SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १४ रामायणम् । ततः सेाब्धि कुमारोपि शान्तकोपस्तदर्द्धया । खबधञ्च नमस्कार प्रभावञ्च शशंसतम् ॥२६॥ लङ्केश स्तेन देवेन सहैवावेत्य तं मुनिम् । इत्यप्रच्छत्यभो वैर 'हेतुः कः कॉपना मन ॥३०॥ आचख्यो मुनिरष्वेवं श्रावस्त्यां मन्त्रिनन्दनः । दत्तो नाम पुरात्त्वं कास्यामषतु लुब्धकः ॥३१॥ त्वमुपात्तपरिव्रजप्रोन्येद्युर्वारुणसोमगाः । दृष्टोनेनापशकुन मित्याहत्व निपातितः ॥३२॥ माहेन्द्रकल्पदेवोम् स्रुत्वा चेदिगिहाभवः । भ्रात्वा नरकमेषोमत्कपिस्त द्वैरकारणम् ॥३३॥ वन्दित्वात' महासाधु मसामान्योपकारिणम् । अनुज्ञाप्य च लङ्केशं मायदेवस्तिरोदधे ॥ ३४ ॥ तदाकर्ण्य तडित्केशः सुकेशे तनये निजम् । राज्य न्यस्य प्रवब्राज वव्राज च परं पदम् ॥ ३५ ॥ किष्किन्धाराणामाधाय पुत्रे किष्किन्धनामनि । दीक्षां घनेोदधिरधोऽयादाये यायनिर्वृतिम् ॥३६॥ इतश्च वैताव्यगिरौ नगरे रथनपुरे । अवदानीमनि वेगो विद्याधरेश्वरः ॥३७॥ तस्यापि सूनुर्विजय सिंह इत्यभवजयी | विद्युद्वेगेो द्वितीयस्तु तद्दोर्दण्डविया परी ॥ ३८ ॥ ,
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy