________________
१६८
रामायणम। विज्ञाततदुदन्तोपि भरतोगरिमाचलः । सच्चकार तमायात सन्तोहि नतबमलाः ॥२६॥ कनिष्ठां रतिमालाया नाम्ना विजयसुन्दरीम् । ददौ खसारं स्त्रीसारं भरताय स भभुजे ॥३०॥ तदा च विहरं स्तनातिवीर्यो मुनिराययौ। वन्दित्वा क्षमयाञ्चक्रे मरतेन स भभुजा ॥३१॥ विसृष्टः सप्रसादेन भरतेन महीमजा । सानन्दोविजयरथो नन्दावर्तपुरं ययौ ॥३२॥ महीधरमनुज्ञाप्य रामे गन्तुसमुद्यते। वनमालाञ्च पप्रच्छ यियासुरथ लहाणः ॥३३॥ · जगाद वनमालापि वाष्पपर्णविलोचना । प्राण वाणं तदाकार्षीः प्राणेश मम किं मुधा ॥३४॥ वरं भवेत्सुखं त्युः तदैव मम वल्लभ । तत्ववेशसमिदं दृसं त्वहिरहोत्थितम् ॥५॥ प्राद्यैव परिणीय त्वं सहैव नय मां प्रभोः: तहियोगच्छलं प्राथ नेष्यत्यपरवान्तकः ॥३६॥ अन्वनैषीलक्ष्मणोथ धातुः शुशघकोह्यहम् । शुरुषाविनकृन्मामः सहायान्ती मनखिनि ॥३७॥ प्रापय्याभीभित स्थानं ज्यायांसं वरवर्णिनि । त्वां समेष्यामि भयोपि सवाव्य हृदयेद्यसि ॥३८॥