________________
रामायणम्। सुतस्नुषे अपश्यन्तौ पर्यटन्तावथाऽन्यदा। एकं ददृशतुः साधु ववन्दाते च भक्तितः ॥१२॥ श्रुतधमै च तत्पार्श्व तो हो जगृह तुव्रतम् । गुर्वादिष्टानु कोशागादारिकां कमलथियम् ॥१३॥ तौ विपद्यच सौधर्म कल्य देवौ वभव तुः । व्रते ह्यकाहमायपि न स्वर्गादन्यतो गतिः ॥१४॥ वसुभूतिः ततः श्रुत्वाऽत्रैव वैताब्य पर्वते । रथनूपुरनाथोऽमन्नाम्ना चन्द्रगतिर्नृपः ॥१५॥ तत: शुत्वाऽनुकोश पि तस्य विद्याधरप्रभोः । अमतपुष्पवतीनाम भार्थ्यायचरिता सती॥१६॥ तदा च सापि सरसा कामपि प्रेक्ष्य संयताम् । प्रव्रज्य मृत्वा चे शाने देवी समुदपद्यत ॥१७॥ सरसाविरहादातोऽतिभतिश्च विपद्य सः । चिरंभान्वा च सं सारं हंस पोतः कदाप्यभत् ॥१८॥ भक्ष्यमाणोन्यदा श्येने नापसाध पपातसः । कण्ठश्चासौ नमस्कारं तस्य साधर्ददौ च सः ॥१६॥ विपन्न: स नमस्कारप्रभावेणाति भयसा । दश बर्षसहस्रायः किं नरेषु मुराऽभवत् ॥२०॥ व्युत्वापुरे विदग्धे स प्रकाश सिंहभूपतेः । सुतोऽभूत्प्रवराबल्यां पत्न्यां कुण्डलमण्डितः ॥२१॥