SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १५२ रामायणम् । किमाज्ञा खण्डनं के नायकारि भवतेोऽथ वा । अन्यद्दा ब्रूहि वत्सत्वं यत्ते दुःखस्य कारणम् ॥२॥ भाभंडलकुमारोऽभूडिया द्वेधाप्यवाङ्मुखः । गुरूणां तादृगाख्यातुं कुलीनाकथः मीथते ॥ ३ ॥ ऊचुर्वयस्था अथ भामंडलस्यार्त्तिकारणम् । कामवान्नारदानीत पटालिखित योषिति ॥४॥ वेश्मन्यानीय भक्त्याश नारदं राजपुङ्गवः । कासाकस्यात्मजेत्यादि पप्रच्छ परयोषितम् ॥ ५ ॥ आचख्यौ नारदाप्येवं विदेहाञ्जनकात्मजा । नामधेयेन सोता सा या मया दर्शिता पटे ॥६॥ यादृशो भास्ति रूपेण लिखितु तादृशीं पुनः । नोभिज्ञेोहं नचाज्ञो वा मूत्तलोकोतरेव सा ॥७॥ नामरीषु न नागीषु न गन्धर्व्वेषु तादृशम् । सीताया यादृशं रूपं काकथा मानवीषु च ॥ ८ ॥ यादृग् रूपं यथावस्य' विकर्तुन्नेश्वराः सुराः । नानुकर्तुं' सुरनरा न च कर्तुं प्रजापतिः ॥ अस्या मधुरता काचिदाकृतौ वचनेपि च । कण्ठे च पाणिपादे च रक्तता काचिदुच्चकैः ॥ १०॥ अथावती यथावस्थां यथा नालक्षितु ं क्षमः । नालं तथा वक्रुमपि वच॒म्यतः परमार्थतः ॥११॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy