SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ रामायणम्। १५१ कण्ठे शिखायां बाह्वोश्च त्वा तुमुलकारिमिः । दासिका हारपालाद्यैरुरघे नारदस्ततः ॥१२॥ तेषां कलकलादेयुः शस्विणो राजपुरुषाः । यमदूता इव क्रडा हतैनमितिभाषिणः ॥१३॥ क्षुभितो नारदस्तेभ्यः खं विमोच्य कथञ्चन । ययावुत्पत्य वैताब्य तत्र चैवमचिन्तयत् ॥६॥ व्याघीम्य इव गौ वन् दासीग्यो निरगाम्यहम् । दिध्या प्राप्तोस्मि वैताय बहुविद्याधरेश्वरम् ॥६५॥ अस्तीह दक्षिणश्रेणी चन्द्र गत्यात्मजेा युवा । भामण्डलेोनामदेष्मानाख ण्डल पराक्रमः ॥६६॥ पटे लिखित्वा तत्सीतां दर्शयाग्यस्य येन ताम् । इठादपहरत्येष कृते प्रतिकरोग्यदः ॥६॥ तथैव नारदः कत्वा सीतारूपमदर्शयत् । भामण्डलकुमारस्या दृष्टपूर्व जगत्व ये ॥१८॥ सद्यो भामण्डला मतेनेवाकामि मनोभुवा । लेभे न जातुचिन्निद्रां बिन्ध्याकृष्ट इवडिपः ॥६६॥ वुमुजे नहि भोज्यानि पेयान्यपि पपौ न सः । अवतस्थे च मौनेन योगीव ध्यानतत्परः ॥१०॥ तं तथा विधुर प्रेच्यावोचच्चन्द्रगतिर्नृपः । किमाधिर्बाधते कामि त्वामथ व्याधिरुद्धतः ॥१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy