SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ रामायणम् । दैवात् श्रामण्यमासाद्य प्राप्ताहमियती भवम् । हत्वा भूणममुम्भूयः स्यामनन्तभवः कथम् ॥४२॥ इत्थं विभश्य स सुरोभूषणैः कुण्ड लादिभिः । भूषयित्वा च तं बाल पतउज्योतिर्भमप्रदम् ॥४३॥ वैताढ्य दक्षिणश्रेणौ रथ न पुरपत्तने । शनकैनन्द नोद्याने तूलिकायामिवामुचत ॥४४॥ किमेतदिति संघान्तोदृष्ट्वा चन्द्रगतिश्चतम् । तन्निपातानुसारेण नन्दनोपवनं ययौ ॥४५॥ ददर्श तत्र तं वालं दिव्यालङ्कारभूषितम् । विद्याधरेन्द्र. सोऽपुन: पुनीयन्नाददे खयम् ॥३६॥ प्रेयस्याः पुण्यवत्पाश्चापयामास तमर्मकम् । देव्यद्य सुषुये पुत्रमिति चाघोषयत्पुरि ॥४७॥ उच्चै जन्मोत्सवं तस्य राजा पौराश्च चक्रिरे। सभामंडलसम्बन्धानाम्ना भामंडलेोऽभवत् ॥४८॥ पुष्यवतीचन्द्रगत्यो नेत्र कैरवचन्द्रमाः। सुवद्धि प्रवत्ते खेचरीकरलालितः ॥४६॥ इतचापहृते पुत्र विदेहा करूणखरा । रुदती पातयामास बन्धन शोकमहार्णवे ॥५०॥ जनको न्वेषयामास प्रेष्य प्रतिदिशं नरान् । . तत्पत्तिं पुनः क्वापि न प्राप सुचिरादपि ॥५१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy