________________
रामायणम् ।
श्राकयेवं दशरथो यात्रा मेरोमवादयत् । सन्तःसतां परित्राणे विलम्बतें न जातुचित् ॥७२॥ रामोऽथे।चे दशरथं म्ल ेच्छोच्छेदाय चेत्खयम् । ततो यास्यति तद्रामः सानुजः किं करिष्यति ॥७३॥ पुत्रस्नेहाञ्च तातेनाऽक्षमो वा तर्कितेोऽस्मग्रहम् । आभरताज्जन्मसिद्धं नन्विचाकुषु पौरुषम् ॥७४॥ प्रसींद विरम म्ल ेच्छानुच्छेतु मां समादिश । अश्विराच्छ्रोष्यसि खामिन् जयवाक्ती खजन्मनः ॥७५ दूत्थं कथं चिद्राजानमनुज्ञाप्य सहानुजः । सेनापरिटतारामो जगाम मिथिला पुरीम् ॥७६॥ चमूरुद्दीपिसार्दूलसिंहानिव महावने । पुरीपुरःसरेद्राक्षीद्रामोम्ल ेच्छमहामटान् ॥७२॥ रणकण्ड्ल दोर्दण्डान्न ेच्छास्तेजितकासिनः । रामं द्रुतमुपद्रो प्रावर्त्तन्त महैौजसः ॥७८॥ युगपद्राम सैन्यं तैरस्त्रैरन्धीकृतं क्षणात् । महावातैरिवेोद्भ्वान्तैर्जगदुक्षिप्तरेणुभिः॥७६॥
१४६
जितमासिषु सैन्येषु परेषु जयमानिषु । म्तमानिनिजन के लेोके संहृतमानिनि ॥ ८० ॥ रामोहसित मानी खमधिज्यं विदधे धनुः । अवादयञ्च तन्मौर्वी' रणनाटकडिण्डिमम् ॥८१॥