवी तब सीतेति विद्यते । १५३ भामण्डलश्च मे हनु रमन रूपसम्पदा ॥ १७॥ इयोर्वधूवरत्वेन संयोगोऽस्तु चितोऽधुना । सम्बन्धादावयोश्चापि मिथेोभवतु सौह दम् ॥१८॥ इत्यूचे जनकेा दत्ता रामाय खसुता मया । कथमन्यस्य यच्छामि दीयन्ते कन्यकाः सकृत् ॥१६॥ अथ चन्द्रगतिः प्रोचे स्नेहटड्डिकते मया । श्रानीय याचितासि त्वं तां चमाहर्तुमप्यहम् ॥ २०, यद्यपि खसुता सोता त्वया रामाय कल्पिता । तथापि न पराजित्य रामस्तां परिशेष्यति ॥ २१ ॥ २०
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy