SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ रामायणम् । भ्रूभङ्गमप्यकुर्व्वीणा गीर्वाण द्रव भूगतः । रामस्तान् काटिशेाप्यस्त्रैर्विव्याध व्याधवन्मृगान् ॥ ८२ ॥ अयं वराके जनकस्तत्सैन्यं मशकेोपमम् । तत्साहाय्यागतं सैन्य ं दैन्यभागादितेोप्यभूत् ॥८३॥ अरे कुत इमे वाणाछादयन्तो नभस्तलम् । पक्षिराजा दूवायान्तीत्यन्योन्यमिति भाषिणः ॥८४॥ आतरङ्गादयोम्ल च्छाधिपाः कुपितविस्मिताः । कर्षन्तेोऽस्त्राणि युगपत्प्रतिरामं बुढ़ौकिरे ॥ ८५ ॥ दूरापाती दृढाघाती शीघ्रवेधी च राघवः । तान् म्लेच्छान् हेलयामांचीच्छरमः कुञ्जरानिव ॥ ८६ ॥ म्ल ेच्छाः प्रणस्य ते जग्मुः काका इव दिशो दश । बम्भव खस्थोजनको जनैर्जानपदैः समम् ॥८७॥ हृष्टोऽथ खस्रुतां सीतां रामाय जनको ददौ । इयं रामागमात्तस्य वरप्राप्तिर्जयोऽप्यभूत् ॥८८॥ तथा च जानकीरूपं जनादाकर्ण्य नारदः । तत्रागारकौतुकाद्रष्टुं कन्या वेश्म विवेश च ॥ ८६॥ पिङ्गकेशं पिङ्गनेत्रं तुन्दिल छत्रिकाधरम् । दण्डपाणिं सकौपोनमपीनाङ्गं स्फुरच्छिखम् ॥६०॥ भीषणं नारदं प्रेच्य भीता सीता सवेपथुः । हा मातरित्या रटन्ती गर्भागारान्तरे विशत् ॥ ६१ ॥ १३०
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy