________________
१४२ . रामायणम् । अन्यदा धैर्यमालव्यविक्रमेण कुमारयोः । इचाकुणां राजधानीमयोध्यां नपतिर्ययो॥२॥ अमात्यय वादित्यो दुर्दर्शातिक्रमे भृशम् । द्योतमानः प्रतापेन महीं दशरथोऽन्वशात् ॥३॥ तनान्तरेद्यः कैकेयी शुभस्वनामिसचितम् । अमृत भरतं नाम सुतं भरतभूषणम् ॥ ४॥ शन नमभिधानेन शवनमुजविक्रमम् । अजीजनत्सुप्रभापि नन्दनं कुलनन्दनम् ॥५॥ ने हागरतशत्रुघ्नाववियुक्तौ दिवानिशम् । बलदेववासुदेवावभाताम पराविव ॥६॥ रेजे राजा दशरथश्चतुर्मिरपि तैः सुतैः । गजदन्ताकृतिनगैरिव मेरु महीधरः ॥७॥ इतव जम्बदिपेस्मिन् क्षेने चात्र व भारते । दारुग्राम वसुभतिरितिनाम्नाऽभवद्दिजः ॥८॥ पत्न्यां तस्यानुकोशायामतिभूतिरमत्सुतः । अतिभूतेरपि पत्नी बभूव सरसाभिधा ॥६॥ कयाननामा विप्रेण जासरागेण सैकदा । अपजह्वेच्छले नाशु किं न कुर्यात्मरातुरः ॥१०॥ तामन्वेष्टुं महीमटति भूतिभूतवदशम् । सुतसुषार्थे ऽनु कोशावमुभूती प्रचेरतः ॥११॥