________________
रामायणम् । समहारक्षसे राज्य सुधीर्दत्वा वस्तूनवे । अजितखामिपादान्ते परिदृज्य ययौ शिवम् ॥८०॥ महारक्षा अभि चिरं राज्यं भुक्त्वा खनन्दने । देव रक्षसि संस्थाप्य प्रव्रजाच ययौ शिवम् ॥८२॥ रक्षो द्वीपाधिपेष्वेऽवम संख्येषु गतेषु तु । श्रेयांस तीर्थे मत्कीर्त्तिधवला राक्षसेश्वरः ॥ तदा च वैताढ्यगिरौ पुरे मेघपुराभिधे । विद्याधरनरेन्द्रो मदतीन्द्रो नामविश्रुतः ॥८३॥ श्रीमत्यां तस्य कान्तायां श्रीकण्ठोनाम नन्दनः । देवीति नाम्ना दुहिता चाभूहे बीवरूपतः ॥ ८४॥ विद्याधरेन्द्र स्तां पुष्पोत्तरे। रत्नपुरेश्वरः । सनाः पश्चोत्तरस्यार्थे ययाचे चारुलेोचनाम् ॥८५॥ गुणिने श्रीमतेप्यस्मैतामतोन्द्रो ददौ नहि । ददौ कीर्त्तिधवलाय किन्तु दैवनियोगतः ॥ ८६॥ तां कीर्त्तिधवले ढान्तु श्रुत्वा पुष्पोत्तरो नृपः । वैरायते स्मातींद्रेण श्रीकण्ठे न च मानदः ॥८७॥ श्रीकण्ठे नै कन्द्रामै रे। र्निवृत्तेन व्यच्यत । पुष्णेत्तरस्य दुहिता पद्मा पद्म वरूपतः ॥८८॥ मनाभवविकाराब्धि समुल्लासन दुर्दिनम् । अन्योन्यमनुरागेो भत्सद्यः श्रीकण्ठ पद्मयेोः॥८६॥
२
६