SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ रामायणम् । अहं भरतदूतोऽस्मि गच्छन्नर्थेन केनचित् । तव कन्यामिमां श्रुत्वा परिणेतुमिहागमम् ॥४६॥ सहिष्य से शक्तिवातं ममेत्युक्तो महीभुजा । किमेकेन सहिष्येहं पञ्चेत्यचे च लह्मणः ॥५०॥ जितपद्मा तदानीञ्च तवागाद्राजकन्यका । बभव लक्ष्मणं प्रेच्त्य चणाञ्च मदनातुरा ॥५१॥ तया सद्येोऽनुरागिण्या वार्य्यमाणोपि भूपतिः । चिक्षेप लक्षणायाशु दुःसहं भक्तिपञ्चकम्॥५२॥ द्वे कराभ्यां द्वे कक्षाभ्यां दन्तैरेकाञ्च लक्ष्मणः । अग्रहीज्जितपद्मायाः कन्याया मनसा सहे ॥ ५३ ॥ जितपद्माऽचिपत्तत्र स्वयं वरणमालिकाम् । उदुह्यतामियं कन्येत्यत्रवीत्यार्थिवोपितम् ॥५४॥ लच्म गोप्यवदद्वाह्योपवनेस्ति ममाग्रजः । रामो दाशरथिस्तेन परतन्त्रोस्मि सर्व्वदा ॥ ५५ ॥ तौ रामलक्ष्मणौ ज्ञात्वा तत्क्षणं स चमापतिः । गत्वा रामं नमश्चक्रे व वेश्म त्या निनाय च ॥ ५६ ॥ महत्या प्रतिपत्या स राजा राममपूजयत् । सामान्येोप्यतिथिः पूजाः किं पुनः पुरुषोत्तमः ॥ ३७॥ ततोपि चतिते रामे सौभिनिस्तं महीपतिम् । उवाच मरिष्यामि व्यावृत्तस्त्वत्सुतामिति ॥ ५८ ॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy