SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १६६ रामायणम् । घोरेभ्यः शपथेभ्यो यं त्वङ्कारयसि मानिनि । तं करोमि पुनरिहागमप्रत्यय हेतवे ॥ ३८ ॥ न चेदायामि भूयोऽपि तदहं रात्रिभोजनाम् । गृह्येऽयं मेतिशपथं सौमित्रिः कारितस्तया ॥४०॥ राविशेषे ततो रामः ससीतालक्ष्मणोऽचलत । क्रमाद्दनानि लंघित्वा प्राप क्षेमाञ्जलिं पुरीम् ॥४१॥ रामस्त हिरुद्याने वन्याहारः फत्तादिभिः । बुभुजे लक्ष्मणानीतैर्जानकीकर संस्कृतैः ॥४२॥ तब राममनुज्ञाप्य कौतुकात्प्राविशत्पुरीम् । सौमिविस्तव चाश्रौषीदुच्चै राघोषणामिति ॥ ४३ ॥ शक्तिप्रहारं सहते योऽमुष्य पृथिवीपतेः । तस्मैपरिणयनाय ददात्येष खकन्यकाम् ॥४४॥ तेन चाघोषणा देतं पृष्ट एकोऽवदत्पुमान् । अवास्ति शत्रुदमनो नाम राजा महाभुजः ॥ ४५ ॥ तस्यास्ति कनका देवी कुक्षिजा वरकन्यका | जितपद्मेति पद्मायाः साकं पद्मलोचना ॥४६॥ वरस्यौजः परीक्षार्थ मिदमारभ्यते ततः । प्रत्यहं त्यामुञाऽनेन तादृ नोनैति कोपि ना ॥ ४७ ॥ श्रुत्वेत्यं लक्ष्मणोऽगच्छत्तं राजानं सभास्थितम् । कुतोद्धेतोः कुतस्त्यस्त्वं तत्ष्टष्टश्चैव मत्रवीत् ॥४८॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy