SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ रामायणम् । तिष्ठतेस्म कुमारी सा श्रीकण्ठायोन्मुखाम्बजा । खयम्बरखजमिवः क्षिपन्तीस्निग्धया दृशा ॥६॥ विज्ञाय तदभिप्रायं श्रीकण्ठस्तां स्मरातुरः । आदाय व्योममार्गेण गन्तु प्रबहते द्रुतम् ॥११॥ पद्मां हरति कापीति पूत् कुर्वन्ति स्म चेढिका । पुष्पोत्तरीघि सन्न ह्यत्वधावत सबलो बली ॥६॥ श्रीकण्ठोपि द्रुतं कीर्ति धवलं शरणं ययौ । पद्माहरण वृत्तान्तं कथयामास चाखिलम् ॥६॥ पुष्पोत्तरोपि तमाशु प्राप सैन्यैर्निरन्तरैः । आशाः प्रच्छादयन्ननियुगान्त इव सागरः ॥१४॥ दूतेन कीर्तिधवल : पुष्योत्तरमभाषतः। अविश्य प्रयासेायं मुधावः सांपरायिकः ॥१५॥ कन्याह्मवश्यं दातव्या कस्मैचन तया यदि। वयं तोऽसौ श्रीकण्ठस्तदासौ नापराध्यति ॥६॥ नतद्दो यज प्रते योद्ध बवाखदुहितुर्मनः । कातुं वधूवरोहाह कृत्य मेवतु सांप्रतम् ॥१७॥ दूतीमुखेन पद्मापि तदैवेति व्यजिज्ञपत् । टतो मया स्वयमयं हृताहं नामुना पुनः ॥६on इति पुष्पोत्तरं श्रुत्वा शान्तकापो भवरक्षणात् । प्रायो विचार चञ्चनां कोपः सुप्रशमः खलु ॥६६॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy