________________
रामायणम् । चनेकगुणसस्थानां प्ररोहोऽवेति मैथिलः । दुहितुयुग्मजातायाः सीतेति विदधेऽभिधाम् ॥५२॥ कालेन गच्छता शोकस्तयोर्मन्दी वभव च । शोकहर्षश्च संसारे नरमायाति याति च ॥५३॥ सीता च वटधे साई रूपलावण्यसम्पदा । इन्ट्रलेखेव शनकैः कलापर्णा बभूव च ॥५४॥ क्रमाद्द्यौवना पुण्य लावण्य लहरी सरित् । सरित्पतितनजेव साऽलक्षि कमलेक्षणा ॥५५॥ अनुरूपोबरः कोस्यामवितेति दिवानिशम् । अचिन्तयत्तजनका जनकः पृथिवीपतिः ॥५६॥ राज्ञां कमारान प्रत्येकं स वीक्ष्य चरचक्षुषा । व्यचारयन्महामात्यै न कोपि रुरुचे पुनः ॥५॥ तदाईबरे घातरङ्गतमादिपार्थिवैः । दैत्यकल्यैरनल्यभूर्जनकस्योपदुद्रुवे ॥५८॥ तेषां रोधाय कल्यान्तवाड़िधारामिवाक्षमः । दूतं दशरथाहृत्यै प्राहिणोन्मिथिलेश्वरः ॥५६॥ ऐनाको दूतमायातं त्माहूय ससंबमम् । सप्रसादं निषाद्याग्रे जगावं महामनाः ॥६॥ तस्थास्मत् सुहृदेो दूत स्थितस्यापि त्वद गमात् । मन्ये सौहाहमचित्तं मयींदाविव वारिधेः ॥६॥