________________
१४४
रामायणम् ।
भोगासक्तः कयानापि चिरं म्रान्त्वा भवाटवीम् । पुरे चक्रपुरे चक्रध्वजराजपुरोधसः ॥२२॥ धूमकेशाभिधानस्य खाहा नाम्नप्रामजायत । सूनुः सधर्मचारिण्यां नामधेयेन पिङ्गलः ॥ २३॥ राज्ञश्चक्रध्वजस्याऽतिसुन्दरीनामया सह । पुच्चा पपाठकगुरोरन्तिके स च पिङ्गलः ॥२४॥ कालेन गच्छता जाते त्वनुरागे परस्यरम् । तां च्छलात्पिङ्गलोहृत्वा विदग्धे नगरे ययौ ॥ २५ ॥ विज्ञानरहितस्तत्न तृणकाष्ठादि विक्रयात् । आत्मानमाजिजीव स निर्गुणस्योचितं ह्यदः ॥ २६ ॥ तां चातिसुन्दरीं तत्राद्राचीत्कुण्डलमण्डितः । अन्योन्यमनुरागञ्च तत्कालमभवत्तयोः ॥23॥ अपजह्न च तां राज पुत्रः कुण्डलमण्डितः । पितुर्भिया दुर्गदेशे पल्लीं कृत्वा च सुस्थितः ॥ २८ ॥ विरहाञ्चातिसुन्दर्य्या उन्मत्त दूव पिङ्गलः । मां भ्रमन्नेकदाचार्य्यमा गुप्ताख्य मैक्षत ॥ ३० ॥ श्रुत्वा धर्मञ्च तत्पार्श्वे व्रतं जग्राह पिङ्गलः । परं प्रेमातिसुन्दर्य्या न मुमोच कदाचन ॥३१॥ पल्लीस्थित दशरथ भुवं कुण्डलमण्डितः । सर्व्वदा लुण्टयामास सारमेय दूवच्छलात् ॥३२॥