SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ .१२ रामायणम् । 1 चक्रुश्चिवे बले प्येवं ध्वजछवादि लक्ष्मसु । विद्याधर वानरास्ते तदा प्रस्मृति कौतुकात् ॥१०॥ वानरद्दीपराज्येन वानरैर्लक्ष्यभि स्तथा । वानरा इति कीर्त्त्यन्ते तथा विद्याधरा अपि ॥ ११ ॥ श्रीकण्ठस्य सुतोजज्ञे बच्च कण्ठाभिधानतः । सेात्कण्ठामुविशालामु सर्वत्रा कुष्ठविक्रमः ॥ १२ ॥ नन्दीश्वरेथ श्रीकण्ठोयी वायैशाखतार्ह ताम् । अमरान् गच्छतेोऽद्राक्षोदास्थानी मास्थिता निजाम् ॥ १ वाजीव ग्रामपदस्थो वाजिनां मार्ग यायिनाम् । तेषां दिदिषदां साथ 'ऽन्वचालीभक्तितद्दनः ' ॥१४॥ विमानं गच्छतस्तस्य स्खलितं मानुषोत्तरे । तरङ्गिणी वेगइव मार्गवर्त्तिनि पर्वते ॥ १५ ॥ प्रागजन्मनि मया तेपे तपोऽल्य खल्लु ते नमे । नन्दीश्वरार्हद्यावायां ना पूर्च्छत मनोरथः ॥ १६ ॥ इति निर्वेदमापन्नः प्राब्राजीत्मा एव सः । तपस्तीनतरं तत सिद्धिक्षेवमियायच ॥ १७॥ श्रीकण्ठतो वज्च कंठादिष्व तीतेष्वऽनेकशः । सुनिसुव्रततीर्थेऽभूद्यतेोदधि रथोनृपः ॥ १८ ॥ (१) अन्वगाह्नक्तियुतः । इति वा पाठ: ।
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy