________________
रामायणम् ।
सामन्तोबालचन्द्राख्य स्नाता दशरथाज्ञया । प्रदाय सौप्तिकं वध्वा तमानैषीत्तदन्तिके ॥ ३२॥ कालेन तं दशरथेोऽमुचत् कुण्डलमण्डितम् । कोपः साम्यति महतां दीने क्षीणेारावपि ॥३३॥ पितृराज्याय स भाग्यन्महीं कुण्डल मण्डितः । मुनिचन्द्रान्मुनेई र्म माकर्ण्य श्रावकोऽभवत् ॥३४॥ राज्येच्छुरेव मृत्वा स मिथिलायां महापुरि । गर्भे जनकभाीया वैदेहायाः सुतोऽभवत् ॥ ३५ ॥ सरसापि भवं स्वांत्वा पुरोहितसुताऽभवत् । नाम्ना वेगवती तत्र प्रव्रज्य च विपद्य च ॥ ३६ ॥ ब्रह्मलेाके गमश्रुत्वा विदेहाया स्तदादरे । कुण्डलमण्डित जीवयुगमत्वेन सुताभवत् ॥३७॥ विदेहा समयेऽनृत युगपत्पु कन्यके । मृत्वा तदा पिङ्गलर्षिः सौधर्मे स्त्रिदशोभवत् ॥ ३८ ॥ प्राग्जन्मावधिनापश्यन् द्विषं कुण्डलमण्डितम् । तदा जनकपुत्त्रत्वेनेोत्पन्नः स उदीक्षतः ॥३६॥ स प्रावैरात् ज्ञातरोषो जातमात्र' जहार तम् । दध्यौ च किं निहन्म्येन मास्फाल्याशु शिलातले ॥ ४० ॥ अथवा यद्भवे पूर्वे दुःकर्माचरितं मया । फलं तस्यापि भूयः स्तु भवेष्वन्वभवं चिरम् ॥४१॥
१६
१४५