________________
रामायणम् ।
१८७
तेन सामन्तभङ्गेनातिवीर्य्यः कुपितोम्टणम् । रणाय स्वयमुक्त्तस्थळे खड्गमाकृष्य भीषणम् ॥१६ ॥ अथ तत् खड्गमाच्छिद्य लक्ष्मणस्तत्क्षणादपि । तमाचकर्ष केशेषु तदस्त्रेण वबन्धं च ॥ २० ॥
:
गं व्याघ्र द्ववादाय तं नृव्याघ्रश्चचाल सः । दृश्यमानोजनैः पौरैस्तत्त्रास तरले क्षणैः ॥ २१ ॥ अथ तं मोचयामास मैथिली करुणापरा । सद्यो भरत मेवाच सौमित्रिः प्रत्यपादयत् ॥२२॥ स्त्रीवेषमय सम्म सर्व्वेषां क्षेत्रदेवता । अन्नासीदतिवीर्य्यापि ती तदा रामलक्ष्मणौ ॥ २३ ॥ अतिवीर्य्यस्तयोः पूजां महतीं विदधे ततः । दध्यौ च मानध्वंसेन मानी वैराग्यमुञ्चकैः ॥२४॥ किं सेविष्येऽहमप्यन्यमित्य हङ्कारभाग् हृदि । दीक्षार्थी विजयरथे पुत्रे राज्य ं न्यवत्तं सः ॥ २५ ॥ द्वितीयो भरतो मेऽसि शाधिष्मः प्रत्रजस्म मा । रामेणेत्यं निषिद्धोपि स प्रावाजीन्महामनाः ॥ २६ ॥ तत्सूनुर्विजयरथो रतिमालाभिधां निजाम् । लक्ष्मणाय ददौ नामिन्तां प्रतीयेष लक्ष्मणः ॥२७॥ ययौ ससैन्यविजयपुरं रामोपि पत्तनम् । अयोध्यां विजयरथेो भरतं सेवितुं पुनः ॥ २८ ॥