SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ रामायणम् । लङ्कापुर्यामपि तदा सममूद्राक्षमेश्वरः । तडित्केश इति नाम्ना जन्ने स्नेह तयोरपि ॥१६॥ अपरेयुः स्तडित्केशः सान्तःपुरबधू जनः । ययौ क्रीडितु मुद्याने बरे नन्दननामनि ॥२०॥ क्रीडासते तडित्केशे काप्यत्तीर्य कपिमात् । श्रीचन्द्रायास्तन्महिष्या विलिलेख नखैः कुचौ ॥२१॥ रोषोच्छसितकेश स्तं तडित्केशः लवङ्गमम्। जघान केन बाणेनाऽसह्यो हि खी पराभवः ॥२२॥ वाण प्रहारविधुरः किञ्चित्वा प्लवङ्गमः। एकस्य प्रतिमास्थस्य साधोरग्रे पपातसः ॥२॥ सोदात्तस्मै नमस्कारं परलोकाध्वशं बलम्। . स्त्वा च तत्प्रभावेणाब्धि कुमारो बमवसः ॥२४॥ प्रागजन्मसोऽवधे त्वाम्ये त्यावं दिष्ट तं मुनिम् । वन्दनीयः सतां साधापकारी विशेषतः ॥२५॥ .. अन्यानपि तडित्केश मटैस्तन प्लवङ्गमान् । हन्यमानात्सपेक्षिष्ट सद्यः कोपेन चा ज्वलत् ॥२६॥ महालवङ्गरूपाणि विकृत्पानेकशश्च सः । वर्ष स्तरुशिलाजाले रुपदुद्राव राक्षसान् ॥२७॥ ज्ञात्वा दिव्यप्रयोगन्त तडिके शस्त मुच्चकैः । अानर्थोवाच कामीति किमुपद्रवसीति च ॥२८॥ ,
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy