SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४८ रामायणम् । कञ्चिद्राष्ट्रे पुरे गाने सैन्ये खाङ्गेन्यतेापि च । कुशल' मिथिलाभ ह्यागमनकारणम् ॥६२॥ दूतोऽप्यवादीन्मङ्गः स खतत्प्राप्तेष्वनेकशः । सुहृद् हृदयमात्मा वां त्वमेवासि महाभुजः ॥ ६२ ॥ जनकस्य मुखैर्दुःखैर्यत्सदा गृह्य से ततः । विधुरेऽद्य स्मृतः स्तेन त्वं यथा कुलदेवता ॥६४॥ वैतान्याद्रे दक्षिणतः कैलाशस्योत्तरेण च । सन्तानाय्यजनपदा भूयांसेा भीषणप्रजाः ॥६५॥ तेषुर्द्धर्व रोनाम देशावर कूलवत् । विद्यते दारुणाचारैर्नरैरत्यन्तदारुणः ॥६६॥ मयरमालानगरे तस्य देशस्य भूषणे । आतरङ्गतमोनाम म्लेच्छ राजास्ति दारुणः ॥६७॥ शुकमङ्कनकाम्बोज प्रभृतीन्विषयानपि । भुञ्जते तनया स्तस्य नृपीभूय सहस्रशः ॥ ६८ ॥ इदानीमातरङ्गस्तैः परितः परिवारितः । अक्षय्याचोहिणीनाथैरभाङ्गीज्जनकचितिम् ॥६६॥ प्रतिस्थानञ्च चैत्यानि बभज्नु स्ते दुराशयाः । तेषां ह्याजन्मसम्पद्भ्योप्यभीष्टो धर्म विप्लवः ॥७०॥ अनारतमभीष्टस्य धर्मस्य जनकस्य च । तत् कुरुष्व परित्राणं प्राणभूतस्तयोरसि ॥७१॥ ܬ
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy