________________
रामायणम् ।
श्रीकण्ठ पद्म यो 'स्तत्रैवोत्सवेन महीयसा ।
कृत्वा विवाहं प्रययौ निजं पुष्पोत्तरः पुरम् ॥ १०० ॥ श्रीकण्ठ कीर्त्ति धवलेोऽब्रवीदत्रैव तिष्ठयत् । ताढ्य शैले युष्माकं मयांसेा विद्विषोऽधुनाः ॥ १ ॥ अस्यैव राक्षसद्दीपं स्यादूरेण मरुद्दिशि । बिद्यते वानरद्वीपो योजनविशतीमितः ॥ २ ॥ श्रन्येपि वर्वरकूल सिंहलप्रमुखाः सखे । दीपा मदीयास्तिष्ठन्ति भ्रष्टखः खण्ड सन्निभाः ॥ ३॥ तेषामेकत्रकुत्रापि राजधानी निधाय मोः । सुखमाः खाविदूरत्वादवियुक्तो मया समम् ॥ ४॥ न यद्यपि द्विषद्द्भ्यस्ते भयमस्ति मनागपि । तथाप्यस्मद्दिप्रयोगभयान्नो गन्त मर्हसि ॥५॥ सस्नेहमिति तेनेोक्त स्तद्वियोगातिकातरः । श्रीकण्ठावान रद्दीपनिवासं प्रत्यपद्यत ॥ ६ ॥ कृत्वाऽधिवानरद्दीपं किष्किन्धाद्रौ महापुरीम् । किष्किन्धानामतद्राजेन तं कीर्त्तिधव ले। न्यधात् ॥७॥ अद्राक्षीद्भाग्यत तव महादेहान्फलाशिनः । भूयं सेो वानरान् रम्यान् श्रीकण्ठ ष्टथिवीपतिः ॥ ८ ॥ तेषाममारिमा घोष्य सान्नपानाद्य दापयन् । सचक्रुस्तानथान्येपि यथा राजा तथा प्रजाः ॥६॥
११
ܬ