SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ रामायणम् । १४१ नाम नारायण इति विदधे तख पार्थिवः। सलक्ष्मण इति ख्यातोऽपरनाम्ना च भुव्यभत् ॥१२॥ तौ हावपि पितुः कचकचाकर्षणशिष्य कम्। विशिष्टं प्रापतु ल्यं क्रमेण क्षीरपायिणौ ॥१३॥ धात्रीमिाल्पमानौ तावपश्यत्परयामुदा । मुहुर्मुहुर्महीपालः खदोहण्डाविवापरौ ॥१४॥ सञ्चरतुरनेकेषामादक महीभुजाम् । तेषामङ्गेषु वर्षन्तौ तौ स्यर्शन सुधामिव ॥६५॥ क्रमेण तौ वईमानौ नीलपीताम्बरौ सदा। विजह्नतुः पादपातैः कम्पयन्तौ महीतलम् ॥१६॥ कलयामासतु स्तौतुक्रमेण सकला: कलाः । साक्षीकृतकलाचा पुण्यराशी इवाङ्गिनौ ॥१७॥ लीलामुष्टिप्रहारेण हिमकप्य रलीलया । दलयामासतुस्तौ च गिरीनपि महाजसौ ॥१८॥ श्रमस्थानेपि हि तयोरधिज्योक्तचापयोः । च कम्पे तपनोप्युच्चैः स्तस्थौ वेधाभिशङ्कया ॥६६॥ हणायमन्यमानौ तौ दोः स्थाचापि हिषां जलम् । कौतुकायेव मेनाते शस्त्र कौशलमात्मनः ॥१०॥ शस्त्रास्त्रकौशलेनाच्चैः दौः स्थामाच तयोर्नृपः । अपि देवासुरादीनां खमजय्य ममन्यत ॥१॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy